________________
सेंटिय
११४०) सूलपाणि
अभिधानराजेन्द्रः। काल एव निर्गत्यास्थिकग्रामाभिधानसनिवेशाद बहिः शू- सुसरवंटा-सुस्वरघण्टा-सी० । सुम्बराभिधानायां घण्टालपाणिनामकयक्षायतने शेष वर्षावाममारेभे, तत्र च यदा मंत्री शूलपाणिर्भगवतः क्षोभणाय झटिति टालिताहाल
सूसव-सुश्रव-पु० । कर्णसुखशब्दे ," सूसो वायरो मा वा; कमट्टाहासं मुश्चन लोकमुलासयामास तदा विनाश्यते स भगवान् देवेनेति भगवदालम्बना जनस्याधृति जनितवान्
निस वा परिअत्तो " श्रा० क०४ अ०। पुनहस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्नुवन् शि
समास-सोलास-त्रि० । "ऊरसोच्छासे "॥ १॥१५७॥ इति र:कर्णनासादन्तनवाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्यकं सोच्छासशब्दे ओत ऊन। महाले। उच्छाससहिते, प्रा० । प्रागणापहारप्रघणः सपदि सम्पादितवान् तथापि प्रचण्ड- सहव-सुभग-त्रि०। "अन्सुभगमुशले वा " ||१| ११३ ॥ पवनप्रहनसुरगिरिशिस्त्ररमिषाबिचल झावं बर्द्धमानस्वामि- इति स्वस्य दीर्घः। "ऊत्वे दुर्भग-सुभगे व: " १ । नमवलोक्य धान्तः सन्मसी जिनपतिपादपचवन्दनपुरस्स- १२॥ अनयोरुत्वे गस्य वो भवति । सूहवो । सुभगः । रमाचन-क्षमस्व क्षमाश्रमण ! इति, तथा सिद्धार्थाभि- स्त्रीभिः काम्यमाने , प्रा० १ पाद । धानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव. बभाण च-अरे रे
से-से-देशी-। अव्या प्रस्तुतपरामर्श, जं०१ वक्षः। मागधीशूलपाणे अप्रार्थितप्रार्थक हीनपुण्यचतुर्दशाक ! श्रीन्हीधृति. कीर्तियजित ! दुरन्तप्रान्तलक्षण ! न जानासि सिद्धाथरा
देशीप्रसिद्धो निपातः अथ शब्दाथै, सच वाक्योपपनार्थः । जपुत्रं पुत्रीयितनिखिलजगजीवं जीवितसममशेषसुरासुर
प्रा०मा० । उपन्यासे, उत्त०२ अ० निश्चये, से नूनमिति । नरनिकायनायकानामेनं च भवदपगधं यदि जानाति त्रि
तन्नुनम् । उत्त०२०। से इति मागधदेशीवचनः प्रथमापशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासो भीतो
म्तो निर्देशः। श्राचा०२श्रु०१०१०१ उ०। से शब्दद्विगुणतरं क्षमयति स्म, तथा सिद्धार्थश्च तस्य धर्मम
स्तच्छब्दार्थे स च वाफ्यापन्यासार्थः । आचा० १ श्रु० ६ घकथत् , स चोपशान्तो भगवन्तं भक्तिमरनिर्भरमानसो
अ०१ उ० । सूत्रका उत्तः। श्राव। जी० । दशा नि० चू। गीतनृतोपदर्शनपूर्वकमपुजत, लोकश्च चिन्तयाञ्चकार
सेशब्दो मागधदेशीप्रसिद्धो निपातस्तत्रशब्दार्थे अथशदेवार्यकं विनाश्येदानी देवः क्रीडतीति, स्वामी देशो
ब्दा वा द्रष्टव्यः,सच वाक्योपन्यासार्थः । दशा०४ अ० । नांश्चतुरो यामानतीव तेन परितापितः प्रभातसमये मुहर्त
निर्देशे, दशा०५०। सेशब्दो मागधदेशीप्रसिद्धोऽथशब्दामात्रं निद्राप्रमादमुपगतवान् तत्रावसरे इति । स्था० १० ठा०
थे। अथशब्दस्तु वाक्योपन्यासार्थः, परिप्रश्नार्थो वा, यदा,
अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुचयेषु,
भ०१ श०१ उ० । क्वचिदसावित्यर्थे, क्वचित्तस्येत्यथै,स्था. मूला-शला-श्री० । त्रिशूलिकायाम् ,सूत्र०१थु०५ १० १७०)
१० ठा. ३० भ०नि०चू । औ०।रा। जं० । प्राकृतमूलाइय-शुलाचित-नाशूलपोते. शा० १७०००। त्वात्से इनि बहुवचनार्थः । यथा से इति । जं. १ वक्षः । से मूत्रः । शूलारोपिते,यस्य गुदे प्रोता शूली बदने निर्गच्छति ।
इन्यात्मनिर्देशे, सोऽहमेवमुपलब्ध्वाऽनेकाकायतत्ववृत्तान्तो दशा०९
ब्रवीमि । प्राचा०१ श्रृ०१०३ उ०।" वदंतदेतदो - शलायित-त्रि० । शूलसदृशे, वाचरितशूलारूपभृकुटितप
साम्भ्यां से-सिमो” ॥ ८ । ३।८१॥ इदंतदेतदित्येतेषां
स्थाने ङस् आमित्येताभ्यां सह यथासंख्यं स-सिमादेशी रिकरत्वात् । बाद श्रु० अ०।
भंवतः । तस्येत्यर्थे,अस्थेत्यर्थे च । से सील । से गुणा । प्रा० । मुलाभिमा-शुलाभित्र-न। मध्यविक्षते, स्था०६०।।
सेअ-सिच-धा। क्षरणे,“सिचेः सिच-सिम्पो" |||१६॥ सूलारोवण--शुलारोपण-नाशूलिंकाप्रोतने,सूत्र०१श्रु०८१०। सिञ्चतेरेतावादशौ भवतः । सिंचाइ । पक्षे। सेबा । प्रा० । मुलि-शूलिन-पुं० । शिवे, पाइ० ना।
सेड्या-सेतिका-स्त्रीकाद्वाभ्यां प्रसूतिभ्यां निष्पन्ने धान्यमानसूलिया-शूलिका-स्त्री० । कीलकविशेषे, प्रश्न० १ पाश्र० विशेष. तं । शा। औ०। स्था० । श्राचा। द्वार।
सेउ-सेत-पुं०। जलोपरिनिबद्धे मार्गविशषे, प्रश्न०१आश्र सब सूप-०। (दालि । सूपे,उपा० १०ासू० प्र०। आचा।
द्वार० । ज०। श्रा००। ग० । स्था० । शा० । जी० । पत्रशाके, सूत्र० १ श्रु०४०२ उ०।
औ। अलिबन्धे , औ०। प्रालबालपास्याम् , शा० १ सूवच्छेअ-सूपच्छेद्य-न० । पत्रशाकच्छदने , सूत्र. १ श्रु०४ श्रु० १ अ०। अ०२ उ.1
सेउगर-सतकर-त्रि । सेतुं मार्गमापगतानां निस्तारणोपायं सूत्रीय-सपनीत-त्रि० । सुष्टपनीते , प्राचा०१४०५० करोति यः स सेतुकरः । स्था० ६ ठा०३ उ० । मार्गप्रदर्शके,
रा। सूत्र० । ज्ञा० । औ० । सबविहिपरिमाण-सूपविधिपरिमाण-न० । दालिप्रकारपरि- मेउक्खेत-सेतुक्षेत्र-न । अरघट्टादिसेक्ये क्षेत्रे आव. ६ माणे,उपा०१० : ('आणंद' शब्द भाग विधिसका अ० । यदरघट्टादिजलेन सिच्यत । ध०२ अधिक सूस-शुष-धा० । शोषणे, "रुयादीनां दीर्घः" ॥८।४।२३६॥ सेंटिय-सटित-न । सेगटने नासिकाशब्दपिरापकरणे , इति धातोः स्वरस्य दीर्घः । मुम्बइ । शुध्यति । प्रा०४पाद ।। विशेप्रज्ञा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org