________________
सेणिय अभिधानराजेन्द्र:।
सेयंबर सेणिय--श्रेणिक-पुं० । स्वनामख्याते राजगृहनगरराजे, स्था० सेयप्रासंठिइ--श्वेततासंस्थिति-स्त्री० । श्वेततायाः संस्थाने, ४ ठा० ३ उ० । कृणिकस्य पिता श्रेणिकगजः । चं० प्र० ३ पाहु० । स्था० ४ ठा० ३ उ०। श्राव० । उत्त० । राजगृहनगररा- सेयई--श्वेतवी-स्त्री० । सूर्याभपूर्वभवजीवस्य प्रदशिनो राज्ञो जस्य प्रसेनजितः पुत्रे, प्रा० क.१०। अन्त । ( श्रे- नगर्याम् . स्था०८ ठा०३ उ० णिकस्य महाराजस्य सुनन्दापेषणाद्याः पम्यः स्वस्वस्था- सेयंकर-श्रेयस्कर-पुं० । अष्टाशीतिग्रहेषु सन्मपप्रितमे महाने दर्शिताः ।) अयमुत्तरभये महापो नाम तीर्थकरो आहे. चं०प्र०२० पाहु०। भविष्यति । आ० ० ४ ० । अन्त० । ध० र० ।
दो सेयंकरा । (स.) स्था०२ ठा० ३ उ०। विशे० आव०स०। प्रा० म०। प्रव० । श्रा० क० ।। दशा । नि०० भ०। (श्रेणिकजीवो महापद्मस्तत्कथा
सेयंकरअणुप्रोग-श्रेयस्करानुयोग-पुं० । द्रव्यानुयोगभेदे , 'महापउम' शब्दे षष्ठे भागे उक्ला । ) स्थविरस्य आर्य
स्था सेयंकरे'त्ति । इहाप्यकारोऽलाक्षणिकस्तेन सेकार इति शान्तिश्रेणिकस्य शिष्ये, कल्प०२ अधि०८ क्षण । नं०। ।
तदनुयोगों यथा। से भिक्खू वा इत्यत्र सेशब्दोऽथार्थः,अथसेणी--श्येनी--स्त्री० । परिव्राजकप्रयुक्नाया मयूरविकुर्वणात्मि
शब्दश्व प्रक्रियाप्रश्नानन्तर्यमबलोपन्यासप्रतिवचनसमुच्चय
वित्यानन्तर्यार्थः, सेशब्द इति क्वचिदसावित्यर्थः , क्वचित् कायाः प्रतिमन्थिन्यां श्येनविकुर्वणात्मिकायां विद्यायाम् , |
तस्येत्यर्थः, अथवा-सयकार इति श्रेय इत्येतस्य करणं श्रेय नि०१ श्रु० १ वर्ग १ अ०।
स्कारः, श्रेयस उच्चारणमित्यर्थः, तदनुयोगो यथा-'सेयं मे सेम--सैन्य--न० । 'ऐन पत्' ८१४८॥ इत्यादौ वर्तमान
अहिजो अज्झयणमि' त्यत्र सूत्र श्रेयः-अतिशयेन प्रशस्य म्यैत एवम् । सेराणं । प्रा०। हस्त्यश्वरथपदातिवृषभनर्तक- कल्याणमित्यर्थः, अथवा-'सेयकाल अकम बावि भवर' गाथकजनरूपेऽनीके, औ०।
इत्यत्र सेयशब्दो भविष्यदर्थः । स्था० १० ठा० ३ उ० । सेएहग--श्येनक-पुं० । पक्षिविशेषे, उपा०७० । जी।।
सेयंकाल-श्रेयस्काल-पुं०। छान्दसत्वात्सेयंकाल त्ति । आगा. सेत-श्वेत-त्रि० । शुक्ले, प्रज्ञा० १७ पद ।
मिनि काले, भ०५श०५ उ० । अनु। सेतई-श्वेतवी-स्त्री० । स्वनामख्यातायां नगर्याम् , प्रा० म०
सेयंगुली--श्वेताङ्गली--पुं०।भार्याप्रेम्णा चुल्ल्याः भस्मसमाकर्ष.
न श्वेतकराग्रे, पिं०। १०।
सेयंवर--श्वेताम्बर-न० । श्वेतवस्त्रे, श्वेतमम्बरं यस्येति गच्छसेधा-सेधा-स्त्री० । भुजसर्पिणीभेदे, जी० २ प्रति।
वासिनि श्वेतवस्त्रपरिधानकर्त्तरि निर्ग्रन्थसाधौ,पुं०।"संयंबरी सेफ-श्लेष्मन-न० । 'श्लेष्मणि वा' ॥२॥५॥ इति मस्य
यासं-बरो य बुद्धो य अन्ना य । समभावभावियप्पा,लहइ फः । सेफो । कफजे मुखमले, प्रा०२ पाद ।
य मुक्ख न संदेहो॥" नि० चू०। सभण्ड-तद्भाण्ड--न० । तस्य विवाक्षतस्य भाण्ड, भ० ५ निर्ग्रन्थसाधूनां श्वेतवस्त्रमेव, अन्यथा करणे प्रायश्चित्तमनंश०६ उ०।
निशीथसूत्रे चतुर्दशे उद्देशक तथा च तत्सूत्रम्-- समुसी-शेमुषी--स्त्री० । बुद्धौ, प्रा० म० १ ०। प्राचा०। जे भिक्खू नवए मे वत्थे लद्धे त्ति कह तेल्लेण वा घएण सेय--श्रेयस--न । कल्याणे, भ०२ श०१ उ०। स्था। पश्चा। गवणीएण वा वसाए वा मंखेज वा भिलिंगेज वा मंखशोभनतरे, दश०२ अ० । पो० । सूत्र० । अष्ट० । श्रा० । (मक्खं) तं वा भिलिंगतं वा साइजइ ॥ १२ ॥ एवं वृ० । अहोरात्रस्य त्रिंशन्मुहूर्तेषु द्वितीयो मुहूर्तः श्रेयान् ।।
लोखूण वा ककेणं वा वनेण वा चुमण वा उल्लोलेज वा जं०७ वक्ष०। पुण्ये आत्महिते, आचा० १ श्रु. ३ अ० ३ उ० । श्रेयस्करे, सूत्र० १ श्रु० ३ ० ३ उ० ।
उच्छालेज वा उल्लोलंतं वा उच्छोलतं वा साइजइ । १३ । औ० । पथ्ये, हिते सेयमित्यत्र " स्नमदामशिरोनभः".
एवं सीतोदगवियडेण वा उसिणो० साइजइ ।। १४ ।। ॥८।१ । ३२॥ इति सूत्रात्पुंस्त्वं न बहुलाधिकारात् । प्रा० । नि० चू० १४ उ०। श्वेत-त्रि०ा शुभ्रे,धवले,औ० । शक्रस्य देवेन्द्रस्य नाट्यानीका.
आचागङ्गऽपिधिपती, स्था०७ ठा० ३ उ० । दाक्षिणात्यानां कुम्भडानामि
से भिक्ख वा भिक्खुणी वा अहसणिजाई वत्थाई जान्द्र, स्था०२ ठा०३ उ०। श्रमणस्य भगवतो महावीरस्य |
एजा, अहापरिग्गहियाई वत्थाई धारेजा नो धोएज्जा नीनाट्यानीकाधिपती, स्था०८ ठा० ३ उ०।
रएजा नो धोतरत्ताई वत्थाई धारेजा। सेक-पुं० । सीयन्ते वा बध्यन्ते यस्मिन्नसौ सेकः । कर्दमे, ।
टीकाकारेणापिसूत्र०२ श्रु०२०। सजले पङ्के, आव०४०।०।।
सभिर्यषणीयान्यपरिकर्माणि वस्त्राणि याचेत । यथा
परिगृहीतानि च धारयेन्न तत्र किश्चित्कुर्यादिति दर्शयति । स्वेद-पुं० । श्रमजे शरीरजले, प्रव० ४० द्वार । नि० चू० ।।
तद्यथा--न तद्वस्त्रं गृहीतं सत्प्रक्षालयेत् , नापि रञ्जयेत् । स्था० । तं० । दशा।
तथा नापि वा कुत्सिकतया धौतरक्तानि धारयेत् तथाभूतानि सेजस-त्रि०। सकम्प, भ० ५श. ७ उ० । १० । रा०।। न ग्रहीयादित्यर्थः। तथाभूतोऽधौतारकवस्त्रधारी च ग्रामा(सेजस्निरैजसो दराडकः 'एजणा' शब्द तृतीयभागे गतः।)। न्तरे गच्छन् 'अपलियंचमाणे ' त्ति. अगोपयन् सुखनैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org