________________
अभिधानराजेन्द्रः।
सेहभूमि घणं कुज्जा, अणुना गणिवायए' ॥ २६ ॥ ८७२ ॥ द० प०।। भिक्खातिए गतंमि उ, हरमाणो तेणतेको उ ॥४३७॥ श्राचा० । लघुसाधी , कल्प० ३ अधिक क्षण । नि० चू०। अपडप्पन्न बालं हरंतो तेणो , से तेणो ते मंह अल्पपर्याये, दशा० ३ अ०। प्रथमकल्पिक साधी, ध०३
बाहिं गामादियाण ठवेत्ता अप्पणा भिक्खस्स पविट्ठो, अधि०। शिक्षा साधी, ध० ३ अधि० ग०।ब ।
पत्थंतरे जो तं सेहं अरणो उप्पासेत्ता हरति सो तेणतणो णश-धा० श्रदर्शने , " शेर्णिरिणास-णिवहावसह-पडि-|
(नि०चू०)(प्रतिच्छकविषयः 'पांडच्छग' शब्दे पश्चमभागे मा-सदाबहराः ॥८॥४॥ १७८ ॥ इति णश्धातोः सेह इत्यादे- गतः ।) शः । सहर । नश्यति । प्रा०४ पाद।।
सेहनिप्फेडियं करेंतस्स चउगुरुं प्राणादिया य दोसा,इमे या सेहडवणाकप्प-शैक्षस्थापनाकन्प-पुं०। अभिनवशिष्यप्रवा
गाहाजनायाम् , सेहट्ठवणाकप्पो नाम अट्ठारसपुरिससुं वीसुं- अम्मापियरो कस्स वि,विपुलं घेत्तूण अत्थसारं तु । इत्थीसु पुयभणियजीवदवियकप्पे एए जो पब्बावे सो
रायादीणं कहिए,कढणम्मि य गिराहणादीया ॥४३६।। सेहट्ठवणाकप्पो। पं चू० २ कल्प ।
कंठा। सेहण-शिक्षण-न० । ग्रहणासेवनाभ्यासे , सूत्र० १ श्रु० २
गाहाभ०१उ०।
विपरिणमेज्जा सम्मी, केई संबंधिणो भवे तस्स । सेहणिक्खमण-शैक्षनिष्क्रमण--नाशिष्यस्य प्रवजने,द०प०
विपहिणताए धम्म, सुएज कुजा व गहणादी ॥४४०॥ पढमी पञ्चमि दसमी, पनरसिक्कारसीवि य तहेव ।।
णिप्फेडण सेहस्स उ,सुयधम्मो खलु विराहितो होति । एएमय दिवसेसुं सेहे निक्खमणं करे । ८/८५४ । द०प०।
सुयधम्मस्स व लोवा, चरित्तलोवं वियाणाहि ॥४४॥ मंदे जए य पुने, सेहनिक्खमणं करे (1१०/८५५ द०५०।
सेयमवहडं नाउं सन्नी विपरिणमेजा सेहस्स वा संबंधी ते तिहि उत्तराहि, रोहिणीहिं, कुजा उ सेहनिक्खमणं । य विपरिणता धम्म सुपज्जा, रायमादिपहिं वा गहणादि
सेहोवट्ठावणं कुजा,अणुन्ना गणिवायए।२६८७२।०५० कारवेजा। से हसिप्फेडण-शैक्षनिष्फेटन-न। शिष्यापहारे, द०५०।
गाहा--
पायरिय उवज्झाया, कुलगणसंघो य धम्मो य । पढमी पंचमि दसमीए, पनरसिकाररी विय।
सम्वेऽवि परिच्चत्ता, सेहं णिप्फेडयंतेण ॥ ४४२ ।। तह एएसु दिवसेसुं, सेहणिप्फेडणं करे। द०५०।
रायादि रुटो स तेसिं कडगमई करेज तम्हा मातापियरेण सेहणिप्फेडिया-शैक्षनिष्फेटिका--स्त्री० । शैक्षकस्य दीक्षितु
अदत्ता सेहणिप्फडिया ण कायव्वा । बितियपदेण वा करेजा। मिष्टस्य निष्फेटिका-अपहरणम् । तद्योगाद्यो मातापित्रा
अतिसेसगंमि भयणति अस्य व्याख्या । दिभिरननुज्ञातोऽपहत्य दीक्षितुमिष्यते सोऽपि शैक्षनिष्फे
गाहाटिकः । ग० १ अधिः । दीक्षितुमिष्टस्यापहरणे, ध० ३ होहिति जुगप्पहाणो, दोसा वि न केवि तत्थ होहिंति । अधि० । नि० चू० । तदपहरणकर्तरि , त्रि० । ग०१ अधिक।
तेणऽतिसेसा दिक्खे, अमोहहत्थे य तत्थेव ॥४४३।। याणि सहणिप्फेडिता
जो ओहिमादीअतिसपण जाणति एस नित्थारगो जुगततियब्वयाइयारे, निप्फेडगतेणियं वियाणाहि ।
प्पहाणो होहिति,दोसा य ण केऽयि भविस्संति तेण अतिसअतिसेसियम्मि भयणा,अमढलक्खे य पुरिसम्मि।४३४।। यी दिक्खति । अह जाणति हो निति दोसा तो ण पब्बावेति । सहणिप्फेडियं जो करेति से ततियं वयं अदिरणादाणवेर- एस भयणा 'अमूढलक्खो व पायरिश्रो'श्रमोहहत्थो जं जं मणं अतिचरति, तं केरिसं कहं वा णिप्फेडतो ततियब्वतं पव्यायेति सो अवस्सं णित्थरति न य केऽवि दोसा उप्पज्जअतिचरति ?।
ति तं च नान्यत्र नयंतीत्यर्थः । सेहणिप्फेडिता अट्ठारसपुरि गाहा
सुत्ति गतं । नि०चू० ११ उ०। पं. भा०पं०चू०। तोसअपडप्पलो वालो, वरिवरिसूणो अहव अणि विट्ठो। लिपत्राचायणायरक्षिताचार्यश्चारित इति प्रथमशैक्षनिअम्मापितुअविदिमो,ण कप्पती तत्थ वाऽस्मत्थ॥४३॥ फेरितेति । प्रा० क०१०। ('मणबटुप्प' शब्दे प्रथमअपबुप्पनो अटुवरिसो किं वाऽधिको वा अट्टवरिसूर्ण वा भागे शैक्षचौर्यमुक्तम् ।) सोलसवरिसूणं वा अवंजणं जातं, अहवा-अणिविटुं अवि- सेहभूमि-शैक्षभूमि-स्त्रीला शिष्यस्य महावतारोपणकाले,व्या चाहितं तहप्पगारं अम्मापितिविदिन्नं तत्थ वा गामे अन्न- तो सेहभूमिश्रो परमत्तानो,तं जहा-सत्तराइंदिया, चाउस्थ वाण कम्पति पवावेतु । श्रह निष्फेडितो तं निप्फेडगते- .. शा घियाणादि । इमो पत्थ तेणगथिगप्पो ।
म्मासिया,छम्मासिया य। छम्मासिया उक्कोसिया,चाउम्मागाहा
सिया मज्झिमिया, सत्तराईदिया जहनिया ।। (मू. १५) तेणे य तेणतेणे, अपडिच्छग पडिच्छगे य णायव्यं ।।
अस्य संबन्धमाहएते तु सेहणिप्फे-डियाएँ चत्तारि उ विगप्पा ॥४३६॥ तुल्लाउ भूमिसंखा,ठिया व ठावेंति ते इमे हुँति । इमं वक्खाणं । गाहा
पडिवक्खतो व सुत्तं,परियाए दीहहस्से य ॥५०॥ जो तं उप्पासयए, से तेणे होति लोगउत्तरिते।
तुल्या भूमिसंख्या शैक्षकाणामिति कृत्वा , अथवा-पूर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org