Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(११४६) सेयंवर अभिधानराजेन्द्र:।
सेरपयारि अनुयोगद्वारसूत्रेऽपि
भग्गा तेहिं ताबसेहिं रुट्रेहिं सेणियस्स रएणो कहिय, ताहे पांडुपाउरणा | अनु०।
सेणिपण गहिरो, एसा सेयणगस्स उप्पत्ती । पुण्यभषो तआवश्यकनियुक्तौ च
स्स-एगो धिजाइनो जन्नं जयइ, तस्स दासो तेण जन्नवाडे
ठविश्रा,सो भणइ-जइ सेस मम देहि तो ठामि इयरहा ण, सुकंबरा य समणा, निरंबरा मज्झ धाउरत्ताई ।
एवं होउत्ति सो वि ठिो, सेसं साहूण नेह, देवाउयं निबखं हुंतु अ मे वत्थाई, अरिहोऽम्हि कसायकलुसमई ॥४७॥ देवलोगाओ चुत्रो सेणियस्स पुत्तो नंदिसेणो जाओ.धिज्जावृत्तापि
इश्रोऽवि संसार हिंडित्ता सेयणगो जाओ। जाहे किर नंदिसे. शुक्लान्यम्बरानि येषां ते शुक्लाम्बराः शुक्लाम्बराश्च श्रमणाः। णा विलग्गइ नाहे श्रोहयमणसंकप्पो भवह, विमणो होइ, तथा निर्गतमम्बरं येभ्यस्ते निरम्बरा-जिनकल्पिकादयः ।। अहिणा जाणइ, सामी पुच्छिो , एयं सच कहेइ, एस से'मज्झि' ति मम न पते श्रमणाः । एतेन तत्कालोत्पन्नता- यणगस्स पुब्वभवो।" श्राव०४०। पसश्रमणव्युदासः, धारतुरनानि भवन्तु मम वस्त्राणि किमि सेयणवह-सेचनपथ-पुं० । सिक्नमार्गे,प्राचा०२ श्रु०२०। त्यहाँऽस्मि-योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथाक्षरार्थः । श्राव ।
सेयपड-श्वेतपट-पुं० । श्वेताम्बरे जैने, नि० चू० ३ उ० । कल्पकिरणावल्यामपि मरीचिभवप्रकरणे
सेयप्पभ-श्वेतप्रभ-त्रिका श्वेता-उज्ज्वला श्रेया वा आश्रयतथा शुक्लाम्बराः श्रमणाः निरम्बराश्च जिनकल्पिकादयः | णयोग्या प्रभा कान्तिर्यस्य स तथा । उज्ज्वलकान्तौ,कल्प०१ कपायाकलुषितमतयो यतयः, नाहमेवमतो मे कषायकलपि- अधि० ३ क्षण । रत्ना०। तस्य धातुरक्लानि वस्त्राणि भवन्तु । कल्प।
सेयबन्धुजीव-श्वेतबन्धजीव-पुं० । श्वेतवर्णपुष्प वनस्पतिसेयरिया-श्वेताम्बिका-स्त्री०। केकयजनपदार्धराजधान्याम् , भेदे, रा०। प्रक्षा०१ पद । सूत्र० । उत्त० । कल्प० । श्रा००। श्रा०म०, सयभद्द-श्वतभद्र-पु० । यक्षभद, प्रज्ञ
| सेयभद्द-श्वेतभद्र-पुं० । यक्षभेदे, प्रक्षा० १ पद । रा०। श्रा० क०। प्रव०।
सेयमलपुच्चड-श्वेतमलपुच्चट-न० । दुर्गन्धिस्वेदमलचिगसेयंस-श्रेयस-त्रि०। अतिशयेन प्रशस्ये, स्था०४ ठा०४ उ०. चिगायमाने शरीरे, तं। श्रेयांस-पुं०। बाहुबलिसुतसोमप्रभसुते,कल्प०१अधि०७क्षण। सेयमाल-श्वेतमाल-पुं० । सुषमसुषमाभाविनि कल्पवृक्षभेभगवत्प्रतिमादर्शनेन अस्य सामायिकलाभः । श्राव०४ ०। दे, जं० २ वक्षः। सेयंसा-श्रेयांसा-स्त्री०। विदिशि रुचकनिवासिन्यां तृतीया- सेयविया-श्वेतविका-स्त्री०केकयजनपदस्य स्वनामख्यातायां यां विद्युत्कुमारीमहत्तरिकायाम् , स्था०४ ठा. १ उ०। प्रधाननगर्याम् , विशे। सेयकंठ-श्वेतकण्ठ-पुंग भूतानन्दनागकुमारेन्द्रस्य महिषानी- मेयमच्चपरक्कम
ना सेयसच्चपरकम-श्रेयःसत्यपराक्रम-पुंगा श्रेयसि अतिप्रशस्ये काधिपती , स्था०५ ठा०१ उ०।
सत्ये संयमे पराक्रमः सामर्थ्य,यस्यासौ श्रेयःसत्यपराक्रमः । सेयकणवीर-श्वेतकणवीर-पुं०। श्वेतवर्णपुष्पे कणवीरे, रा०। सेयचंदण--श्वेतचन्दन--न । श्रीखण्डे, प्रश्न०५ संव० द्वार।
०५ सव० द्वार । सेयसरिसव-श्वेतसर्षप-पुं०। श्वेतवर्णे सर्पपभेदे. चत्वारि ससेयण-स्वेदन-न। सप्तधान्यादिभिः स्वदोत्पादने. मा०१
मधुरतृणफलान्येकः श्वेतः सर्षपः । सुवर्णमानभेदे, स्था० श्रु०१३ १०
८ ठा०३ उ०। सेयणग--सेचनक-पुंगा चम्पायां कृषिकस्य महाराजस्य स्व- सेयापीय-श्वेतापीत-त्रि०। रजतसुवर्णमये श्वेतपीतवणे, भ. नामख्याते गन्धहस्तिनि, भ०७ श०६ उ० । निः। श्राव। श० ३४ उ० । विपा०।। "सेयणगस्स का उप्पत्ती?, एगत्थ वणे हथिजूहं परिवसइ, | सेयावंग-श्वेतापार-त्रि०। सितनेत्रप्रान्ते,शा०१श्रु०३०। नम्मि जूहे एगो हत्थी जाए जाए हथिचेल्लए मार, एगा
| सेयावण-स्वेदापन्न-त्रि । जातस्वेदे, शा० १ श्रु० ३१०। गुब्बिणी हस्थिणिगा, सा य ओसरित्ता एक्कांलया चरह, अराण या कयाइ तणपिंडियं सीसे काऊ नावसासमं गया ,
सेयाल-एष्यत्काल-पुं० । प्रहणोत्तरकाले, भ०१२०१ उ०। तेसिं तावसाणं पाएसु पडिया,तेहिं णायं सरणागया बराई। सेयासेय--श्वेताश्वेत-न० कनकपुरनगरे स्वनामख्याते उद्याने, अण्णया नत्थ चरंती वियाया पुत्तं, हथिजूहेण सम चरंती| विपा०२ श्रु०६ अ० । (अस्य वक्तव्यता धरावा'शब्दे छिण आगंतण थण देह, एवं संवर, तत्थ तावसपत्ता - चतुर्थभागे गता।) प्फजाईप्रो सिंचंति, सो वि सोडाए पाणियं नेऊण सिंचद सेयाऽसोग-श्वेताशोक-पुं० । श्वेतवर्णपुष्पे वृक्षविशेषे, रा०। ताहे नाम कय सेयणोत्ति, संवडिओ मयगलो जाओ,ताहे | सेर-स्मेर-त्रि अधोम-न-याम्॥८२७॥ मनयां संयुक्तस्य गण जूहवाई मारिओ, अप्पणा जुहं पडिवरणो, अमया तेहिं ताबसेहि राया गामं दाहितित्ति मोयगेहिं लोभित्ता रायगिहं
अधोरतमानस्य लुम् भवति । इति मस्य लुक । स ,
प्रा०२ पाद। नीग्रो, एयर पवेसेत्ता बद्धो सालाप, अण्णया कुलवती तेण | चेव पुठवमासेण दुको किं पुत्ता ! सेयणग ! ओच्छगं
सेरडी--सरटी-स्त्री० । भुजसर्पिणीभेदे, जी० २ प्रति। च से पणामेह , तेण सो मारिओ , अणे भणति- सेरपयारि-स्वैरप्रचारिन्-पुं० । स्वच्छन्दावहारिणि, बा. १ जूहवात्तणे ठिएणं मा अण्णावि वियांति त्ति ते तावसउडया | श्रु०१८०।
२८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280