________________
(१९४८) सेयंवर अभिधानराजेन्द्रः।
सेयंबर निरुवहयलिंगभेदे, गुरुगा कप्पंति कारणज्जाए। र्दिष्टः । च-पुनः पार्श्वजिनेन महायशमा प्रयोविंशतितमगेलामलोयरोगे, सरीरवेतावडियमादी ॥ २६२ ।। तीर्थकरेण योऽयं धर्मः सान्तरुत्तर:-पञ्चवर्णः बहुमूल्यप्रटीका-निरुपहतो नाम नीरोगस्तस्य लिङ्गभदं कुर्वत
माणरहितवस्त्रधारणात्मकः साध्याचारः प्रदर्शितः हे मेंश्चतुर्गुरुकाः। अथवा-निरुपहतं नाम यथाजातलिङ्गं तस्य भेद
धाविन् ! एककार्यप्रतिपन्नयोः श्रीवीरपाश्वयोविशेषे भेदे-कि चतुर्गुरु। वृ०(व्याख्या 'अचेलग'शब्दे भागे १८८ पृष्ठे उक्ना।)
कारण-को हेतुः। हे गौतम! द्विविध लिङ्गे-द्विप्रकारके सापुनरपि तदेवाह
धुवेषे 'ते'-तब कथं कि विप्रत्ययो न उत्पद्यते-कथं संदेहो न जे भिक्ख वणमंतं विवमं करेइ करतं वा साइज्जइ ।१०।
जायते । उभौ अपि तीर्थकरौ मोक्षसाधको कथं ताभ्यां -
पभेदः प्रकाशितः , इति कथं तवायं संशयो न भवति । जे भिक्खू विवयं वममंतं करेइ करतं वा साइञ्जइ । ११ ।। उत्त०२३ १०। (इत्युपक्रम्य महावीरसमयादनन्तरं साधना जे भिक्खू णवए मे वत्थे लद्धे ति कट्ट तेल्लेण वा घ-| श्वेतवस्त्रधारणमेयोचितमिति अचेलकपदेन सूचयता ग्रन्थएण वा वसाए वा णवणीएण वा मंखेज्ज वा भिलिंगे
कारेण तदेव व्याचक्षाणेन टीकाकारेण च स्थिरीकृतम् । अ वा मंखतं वा भिलिंगतं वा साइअइ।१२। जे भिक्खू
आवश्यकवृत्तावपिणवए मे वत्थे लद्धे त्ति कट्टु लोद्धेण वा कक्केण वा एहा- |
अचेलकश्चोकन्यायेन अविद्यमानचेलकः कुत्सितचेलको या
यो धर्मों वर्द्धमानेन देशित इत्यपेक्षते । तथा 'जो हमो त्ति । णेन वा चुम्मेण वा उल्लोलेज वा उचलेज वा उल्लोलतं
पूर्ववत् । यश्चार्य सान्तराणि वर्धमानस्वामिसत्कयतिवस्त्रावा उव्वलंतं वा साइजइ । १३ । जे भिक्खू णवए मे व-|
पेक्षया कस्यचित्कदाचिन्मानवर्णविशेषतः सविशेषाणि, उत्तत्थे लढे त्ति कटु सीओदगवियडेण वा उसिणोदग- राणि च महाधनमूल्यतया प्रधानानि प्रक्रमावस्त्राणि यस्मि. वियडेण वा उच्छोलेज वा पधोएञ्ज वा उच्छोलंत या प- पसौ सान्तरुत्तरो धर्मः प्ररूपितः । (इत्यादिना स्फुटीकृतमबांयंत वा साइज्जइ ॥ १४ ॥ जे भिक्खू गवए मे व
सन्महावीरदेशनाप्रवृत्तानां साधूनां श्वेतमानोपेतवनधारण
मेवोचितमिति दिक् ।) श्राव। त्थे लद्धे त्ति कट्ट बहुदिवसिएण तेल्लेण वा पएस वा
भगवतीसूत्रेऽपिवमाए वा णवणीएण वा मंखेज्ज वा भिलिंगेज्ज वा
लिंगंतरेहिं । भ० । मंखंतं वा भिलिंगंतं वा साइज्जइ १५,१६,१७। जेभिक्खू
तद्वत्तावपिरणवए म वत्थ लद्ध ति का बहादवासरण लाक्षण लिङ्गं साधुवेषस्तत्र च यदि मध्यमजिनर्यथालव्धयनरूपं वा कंकण वा पउमेण वा पउमचुप्मेण वा वरमेण वा उल्लो
लिङ्ग-साधूनामुपदिष्टं तदाकिमिति प्रथमचरमजिनाभ्यां सलेज वा उबट्टेज्ज वा उल्लोलंतं वा उव्वद॒तं वा साइजइ | प्रमाणधवलवसनरूपं तदेवोक्तं सर्वज्ञानामविरोधिवचनत्वा॥ १८ ॥ नि० चू०१४ उ० ।
दिति ? प्रश्न ऋजुजडवक्रजडऋजुप्रशशिष्यानाश्रित्य भग(पुनरपि निशीथचूणों अष्टादशे उद्देशे चतुर्दशोद्देशकवत् |
वतां तस्योपदेशस्तथैव तेषामुपकारसभवादिति । भ० । धमादिग्रहणविधिरित्युक्तम् ।)
कल्पसूत्रेऽपिकिरणावलीवृत्ती. "जो वत्थं किणति किणावति कीयमाह दिजमायं प- अचेलककल्पाधिकारे बीरजिनसाधूनां श्वेतमानाद्युपेतवडिगाहेति"
स्नाधारित्वेनाचेलकत्वमित्याद्युक्तम् । पुनस्तत्रैव श्री ऋषभवी
रतीर्थयतीनां च सर्वेषामपि श्वतमानोपेतीर्णप्रायवनधाइत्यादि सुत्ताणि पणुवीसं उच्चारेयवाणि जाव समत्तो
रित्वेनाचेलकत्वमेव । उमगा । एतेसिं प्रत्थो चोइसमे जहा , चोइसमे पाद
कल्पकिरणावलीवृत्तेः प्रशस्तौभणितं तहा अट्ठारसमे पत्थं भाणियव्यं । नि. चू. १८ उ०। ( इति तत्र'पात्र ' पदस्थाने वस्त्रपदोश्चारणपुरस्सरं
तेषां पट्टे संप्रति, विजयन्तो हीरविजयसूरीशाः । मकल सूत्रं पठितव्यम् , ततश्च पात्ररञ्जननिषेधात् वस्त्रर
ये श्वेताम्बरयतिनां, सर्वेषामाधिपत्यभृतः ॥ अनिषधः प्रतिफलति ।)
इति जैनसाधूनां श्वेतवस्रमेयोपयुज्यते। पुनरपि तदेवाह
विनयविजयकृतकररासुबोधिकायामगिअचेलगो य जो धम्मो, जो इमो संतरुत्तरो। प्रथमकल्प श्वेतमानोपेतवस्त्रधारित्वेन साधूनामचेलकत्वदेसिनो बद्धमाणेण, पासेण य महायसा ॥२६॥
मपीति । तथा हेमविमलमरिकृतटब्बा-उपरपण्डितोपाध्या. एककजपवनाणं, विसेसे किं नु कारणं ।
यजनकल्पसूत्रटब्या-वालावबोधप्रमुखेषु बहुषु ग्रन्थेषु सर्वत्र
अचेलकावं श्वेतमानोपेतवस्त्रधारित्वमिति स्थिरीकृतम्। लिगे दुविहे महावी, कहं विप्पच्चो न ते ॥ ३०॥
विवेकविलासेऽपि अष्टमोल्लासेलक्ष्मीवल्लभ्यामपि
सरजाहरणा भैक्ष-भुजो लुञ्चितमूर्धजाः । वर्धमानेन-चतुर्विंशतितमतीर्थकरेण यो धर्मोऽचेलकः ।
श्वताम्बराः क्षमाशीला, निःसङ्गा जैनसाधयः ।। प्रमाणोपेत जीर्णप्रायधवलयनधारणात्मकः साध्वाचारो नि
संबोधसत्तरीनन्थेऽपि1--पुस्तकान्तरे 'पडिग्गः' इति ।
“सेयंवरो य भारी बरो य बुद्धो य अब अन्नो वा",इत्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org