________________
( १९५५ ) अभिधान राजेन्द्रः ।
सेहभूमि
यं तु विवेगो भूमितियं ते न दिखा | ८४॥ यदुक्तं भूमित्रिकस्य विवेक इति तस्यायमर्थः जलमूक एडमूकः शरीरजा योऽतिस्थूलस्तानेतान् त्रीन् न दीक्षयेत् । दुम्मेहमणविसी, न जागती जो तु करणतो जड़ो । ते दुनि विते उ सो, दिक्खेइ सिया तो अतिसेसी | ८५ | दुर्मेधसं यश्च करणतो जडस्तमनतिशेषी अनतिशयो न जानाति तेन कारणेन ती द्वापि स दीक्षयेत् ।
अथ स्यात्सोऽतिशेषी ततो न दीक्षपतिअहव न भासाजड, जहाति परंपरागयं छउमा । इयरं पिदेसडिग असतीए वा विविचि (ठचि) आ ८६ । अथवा 'मासा' [ परंपरागतं परंपरा गुरुपरंपरागतं च इद्मस्थान त्यजन्ति, इतरमपि कदेशहिराकस्य देशना प्रसूति वा अन्यस्मिन् साधी दीक्षयेदन्यथा विवेचयेत्-न दीक्षयेत्, दीक्षयन् वा परिष्ठापयेत् ।
अत्रैव मतान्तरं दूषयति
मानुस नाणं वा, दुम्मेह तमं पि केइ इच्छति । तं न भवति पलिमंथो गया वि चरणं विणा सायं ॥ ८७॥ केचित् मनुष्यज्ञातेन दुर्मेधास्तमणि दीक्षितुमिच्छन्ति, भवति यतो दुर्मेधसः पाउने स्वयं सूत्रार्थयोः पलि मन्थः, नचापि तस्य ज्ञानं विना चरणं ततः आत्मनः प रस्य च केचलक्लेशान तीक्षणमिति ।
9
नातिपुत्रं न उज्यंति, मेहावी जो अ बोच्चडो । जलमृगेलमूगं च परिडावेज दोषि वि ॥ ८८ ॥ नातिस्थूल मामन्तीत्यर्थः य मेधावी योधडी भाषाजस्तमपि नोज्झन्ति जलमूकैडमूकं द्वावप्येतौ परिछापयेत् ।
नूकरण, परिषति जान सम्माया । एक धम्मासा, जस्स व दई विविचगया || मुक्त्या करराज शेषदुर्वेध भाषा यावत् परमासा स्तावत्परिवर्णपति-अनुधर्मपन्ति ततः परमन्यस्याचार्यस्य समयते सोऽपि परमासान् परिवर्त्तयति तदनन्तरमन्यस्य सोऽपि षण्मासान् परमेकैकं तस्य परमासाः । तत्र त्रपाणां मध्ये यस्य समीपे संख्यां गृहीतवान् यावन्तं दृष् वाचते ममैनं तस्य दा शिक्षादेखि इति तस्य विवेचन नमित्यर्थः ।
अमेयार्थ स्पष्टतरमाह
तिए आयरियाणं, जो तं गाहेइ सीमो तस्सेव । जइ एत्तिएण गाहितो, तो न परिद्वावए ताहे ॥६०॥ त्रयाणामान्यार्याणां मध्ये यो प्रायति तस्येव शिष्यः दीयते, यदि एतावता श्राचार्यत्रिकेण परिपाट्या मिलित्वा प्राहितो भवति ततस्तदा न परिष्ठाप्यते ।
देति अजंगमधेरा-स वावि महवा वि दहु जो उ । मष्यति मयं कर्ज दिजति तस्सेच सो ताहे ॥ ६१ ॥ अथवा अङ्गमविराणां स वैयावृतिकाय
ते
Jain Education International
सोइंदिय यदिया - यस्तं दृष्ट्रा भणति मम कार्यमेतेन तस्माद्दीयतामिति ततस्तस्यैव दीयते ।
जो पूरा करने जड़ो उकोर्स तस्स छोइ धम्मासा । कुलंगण संघनित्रेयण, एयं तु विहिं तहिं कुञ्ज ॥६२॥ यः पुनः करणजडः तस्योत्कृष्टं परिपालनं भवति यावपरमासाः ततः परं कुलस्य गणस्य संघस्य वा निवेदनं क्रियते स यत्करोतिविधि तत्र कुर्यादिति । व्य० १० उ० ।
"
सेहम्बदालियंत्र सिद्धाम्लदालिका १० सिद्धे आम्लस्कृतेाये दालपदार्थे, 'सेवे' सिन यानि अ जेनीमनादिना संस्क्रियन्ते तानि विदाग्लानि यानि दारूपामुद्रादिच्या निष्पादितानि तानि तानि - लिकाम्लानीति संभाव्यन्ते । उपा० १ ० । सहय- शैक्षक पुं० अभिजिते, स्था० ठा०३४० । सेहर - शेखर - पुं० । शिरोभूषणे, लोमपक्षिभेद च । जी० १
3
प्रति० ।
सेहात्रिय - शिक्षा (सेधा) यित- त्रि० । उपाध्यायादिप्रयोजनतः सेविते पा० प्रतिसमाचारमेयायाम् तस्य भ
"
गवतो हेतुभूतात्म०१४० शिक्षि शिक्षां प्राहित, उपाध्यायादिगृह विनयविशेषेषु कुशली ते ०३ अधि सेहिय सेधित ०ि निष्यादिते आचारविशेषविनय। विशेषेषु कुशलीकृते, पा०| झा० । प्रत्युपेक्षणादिक्रियाकलापतो निष्पादिते, भ० २ ० १ ३० ।
शिक्षित शि० गुरुभिः स्वयमेय शिक्षां प्राहिते पा
9
.
६० भ० ।
सैदिक वि० सिद्धापवर्गला भये सूत्र० १० १
,
अ० २ उ० ।
सेही शैक्षी - स्त्री० । नवशिक्षितायाम्, ग०३ अधि० १ सहोपडावस- शैचोपस्थापन १० शिष्यस्य उपस्थापनाकरणे, " तिईि उनरादि रोहिणीदि कुछ सेहनिक्समं । सेहोबट्टावणं कुज्जा, श्रणुन्ना गणिवायए । " ५० प० । सोच - शौच- - न० परद्रव्यापहारमालिन्याभावे, स० १४३
सम० ।
सोश्रणवत्तिया स्वप्नप्रत्यया श्री० [स्वप्ननिमिशविरा
।
नाया अतिचारभेदे. श्राव० १ ० ।
सोश्रण - शोचन - न० । अथुपरिपूर्णनयनस्य दैन्यं श्राव०
"
For Private & Personal Use Only
४ श्र० ।
सोममन्द्र सौकुमार्य १० तो मुकुलादिष्यत् २१०७० इत्यादेरुतोऽश्वम्। सोश्रमलं । प्रा० । “पर्यस्त पर्याण- सौकुमायें लः " ॥ ८ | २ | ६८ ॥ इति र्यस्य ज्ञः । साश्रमलं । शरीरसौष्ठवे, प्रा० २ पाद । सोश्रामिणी-सौदामिनी-स्त्री० । विद्युति, जं० ३ बक्ष० । सोईदिय-श्रोत्रेन्द्रिय न० धूयते नेति
www.jainelibrary.org