________________
( १९४७ )
अभिधानराजेन्द्रः ।
सेयंवर
गच्छेत् । यतोऽसाववमचेलिको दुःसारवस्त्रधारीत्येतस्य मिधारिणः सामसंपूर्ण भिक्षुभावो भूतस्वधारणमिति । एतच सूर्य जिनकल्पिकोडेशन द्रव्यं वस्त्रधारित्वविशेषणात् । एवं गच्छान्तर्गतऽपि चाऽविरुद्धम् ।
आचा० २ श्रु० ५ ० २३० ॥
(तीह मूलटीकाकाराभ्यां सुस्पष्टमेव वसनर जनवादननिषेधो विहितः अत्र पत्र पारित्यविशेषादिदं सूत्रं जिनकल्किस्थविरकल्पिकदेशविषयकमिति द्रव्यम् ।) अन्यदपि श्रचाग
जे भिक्खू तिहिं वत्थेहिं परिउसिते पादचउत्थेहिं तस्स यो एवं भवति । उत्थं वत्थं जाइस्सामिति आहे सणिजाई वत्थाई जाएज्जा, अहापरिग्गहियाई वत्थाई धारा णो धोएज्जा यो रएज्जा, गो धोतरत्ताई बत्थाई घारेजा | अपलिउंचमाशे गामंतरेसु श्रमचेलिए । एतं खु वत्थधारिस्स सामग्गियं ।
टीकायामपि
"
'सो घोवेरा तो घावेत्प्रोकेनान येत् । गच्छ्वासिनो वर्षादी ग्लानावस्थायां या प्रासुकोदकेन नया धावनमनुज्ञानं नतु जिनकपिकस्येति । तथाहिनीतानि पत्राणि धारयेत् पूर्व धीतानि पश्चाद्रानि तथा प्रामान्तरेषु गोप व्रजेत् । एतदुकं भवति तथाभूतान्यसावन्तप्रान्तानि वि
यानि गोपनीयानि न भवन्ति । तदेयमसाययमचेलिकः । श्रवमं च तत् चेलं च श्रवमचेलम्, प्रमाणतः परिमाणतो मूल्यतश्च । तद्यथाऽस्यास्त्य साववमचेलिक इति । एतत्पूयकस्तुरवधारणे। एतदेव वस्त्रधारिणसामध्ये भयति । आचा० ६ श्रु० ५ ० ४ उ० ।
( इति मूलमनुसरता टीकाकारेण बारञ्जनं प्रतिषिध्यते । किंबहुना तथाभूतयामगोपनमितिका
तदेव व्याचक्षाणेन शीलङ्गाचार्येण च रञ्जितवस्त्राणां गोपनीयत्वप्रतिपादनायास्पातिपत्यमिति स्फुटमेव व्यज्यते । इति प्रतिषिद्धरञ्जितवसनधारण स्पृहया प्रधानतमसूत्रमप्युत्थापयतोरनिधारियो नियमित रेकः स्यादिति सूक्ष्मः सुधियो विभावयन्तु। ) सूत्रकृताने नवमाध्ययनेऽपि - धोरणं चैव वत्थीकम्मविरेयणं । बमसं जणपलीमं तं विजं परिजाणिया ।। १२ ।। टीकायामपि -
'घोषणमित्यादि । चाय-ज्ञानं हस्तपादयादे रञ्जनमपि तस्यैव चकारः समुच्चयार्थः । एवकारोऽवधारणे । तथा वस्तिकर्म- अनुवासनारूपम्, तथा विरेचनम्निरुहात्मकमधोथिरेको वा वमनमूर्ध्वविरेकः, तथा अखनं नयनयोरित्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत्सं यमपलिमन्थकारि-संयमोपघात रूपं तदेव तद्विद्वान् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत । सूत्र० १ ० ६ श्र० ।
"
Jain Education International
सेयंवर ( एवं च वस्त्राञ्जनस्य संगमोपघातरूपतया वर्णनासत्करणे संयोपधान एव संपद्यते । )
अन्यदपि ता सप्तमाध्य जे धम्मलई विहाय मुंजे, सिाह य जे सिखाई । जे धोई मईय
अहाहु से वागहियस्स दरे | २१|
(इत्यत्र प्रासुकोदकेनापि क्षारा (साबुन) दिना वस्त्रधाघने साधूनां कुशीलित्वं टीकाकारेण भणितमिति स्वच्छदं तदाचरन्तः कुशलिनः शुद्ध जैनधर्मप्रतिकूला एय लं बहुना । )
गच्छाचारप्रकीर्णकेऽपि -
जत्थ य वारडिया, तत्तडित्राणं च तह य परिभोगो । सुविरथं का मेरा तत्थ गच्छमि ॥८६॥ तत्रैव टीकायामपि-
यत्र गच्छे' वारडियां ति' रक्तवस्त्राणाम् ' तत्तडियाएं ' तिनीधीतादिरनियां च परिभोगः कियते । कि कृत्वेत्याह । मुवा परित्यज्य किम् ? शुक्लयनं-यतियोग्याम्परमित्यर्थः । तब का मेरसिका मर्यादा नका चिदपीत्यर्थः ।
•
अन्यदपि तय
गणि ! गोतम ! जा अजा उचियं सेयवत्थं विवजिउं । सेवए चित्तरूवाणि, न सा अज्जा विश्राहिश्रा ॥ ११२ ॥ टीका-
हे गणिन् ! गीतमा उचित श्वेतवस्त्रं चित्ररूपाणि विविधानि विविचित्राणि या वस्त्रा णि सेवते उपलक्षात्पादपि चित्ररूपं गते सा आर्या न व्याहृता-न कथितेति विषमाक्षरेति गाथाच्छन्दः । ग० ।
स्थानानृतावपि
सरीरेउवा पलिया समर्थ सुलिचाणि घरे दे सच्चे सरीरम् ॥ ४ ॥
इति श्वेतवस्त्राणामेव धारणं सर्वथाऽनुज्ञाप्यते । इति पुनः सूत्रपाठमप्रमाणीकृत्य पीतपरं परितः नाम्बरविघिनो जैनमार्गानुयायिनो विचारयन्तु सूत्रार्थतात्पर्यम्त्यजन्तु स्वकीयाज्ञानताम् स्वीकुर्वन्तु श्वेताम्वरत्वम् । ) साधूनां सदचेलकत्वं तथा चोक्तं बृहत्कल्पेदुविहो होति अचेलो, संता चेलो असतचेलो य । तिरथगरतला, संता चेला भवे सेसा ॥ २८६ ॥ अन्य-मतिले अनेकत्वम् आगमे सोफे
सदसंतचेलगोऽचे-लगो य जं लोगसमयसंसिद्धो । तेषामेल थियो, संतेहि जिया असंतेहिं ॥ २६०|| किंव-परिसुद्धजुन कुत्थी, जं थोत्रा निययभोगभोगेहिं । मुखि मुच्छारहिया, संतेहि अचेलया होति ॥२६॥
For Private & Personal Use Only
"
www.jainelibrary.org