Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
सूरियाभ अभिधानराजेन्द्रः।
मुलपाणि लं मणोषयकायजोंग बट्टमाणाणं सचलोए सच- अशोककणवीरबन्धुजीवाः समानीताः सन्ति,वृनो च प्रतीता जीवाणं सब भाव जाणमाणे पासमाणे विहरि
इति व्याख्यातं ते वृक्षाः के ?, किं च पुष्पादिकं तेषां पश्च
घराणं भवतीति प्रश्नः; अत्रोत्तरम्-अशोकादयो वृक्षा जीवाम्सइ । तए णं मे दढपइएणे केवली एयारूवेणं विहा
भिगमवृत्यादिषु पञ्चवरार्णा व्याख्याताः सन्ति न तु तत्पुरंणं विहरमाणे बहुहिं वासाइं केवलपरिश्रायं पा- शादीनि, तेन तान्यपि तदनुसारेण शेयानीति ॥ ३४७ ॥ उणिहिति पाउणित्ता अप्पणो उससं आभोएइ अ- सेन० ३ उल्ला। प्पणा आउससं आभोएता बहूई भत्ताई पच्चक्खा- मूरियावत्त--सूर्यावर्त पुं०। सूर्य उपलक्षणमेतच्चन्द्रनक्षत्रताइस्सइ पच्चक्खाइत्ता बहूहिं भत्ताई असणाए छइस्सइ
रकाश्च प्रतिक्षणमावर्त्तन्ते यस्य स सूर्यावर्तः । मेरुपर्वने,
सू० प्र०५ पाहु । स० । जं० । चं० प्र० । चतुर्थदेवलोकस्थे बहूहिं छेइत्ता जस्सद्वाए कीरइ णग्गभावे मुंडभावे अ
विमानभेदे, स०५ सम। एहाणए अदंतधावणत्ते केसलोचे बंभवरवासे अत्थत्त
मूरियावरण--सूर्यावरण--पुं० । सूर्यैरुपलक्षणमतश्चन्द्रनक्षत्रतागं अणुवाहणगं भूमिसिज्जातो फलहसेज्जायरघरपवे-। रकाभिश्च समन्ततः परिभ्रमणशीलैरावियते श्रावेष्टयते इति सो लद्धावलद्धाई माणायमाणाई परेहिं हीलणाओ निं- सूर्यावरणः । मेरुपर्वते, चं० प्र०५ पाहु० । सू० प्र० । दणातो खिसणाओ गरहणामी तज्जणामो तालणाओ : मूरिलि-मूरिलि-पुं० । वनस्पतिविशेषे, जं० १ वक्षः परितावणाश्रो पछ्यहणाओ उच्चावयविरूवरूवा बावीसप- सूरीकंता-शरीकान्ता-स्त्री० । स्वनामण्यातायां पुरुषवधकारीसहोबसग्गा गामकंटका अहियासिज्जंति तमटुं पारा- रिकायाम् , तं०। हइ २ हित्ता चरिमेहिं ऊसासनीसासेहिं सिज्झिहिति चु- सूरुग्गमणमुहुत्त--सूर्योद्मनमुहर्त--पुं० । उदयोपेते मुहूर्ने, जं० ज्झिहिति मुस्चिहिर परिनिवाहिइ सव्वदुक्खाणं अं- यक्षः। तं कहिइ ।
सूरोगमणपविभत्ति--सूर्योद्मनाविभक्रि--न। नाट्यविधान
। भेदे, रा०। सुखं सुखन परिवर्धिष्यते अर्थत इति व्याख्यानमलङ्करणतः प्रयोगतः ‘सेहायर सेधयिष्यति निष्पादयिष्यतिशिया- सूरोदय-सूर्योदय--पुं० । प्रथमायां पौरुष्याम् , श्रा० म० १ पयिष्यत्यभ्यासं करिष्यनिनयसोतोपनियोडिय'ति श्र० । भव० । श्रोत्रे द्वे नयने द्वे नासिके एका जिव्हा एका स्वग ए- सूरोदयादि--सूर्योदयादि--त्रि०। सूर्योदय प्रादौ यस्याः सा कं मन इति सुप्तानीव बाल्याव्यनचेतनानि प्रतिबाधि- ' सूर्योदयादिः । सूर्योदयादारभ्येत्यर्थे, पा०म०१०। नानि यौचनेन व्यचेतनावति कृतानि यस्य स तथा mmm.. ..40। सर्यस्य-सर्यविमानस्योपरागो उतञ्च व्यवहारभाध्ये-'सोसाई नब सुत्ताई' इत्यादि प्रटारसबिहदसीपयारभासाविसारए ' अष्टादविधाया--
गहुयिमानतेजसोपरञ्जनं सूर्योपरागः । प्रहणे , स्था० १० टादशभेदाया देशीप्रकाराया विशारदो-विचक्षणः तथा गी- डा० ३ उ० । उता
- डा० ३ उ० । उत्पत्तिविशेष, भ० ३ शु० ५ उ० । अनु। तरतिस्तथा गन्धर्ये गीते नाट्ये च कशलः हुयन यध्य- मूल-शल-न०1त्रि०। त्रिशूले. प्रश्न०१आश्रद्वार। उत्त। ते इनि हययोधी एवं गजयोधी रथयोधी बाहुयोधी त- एकशूले. औ०। श्रायुधभेदे. जं. ३ वक्षः । सूत्र. । श्रा था बाहुभ्यां प्रमृदनातीनि याहुप्रमी साहसिकत्वात् । थि- म०। प्रश्न रोगभेदे, शा० श्रु०१३ १०। पाका नि० चू। काल चरतीति विकालचार्ग 'सव्यसंजमनयसुचग्यिफल- मलग-पालाय--नाशूलकाम्ने, प्रश्न. ३ आश्रद्वार। नियाणमम्गेर ति सर्वसंयमः सर्वात्मना मनायाक्कायसय- मलपाणि-शलपाणि-पुं०। ईशानदेव नस्य हस्तधृत शूलत्वात् मनं तस्य सुचग्निस्य वाऽऽसंशादिदोषरहितस्थ तपसा यफलं नियांगा नन्मार्गेग, किमुक्नं भवति-सर्वसंयमेन सुच
। प्रज्ञा० २ पद । अस्तिग्रामाभिधानसन्निवशाहिः शूलपाणि
नामकयक्षायतनम । स्था. रितन च तपमा निर्वाणग्रहामनयोनिर्वाणफलन्यस्यागना 'मणोमागसियं ' ति मनसि भयं मानसिकं तच्च दााचद।
तवर्णनमाहवचमाऽपि प्रकटितं भवति तत उच्यत मनसि व्यवस्थि- 'छयस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुनं मनोमानसिकं ' खत्य ' नि क्षयिनं-बयं नीम- मुखमहापथादिषु पटुपटहप्रतिरबोद्धोषणापूर्व यथाकाममति भावः । पडिसवियं' ति प्रतिमेवितं ख्यादि अधः पहतसकल जनदारिद्रयमनवच्छिन्नमब्दं यावन्महादानं दस्वा कर्मभूमा निखाने रहः कर्म गुप्तस्थानकृतं परहिहीलगाश्री' सदेवमनुजासुरपरिषदा परिवृतः कुण्डपुराधिनत्य शासनपति हीलनानि सद्भुनासदभूतहीलनजात्याधुच्चायचा- एडबने मार्गशीर्षकृष्णदशम्यामेककः प्रवज्य मनःपर्यायशाननि । परोक्षे जुगुप्साभाषणानि खिमनानि धिमण्डे- मुपाचाटी मासान् विहस्य मयूरकाभिधानसन्निवेशयहिःनत्यादिवाक्यानि नर्जनानि अङ्गुल्या निक्षेपपुरस्सर भ- स्थानां दूयमानाभिधानानां पाखरिडकानां सम्बन्धिन्येकसनानि नानानि कशादिघाताः । रा० । श्रीराज- स्मिन्नुटजे तदनुसया वर्षावासमारभ्य अविधीयमानरक्षप्रश्नीये मर्याभस्य शीघगमननाम्नो थैक्रियधिमान- तया पशुभिरुपयमाणे उटजेऽप्रीतिकं कुर्वाणमाकलय्या स्थान्तभूमिकावनाधिकार पञ्चयगरि रनवर्णनं पञ्चवर्णा कुटीरकनायकमुनिकुमारकं ततो वर्षाणामईमासे गतेs
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280