________________
सेले सीकर
शैलेशा मेरुस्तस्येयं
1
सेलेसीकरण - शैलेशीकरण - न० । स्थिरता साम्यावस्था शैलेशी यद्रा – सर्व्वसंवरः शीलं तस्य य ईशः शीलेशः तस्येयं योगनिरोधावस्था शैलेशी तस्यां करणम् । पूर्वविरचित शैलेशीसमय समानीकस्य बेदनीयनामगोत्रायानिक मंत्रितयस्यासंख्येयगुरुपा या आयुःशेषस्य तु यथास्यरूपस्थितया श्रेण्या निर्जरणे, कर्म० २ कर्म० । प्र० । सेलेसीमा शैलेश्वद्धा श्री० शैलेशकाले प्र० । सेलोदाइ शैलोदायिन् पुं० राजगृहनगरस्य शिलापट्टकस्यादूरे सामन्त परिवास्यन्ययूथिकभेदे. भ० ७ ० १० उ० । सेलोट्ठाण - शैलोपस्थान- न० । पाषाणमण्डपे, श्राचा० २ श्रु० १ ० २ श्र० २३० ।
मेलोवड्डायकम्मंत - शैलोपस्थानकर्मान्तन० स्थानविशेषे यत्र पाषाणपरिकर्म क्रियते । श्राचा० २ ० १ चू० १ अ० ११ उ० ।
सेलीबट्टार शैलोपस्थानगृह न० पाषाणमण्डपे, स्था०
५ ठा० १० ।
सेल - शल्य - न० । बालमये भुनिरे, सेल्लं बालमयं सिरं तं खारे बुज्जति किं खारो संजाओ न वि तत्थ असंकिलिटं कम्म भणियं । मि० चू० १ उ० । सेलग शल्यक- पुं० [भुजपरिसजन्तु, चर्मल रक्षा विधीयते प्रश्न० १ अश्र० द्वार । सेव- शैव- भि० शियो भक्तिरस्येति पाशुपते
|
|
(१९०१ ) अभिधानराजेन्द्रः ।
"
शवर्षाणि मनं कृत्वा ततः परम् । यद्यपि योगं कृत्वा व्रतेश्वरे ॥ १ ॥ ' विशे० । श्राचा० । श्रा० म० । शैवीदीक्षात एव मोक्ष इत्येवं व्यवस्थिताः । सूत्र० १ श्रु० १ ० ३ उ० । ( एतद्वक्तव्यता 'कडवाई ' शब्दे तृतीयथागे २०५) शिनिर्मिते व्याकरणमेदे कर १ अधि० १ क्षण ।
1
9
सेवग सेवक मजके प्रश्न० २ ० ४ द्वार अनुष्ठानरते, पश्चा० १२ विघ० । कारके, नि० चू० १ उ० । ०३० को शेषकर्ममोचनाय पारगो भवति । सूत्र० १ श्रु० १३ श्र० । सेवण-सेवन-न० । पर्युपासने, उत्त० ३५ अ० । भजने, स्था"
?
४ ठा० २३० | प्रब० । प्राय० ।
सेवा सेवना- स्त्री० । भजनायाम्, विशे० । सूत्र० । श्राश्रयणे, पञ्चा० १६ विव० । उपभोगे, श्राचा० १ ० ६ ० १३० । विशेोधी नि००१ ३०
4
•
सेवयाहिगार सेवनाधिकार पुं० [सेवनायां चीर्यादिसेना यामधिकारो नियोगः सेवनाधिकारः । गौणमैथुने, अब्रह्मप्रवृत्तो हि वीर्याद्यनर्थसेवास्यधितो भवति आह व सर्वेऽनर्था विधीयते नरेरकलालसेः अस्तु प्रार्थ प्रायः, प्रेयसी प्रेमकामिभिः ॥ १ ॥ ' प्रश्न० ४ श्र० द्वार । सेवमाण - सेवमान त्रि० । कुर्वाणे, उत्त० १२ अ० | सूत्र० । सेवा - सेवा - स्त्री० । पर्युपासनायाम्, अभ्युत्थानदण्डग्रास
,
Jain Education International
सेह
?
नदानादौ नि० चू० १३० । शक्रस्य देवेन्द्रस्याष्टास्वग्रमहिषीषु द्वितीयायामयम् ०१००२४० । सेवाल - शैवाल - न० । तन्त्वाकारे जलरुहभेदे, प्रसिद्धं चैतत् जले भवति । प्रा० १ पद । शैवालं जलोपरि मलरूपम् । श्राचा० १ श्रु०२ श्र० । श्रा० म० अष्टापदपर्वतस्य द्वितीयमेखलायां पञ्चशतीतापसयूथाधिपती गौतमप्रव्राजिते तापसे, उस० १० अ० । पङ्के. दे० ना०८ वर्ग ४३ गाथा । सेवालोदाइ वालोदाविन् पुं० कालोदायादिषु अन्पयूथिकेष्वन्यतमे यूधिके, भ० ७ ० १० उ० । सेविय सेवित- त्रि० । जुटे, क्षिप्ते च । स्था० ४ ठा० ३ ३० ।
प्रश्न० ।
3
सेवियय-सेवितव्य त्रि० सेवनीये उन० ३२ ० सेस शेषत्रि० उक्तान्यस्मिन् पञ्चा०] [१६] विष प्रा उत्त० । स्था० । श्राव० । श्राखा० । उद्वलनासंक्रमाभिधानेऽवसरे, यत्प्रागभिहितं चरमखण्डं तत्र शेषमित्युच्यते । क० प्र० अल्पे कृते, आ० म० १ ० । नागराजे, ती० ३२ कल्प । सदविया - शेषद्रव्या- स्त्री० । गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्या लेपोपावकस्य गृपने सम्बन्धिन्यानन्दाः पूर्वोत्तरस्यां दिशि उदकशालायाम्, सूत्र० २ श्रु० ७ श्र० । (अत्यो विशेष दालपुरा शब्दे पञ्चमभागे उक्त ) सेसमइ शेषमति--श्री० पूर्वश्ववास्तव्यायां दिकुमारीम । दारिकायाम् द्वी० ।
शैशव०शिशोरवस्थायाम् श्राचा० १० २
-
9
4
० १ ३० । सूत्र० ।
शेष अनुमानु ''शब्दममा ४०३ पृष्ठे व्याक्यानमेतत् ।)
For Private & Personal Use Only
,
--
सेमवई शेषवती श्री० [दक्षिणायायां दिमा महत्तरिकायाम्, स्था० ८ ठा० ३ उ० प्र० म० । प्रति० । श्राव० । प्रा० क० । प्रा० चू० जं० । सप्तमवासुदेवमातरि श्र० १० | स० । भगवतो महावीरस्य दौहित्र्यां जमालिपुड्याम् श्राचा० २ श्रु० ३ चू० । श्र० चू० | कप० । 'सेसिंद-शेषेन्द्र पुं० | दर्बीकर सर्पभेदे, प्रशा० १ पद । सेसिय-शेषित-त्रि० । श्रपीकृते,'कम्मं सेसियमट्ठह ।' ‘सेसियमदृदसि ज्ञानावरका पूर्व से तस्य सितमि स्वर्थः । अथवा 'सेखियं' ति अनाभोगनिर्तित करणेन सम्यग्ज्ञानादुपायतःथ कमेण शेषित-वं स्थित्यनुभवादिभिरपीकृतम्। विशे० । सेसीकय-शेषीकृत त्रि० खित्यादिभिरपीहते १ अ० ।
4
-
०म०
सेह सेघ- पुं०/'खिघ' संराजाविति वचनात्सेध्यते निष्णाद्यते यः स सेधः । शिष्ये, स्था० ३ ठा० २ उ० । शेष पुं०] शिक्षां वाऽधीते इति शेषः स्था० ३ ०२४० अभिनयप्रव्रजिते, स्था० ५ ठा० १ उ० । सूत्र० । प्रति० । 'तिहि उत्तरादि रोहिणी कुआ उसेनिक्सम
बेहोषा
www.jainelibrary.org