________________
सूरियाभ अभिधानराजेन्द्रः।
मुलपाणि लं मणोषयकायजोंग बट्टमाणाणं सचलोए सच- अशोककणवीरबन्धुजीवाः समानीताः सन्ति,वृनो च प्रतीता जीवाणं सब भाव जाणमाणे पासमाणे विहरि
इति व्याख्यातं ते वृक्षाः के ?, किं च पुष्पादिकं तेषां पश्च
घराणं भवतीति प्रश्नः; अत्रोत्तरम्-अशोकादयो वृक्षा जीवाम्सइ । तए णं मे दढपइएणे केवली एयारूवेणं विहा
भिगमवृत्यादिषु पञ्चवरार्णा व्याख्याताः सन्ति न तु तत्पुरंणं विहरमाणे बहुहिं वासाइं केवलपरिश्रायं पा- शादीनि, तेन तान्यपि तदनुसारेण शेयानीति ॥ ३४७ ॥ उणिहिति पाउणित्ता अप्पणो उससं आभोएइ अ- सेन० ३ उल्ला। प्पणा आउससं आभोएता बहूई भत्ताई पच्चक्खा- मूरियावत्त--सूर्यावर्त पुं०। सूर्य उपलक्षणमेतच्चन्द्रनक्षत्रताइस्सइ पच्चक्खाइत्ता बहूहिं भत्ताई असणाए छइस्सइ
रकाश्च प्रतिक्षणमावर्त्तन्ते यस्य स सूर्यावर्तः । मेरुपर्वने,
सू० प्र०५ पाहु । स० । जं० । चं० प्र० । चतुर्थदेवलोकस्थे बहूहिं छेइत्ता जस्सद्वाए कीरइ णग्गभावे मुंडभावे अ
विमानभेदे, स०५ सम। एहाणए अदंतधावणत्ते केसलोचे बंभवरवासे अत्थत्त
मूरियावरण--सूर्यावरण--पुं० । सूर्यैरुपलक्षणमतश्चन्द्रनक्षत्रतागं अणुवाहणगं भूमिसिज्जातो फलहसेज्जायरघरपवे-। रकाभिश्च समन्ततः परिभ्रमणशीलैरावियते श्रावेष्टयते इति सो लद्धावलद्धाई माणायमाणाई परेहिं हीलणाओ निं- सूर्यावरणः । मेरुपर्वते, चं० प्र०५ पाहु० । सू० प्र० । दणातो खिसणाओ गरहणामी तज्जणामो तालणाओ : मूरिलि-मूरिलि-पुं० । वनस्पतिविशेषे, जं० १ वक्षः परितावणाश्रो पछ्यहणाओ उच्चावयविरूवरूवा बावीसप- सूरीकंता-शरीकान्ता-स्त्री० । स्वनामण्यातायां पुरुषवधकारीसहोबसग्गा गामकंटका अहियासिज्जंति तमटुं पारा- रिकायाम् , तं०। हइ २ हित्ता चरिमेहिं ऊसासनीसासेहिं सिज्झिहिति चु- सूरुग्गमणमुहुत्त--सूर्योद्मनमुहर्त--पुं० । उदयोपेते मुहूर्ने, जं० ज्झिहिति मुस्चिहिर परिनिवाहिइ सव्वदुक्खाणं अं- यक्षः। तं कहिइ ।
सूरोगमणपविभत्ति--सूर्योद्मनाविभक्रि--न। नाट्यविधान
। भेदे, रा०। सुखं सुखन परिवर्धिष्यते अर्थत इति व्याख्यानमलङ्करणतः प्रयोगतः ‘सेहायर सेधयिष्यति निष्पादयिष्यतिशिया- सूरोदय-सूर्योदय--पुं० । प्रथमायां पौरुष्याम् , श्रा० म० १ पयिष्यत्यभ्यासं करिष्यनिनयसोतोपनियोडिय'ति श्र० । भव० । श्रोत्रे द्वे नयने द्वे नासिके एका जिव्हा एका स्वग ए- सूरोदयादि--सूर्योदयादि--त्रि०। सूर्योदय प्रादौ यस्याः सा कं मन इति सुप्तानीव बाल्याव्यनचेतनानि प्रतिबाधि- ' सूर्योदयादिः । सूर्योदयादारभ्येत्यर्थे, पा०म०१०। नानि यौचनेन व्यचेतनावति कृतानि यस्य स तथा mmm.. ..40। सर्यस्य-सर्यविमानस्योपरागो उतञ्च व्यवहारभाध्ये-'सोसाई नब सुत्ताई' इत्यादि प्रटारसबिहदसीपयारभासाविसारए ' अष्टादविधाया--
गहुयिमानतेजसोपरञ्जनं सूर्योपरागः । प्रहणे , स्था० १० टादशभेदाया देशीप्रकाराया विशारदो-विचक्षणः तथा गी- डा० ३ उ० । उता
- डा० ३ उ० । उत्पत्तिविशेष, भ० ३ शु० ५ उ० । अनु। तरतिस्तथा गन्धर्ये गीते नाट्ये च कशलः हुयन यध्य- मूल-शल-न०1त्रि०। त्रिशूले. प्रश्न०१आश्रद्वार। उत्त। ते इनि हययोधी एवं गजयोधी रथयोधी बाहुयोधी त- एकशूले. औ०। श्रायुधभेदे. जं. ३ वक्षः । सूत्र. । श्रा था बाहुभ्यां प्रमृदनातीनि याहुप्रमी साहसिकत्वात् । थि- म०। प्रश्न रोगभेदे, शा० श्रु०१३ १०। पाका नि० चू। काल चरतीति विकालचार्ग 'सव्यसंजमनयसुचग्यिफल- मलग-पालाय--नाशूलकाम्ने, प्रश्न. ३ आश्रद्वार। नियाणमम्गेर ति सर्वसंयमः सर्वात्मना मनायाक्कायसय- मलपाणि-शलपाणि-पुं०। ईशानदेव नस्य हस्तधृत शूलत्वात् मनं तस्य सुचग्निस्य वाऽऽसंशादिदोषरहितस्थ तपसा यफलं नियांगा नन्मार्गेग, किमुक्नं भवति-सर्वसंयमेन सुच
। प्रज्ञा० २ पद । अस्तिग्रामाभिधानसन्निवशाहिः शूलपाणि
नामकयक्षायतनम । स्था. रितन च तपमा निर्वाणग्रहामनयोनिर्वाणफलन्यस्यागना 'मणोमागसियं ' ति मनसि भयं मानसिकं तच्च दााचद।
तवर्णनमाहवचमाऽपि प्रकटितं भवति तत उच्यत मनसि व्यवस्थि- 'छयस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुनं मनोमानसिकं ' खत्य ' नि क्षयिनं-बयं नीम- मुखमहापथादिषु पटुपटहप्रतिरबोद्धोषणापूर्व यथाकाममति भावः । पडिसवियं' ति प्रतिमेवितं ख्यादि अधः पहतसकल जनदारिद्रयमनवच्छिन्नमब्दं यावन्महादानं दस्वा कर्मभूमा निखाने रहः कर्म गुप्तस्थानकृतं परहिहीलगाश्री' सदेवमनुजासुरपरिषदा परिवृतः कुण्डपुराधिनत्य शासनपति हीलनानि सद्भुनासदभूतहीलनजात्याधुच्चायचा- एडबने मार्गशीर्षकृष्णदशम्यामेककः प्रवज्य मनःपर्यायशाननि । परोक्षे जुगुप्साभाषणानि खिमनानि धिमण्डे- मुपाचाटी मासान् विहस्य मयूरकाभिधानसन्निवेशयहिःनत्यादिवाक्यानि नर्जनानि अङ्गुल्या निक्षेपपुरस्सर भ- स्थानां दूयमानाभिधानानां पाखरिडकानां सम्बन्धिन्येकसनानि नानानि कशादिघाताः । रा० । श्रीराज- स्मिन्नुटजे तदनुसया वर्षावासमारभ्य अविधीयमानरक्षप्रश्नीये मर्याभस्य शीघगमननाम्नो थैक्रियधिमान- तया पशुभिरुपयमाणे उटजेऽप्रीतिकं कुर्वाणमाकलय्या स्थान्तभूमिकावनाधिकार पञ्चयगरि रनवर्णनं पञ्चवर्णा कुटीरकनायकमुनिकुमारकं ततो वर्षाणामईमासे गतेs
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org