Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1167
________________ सेंटिय ११४०) सूलपाणि अभिधानराजेन्द्रः। काल एव निर्गत्यास्थिकग्रामाभिधानसनिवेशाद बहिः शू- सुसरवंटा-सुस्वरघण्टा-सी० । सुम्बराभिधानायां घण्टालपाणिनामकयक्षायतने शेष वर्षावाममारेभे, तत्र च यदा मंत्री शूलपाणिर्भगवतः क्षोभणाय झटिति टालिताहाल सूसव-सुश्रव-पु० । कर्णसुखशब्दे ," सूसो वायरो मा वा; कमट्टाहासं मुश्चन लोकमुलासयामास तदा विनाश्यते स भगवान् देवेनेति भगवदालम्बना जनस्याधृति जनितवान् निस वा परिअत्तो " श्रा० क०४ अ०। पुनहस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्नुवन् शि समास-सोलास-त्रि० । "ऊरसोच्छासे "॥ १॥१५७॥ इति र:कर्णनासादन्तनवाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्यकं सोच्छासशब्दे ओत ऊन। महाले। उच्छाससहिते, प्रा० । प्रागणापहारप्रघणः सपदि सम्पादितवान् तथापि प्रचण्ड- सहव-सुभग-त्रि०। "अन्सुभगमुशले वा " ||१| ११३ ॥ पवनप्रहनसुरगिरिशिस्त्ररमिषाबिचल झावं बर्द्धमानस्वामि- इति स्वस्य दीर्घः। "ऊत्वे दुर्भग-सुभगे व: " १ । नमवलोक्य धान्तः सन्मसी जिनपतिपादपचवन्दनपुरस्स- १२॥ अनयोरुत्वे गस्य वो भवति । सूहवो । सुभगः । रमाचन-क्षमस्व क्षमाश्रमण ! इति, तथा सिद्धार्थाभि- स्त्रीभिः काम्यमाने , प्रा० १ पाद । धानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव. बभाण च-अरे रे से-से-देशी-। अव्या प्रस्तुतपरामर्श, जं०१ वक्षः। मागधीशूलपाणे अप्रार्थितप्रार्थक हीनपुण्यचतुर्दशाक ! श्रीन्हीधृति. कीर्तियजित ! दुरन्तप्रान्तलक्षण ! न जानासि सिद्धाथरा देशीप्रसिद्धो निपातः अथ शब्दाथै, सच वाक्योपपनार्थः । जपुत्रं पुत्रीयितनिखिलजगजीवं जीवितसममशेषसुरासुर प्रा०मा० । उपन्यासे, उत्त०२ अ० निश्चये, से नूनमिति । नरनिकायनायकानामेनं च भवदपगधं यदि जानाति त्रि तन्नुनम् । उत्त०२०। से इति मागधदेशीवचनः प्रथमापशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासो भीतो म्तो निर्देशः। श्राचा०२श्रु०१०१०१ उ०। से शब्दद्विगुणतरं क्षमयति स्म, तथा सिद्धार्थश्च तस्य धर्मम स्तच्छब्दार्थे स च वाफ्यापन्यासार्थः । आचा० १ श्रु० ६ घकथत् , स चोपशान्तो भगवन्तं भक्तिमरनिर्भरमानसो अ०१ उ० । सूत्रका उत्तः। श्राव। जी० । दशा नि० चू। गीतनृतोपदर्शनपूर्वकमपुजत, लोकश्च चिन्तयाञ्चकार सेशब्दो मागधदेशीप्रसिद्धो निपातस्तत्रशब्दार्थे अथशदेवार्यकं विनाश्येदानी देवः क्रीडतीति, स्वामी देशो ब्दा वा द्रष्टव्यः,सच वाक्योपन्यासार्थः । दशा०४ अ० । नांश्चतुरो यामानतीव तेन परितापितः प्रभातसमये मुहर्त निर्देशे, दशा०५०। सेशब्दो मागधदेशीप्रसिद्धोऽथशब्दामात्रं निद्राप्रमादमुपगतवान् तत्रावसरे इति । स्था० १० ठा० थे। अथशब्दस्तु वाक्योपन्यासार्थः, परिप्रश्नार्थो वा, यदा, अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुचयेषु, भ०१ श०१ उ० । क्वचिदसावित्यर्थे, क्वचित्तस्येत्यथै,स्था. मूला-शला-श्री० । त्रिशूलिकायाम् ,सूत्र०१थु०५ १० १७०) १० ठा. ३० भ०नि०चू । औ०।रा। जं० । प्राकृतमूलाइय-शुलाचित-नाशूलपोते. शा० १७०००। त्वात्से इनि बहुवचनार्थः । यथा से इति । जं. १ वक्षः । से मूत्रः । शूलारोपिते,यस्य गुदे प्रोता शूली बदने निर्गच्छति । इन्यात्मनिर्देशे, सोऽहमेवमुपलब्ध्वाऽनेकाकायतत्ववृत्तान्तो दशा०९ ब्रवीमि । प्राचा०१ श्रृ०१०३ उ०।" वदंतदेतदो - शलायित-त्रि० । शूलसदृशे, वाचरितशूलारूपभृकुटितप साम्भ्यां से-सिमो” ॥ ८ । ३।८१॥ इदंतदेतदित्येतेषां स्थाने ङस् आमित्येताभ्यां सह यथासंख्यं स-सिमादेशी रिकरत्वात् । बाद श्रु० अ०। भंवतः । तस्येत्यर्थे,अस्थेत्यर्थे च । से सील । से गुणा । प्रा० । मुलाभिमा-शुलाभित्र-न। मध्यविक्षते, स्था०६०।। सेअ-सिच-धा। क्षरणे,“सिचेः सिच-सिम्पो" |||१६॥ सूलारोवण--शुलारोपण-नाशूलिंकाप्रोतने,सूत्र०१श्रु०८१०। सिञ्चतेरेतावादशौ भवतः । सिंचाइ । पक्षे। सेबा । प्रा० । मुलि-शूलिन-पुं० । शिवे, पाइ० ना। सेड्या-सेतिका-स्त्रीकाद्वाभ्यां प्रसूतिभ्यां निष्पन्ने धान्यमानसूलिया-शूलिका-स्त्री० । कीलकविशेषे, प्रश्न० १ पाश्र० विशेष. तं । शा। औ०। स्था० । श्राचा। द्वार। सेउ-सेत-पुं०। जलोपरिनिबद्धे मार्गविशषे, प्रश्न०१आश्र सब सूप-०। (दालि । सूपे,उपा० १०ासू० प्र०। आचा। द्वार० । ज०। श्रा००। ग० । स्था० । शा० । जी० । पत्रशाके, सूत्र० १ श्रु०४०२ उ०। औ। अलिबन्धे , औ०। प्रालबालपास्याम् , शा० १ सूवच्छेअ-सूपच्छेद्य-न० । पत्रशाकच्छदने , सूत्र. १ श्रु०४ श्रु० १ अ०। अ०२ उ.1 सेउगर-सतकर-त्रि । सेतुं मार्गमापगतानां निस्तारणोपायं सूत्रीय-सपनीत-त्रि० । सुष्टपनीते , प्राचा०१४०५० करोति यः स सेतुकरः । स्था० ६ ठा०३ उ० । मार्गप्रदर्शके, रा। सूत्र० । ज्ञा० । औ० । सबविहिपरिमाण-सूपविधिपरिमाण-न० । दालिप्रकारपरि- मेउक्खेत-सेतुक्षेत्र-न । अरघट्टादिसेक्ये क्षेत्रे आव. ६ माणे,उपा०१० : ('आणंद' शब्द भाग विधिसका अ० । यदरघट्टादिजलेन सिच्यत । ध०२ अधिक सूस-शुष-धा० । शोषणे, "रुयादीनां दीर्घः" ॥८।४।२३६॥ सेंटिय-सटित-न । सेगटने नासिकाशब्दपिरापकरणे , इति धातोः स्वरस्य दीर्घः । मुम्बइ । शुध्यति । प्रा०४पाद ।। विशेप्रज्ञा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280