________________
सूनियाभ अभिधानराजेन्द्रः।
सूरियाभ रायणं उबणयणं च अम्मासि य बहणि य गम्भादाणज- रगं लोहाइयाओ गणिप्पहाणाम्रो सउणरुतपञ्जवसीणाओं म्मणमाइयाणं कोउयाई महया इसिक्कारसमदएणं करि- वायत्तरि कलाओ सुत्तो य अत्थो य करणो य मिम्संति, तते णं से दढपति दारए पंचधाइपरिक्खित्ते, क्खोवत्ता सहावेत्ता अम्मापिऊणं उवणेहिइ,तते णं तस्स दतं जहा-खीरधातीए मजणधातीए मंडणधाईए अंक- पइलस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं धातीए कीलावणधाईए अन्नाहि य बहहिं खजाहिं चि- असणणंजाव वत्थगंधमल्लालंकारेणं सकारिस्संति सम्मालाइयाहिं वामणियाहि वमेभियाहि वत्थारियाहि पउमि-: णिस्संति वन्थगंधमल्ल लंकारेणं सक्कारित्ता समाणित्ता वियाई जोयणयाहि परहवियाहिं ईसिणियाहिं वारुणियाहिं! उलं जीवियारिहं पीइदाणं दलइस्संति विउलं जीविलामियाहिं लउसियाहिं देमलीहिं सिंहलीहिं आरवीहिं पु- यारिहं पीइदाणं दलइत्ता पडिविसओहिति तते णं से दहलिंदीहि पजणाहि मरुडीहिं सवराहिं पारसीहिं नाणादे- पातम्म दारग उम्मुक
पतिम्ले दारगे उम्मुक्कवालभावे विणयपरिणयमत्ते जोब्बमीकि विटेयररिया मोरया सागमणुपत्ते वाबत्तरिकलापंडिते अद्रारमविहंदसिप्पगारवितियपत्थियवियाणियाहि निउणकमलीहिं विणीयाहिं म
भामाविमारते नवंगसोतोपडिबाहिए गीयरती गंधब्बलट्ट चडियाचकवालवरतरुणीवंदपरियालं परिवडे बरिस- कुसलेहि सिंगारचारुरूव संगयगयहसियभणियचट्टियविधरकंचुइजमहत्तरगविंदपरिक्खिते हत्यामो हत्थं साह
लाससलावनिउणजुत्तोवयारकुसले हयजोहि चाहुहि रिजमाणे २ अंकामो अंकं परिभंजमाणे २ उबनविज- गयजाही बाहुप्पमही अलं भोगसामथसाहसिए वियालमाणे २ उवागाइजमाणे २ उबलालिञ्जमाणे २ उवगृहिज- .
चारी यावि भविस्मति । तए ण तं ददप दारंग अमासे २ प्रत्यासिजमाणे २ परिवंदिजमाये २ परिकच
म्मापियारो उम्मुकबालभावं जाब वियालचारगं बियाणिविजमाणे २ रम्मेसु मणिकुट्टिमतलेसु परंगमाणा २
त्ता विउलेहिं अन्नाभोगेहिं पाणभोगेहिं लेणभोगहिं गिरकंदरमलीसे चित्र चंपगवरपायवे निवाघायं मुहं
वत्थभोगेहिं सपण भोगेहि उवनितेहिं तते णं से दडपड़ाम
दारए तेहिं विपुलेहिं अन्नभोगेहिं जाब सयणभांगेहिं नो मुहणं परिवटिस्सह तए णं दढपइमं दारगं अ-. म्मापियरो साइरेगअहवासं जोयगं जाणित्ता सोभ
सज्जिहिति नो रजिहिति नो गिझिहिति नो मुज्झिहिति कसि तिहिकरणदिवसनक्खत्तमुहुर्तसि एहायं कयव--
नो अब्भोववज्झिहिति से जहानामए उप्पलेइ वा पउमेति निकम्मे कयकोउयमंगलं पायच्छितं सब्बालंकारभू
वा जाव सहस्सपत्नइ वा पंके जाए जले संवुड नो विलिप्पइ भियं करेता महया इड्रिमकारसमुदएणं कलायरियस्स उ
पंकरएणं नो विलिप्पड़ जलरएणं, एवामेव दढपहम्म वि वणेस्संनि । तते णं से कलायरिए तं दढपएणदारमेहिं
दारंग कामेहिं जाए भोगेहिं वहिने ना विलिप्पहिइ कामरए. तियाओ गणितप्पहाणामो सउणरुतपञ्जवमाणाओ वा
ण नो बिलिप्पहिइ भोगरएण नो विलप्पहिइ मित्तनाइनिवत्तरिकलाओ सुत्ततो य अत्थो य करणो सिक्खा
यगसपणसंबंधिपरिजणण से ण तहारूवाणं थेराणं अंतिए धेहिइ सहावेहिइ, तं जहा-लेहं गणियं संनट्टीयवाइयं
केवलं बोहिं बुझिहिति केवलं मुंडे भवित्ता भगारी सरगयं पुक्खरगयं ममतालं जूयं जणवायं पामगं अट्ठावयं
। अणगारियं पव्वतिस्सति से ण अणगारं भविस्मति इरिपारेवच्चं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेव
याममिए जाव सुहुयहुयासणे इव तेयसा जलते तस्म सविहिं लयणविहिं सयणविहिं अजं पहेलियं मागहियं गा
। णं भगवो अणुत्तरेणं नाणेणं एवं दंसणेण चरित्तेणं हागाइयं सिल गं हिरम्पत्ति सवस्मजति आभरण विहिं आलएणं बिहारण अज्जवण मद्दवेणं लाघवेणं खतरूणीपडिकम्मं इथिलक्षणं पुरिसलक्खणं हय- तोए गुत्तीए मुत्तीए अणुत्तरेण सव्वं संजमतवसलक्खणं गयलक्खणं गोणलक्षणं कुकुडलक्खणं छत्त- चरियफलनिवाण मग्गेणं अप्पाणं भावेमारणस्म अलक्खणं दंडलक्खणं अमिलक्खणं मणिलक्खणं का- गते अणुत्तरे निवाघाण निरावरणे कसिखे पडिगिणिलक्खणं बकुविजंतगरमाणं वेधारमाणं वारपडि- पुम्मे केवलवरनाणदंसणे समुप्पज्जिहिति तए ण से बारवृहपडिवृहं चकवृहं गरुडवृहं सगडवृहं जुद्धं निजुद्धं भगवं अरहा केवली जिणे भविस्सइ सदेवमणुमाअसिजुद्धं मुद्विजुद्धं बाहजुद्धं लयाजुद्रं जुइजुद्धं छरुप्पवायं सुरस्स लोगस्स परियागं जाणिहिति पासिहिति , तं धोख्य हिरमपागं सुबमपागं मणिपागं धाउपागं सुत्त- जहा-आगतिगतिवित्तिचवणं उपवायतकं पच्छाकम्म खडं बट्टखेडं नालियाखेडं पत्नच्छेजं कडगच्छेजं सजीव- पुरेकडं मणोमाणसियं खइयं भुत्तं कडं परिसेवि प्रानिजीवस उग रुयमिति । तए णं से कलायरित दढपम दा- विकम्मं रहोकम्मं अरहा अरहस्स भागी तं तं का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org