Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
सेढी अभिधानराजेन्द्रः।
सेढी एवं पाईणपडीणायताओ विदाहिणुत्तरायताओ वि । उड- जप्रदेशा वा. तथाहि-असद्भावस्थापनया दक्षिणपूर्वाद्
रुचकप्रदेशात्पूर्वतो यल्लोकश्रेण्य तत्प्रवेशशतमानं भवति महाययाओ णं पुच्छा, गोयमा ! कडजुम्माओ, नो ते
यश्चापरदक्षिणाद् रुचकप्रदेशादपरतो लोकश्रेण्य तदपि प्र. श्रोगाओ नो दावरजुम्माओ नो कलियोगाओ। अलोगा- देशशतमानं, नतश्च शतद्वयस्य चतुष्कापहारे पूर्वापरायतगाससेढीओ णं भंसे ! पएसट्टयाए पुच्छा, गोयमा ! सिय लोकश्रेण्याः कृतयुग्मता भवति, तथा दक्षिणपूर्वाद् रुचककडजुम्माओ जाब सिय कलिओगाओ,एवं पाईणपडीणा
प्रदेशाइक्षिणो योऽन्त्यः प्रदेशस्तत मारभ्य पूर्वतो यलोयताओ वि एवं दाहिणुत्तरायताओ वि, उड्डमहायताओ वि
कश्रेण्य तन्नवनवतिप्रदेशमान, यशापरदक्षिणायता रुच
कप्रदेशाद्दक्षिणो यो ऽन्त्यः प्रदेशस्तत प्रारभ्यापरतो लोएवं चेव, नवरं नो कलिओगाओ सेसं तं चेव । (सू०७२६)
कश्रेण्यर्द्ध तदपि च नवनवतिप्रदेशमानं, ततश्च योनकति णं भंत! सेढीयो परम०, गोयमा सत्त सेढीओ पन्न
बनवत्योर्मीलने चतुष्कापहारे च पूर्वापरायनलोकश्रेण्या ताओ, तं जहा-उजुआयता एगो वंका दुहओ वंका ए- | द्वापरयुग्मता भवति, एवमन्यास्वपि लोकश्रेणीषु भावना गो खहा दुहश्रो खहा चक्कनाला अद्धचक्कवाला। परमा
कार्या, इह चेयं संग्रहगाथा-" तिरियाययाउ काया-य
राउ लोगस्स संखऽसंखा वा सेढीयो कडजुम्मा , उहणुपोग्गलाणं भंते ! किं अणुमेडिं गती पवत्तति विसेदि
महेपाययमसंखा ॥१" इति (तिर्यगायताः कृतयुग्माः गती पवत्तति ?, गोयमा! अणुमेदि गती पवत्तति नो विसे
लोकस्य संख्याता असंख्याता वा । श्रेण्यः कृतयुढिं गती पवत्तति । दुपएसियाणं भंते ! खंधाणं अणुसेटिं ग्माः ऊर्ध्वाधायताः असंख्याताः ॥ १ ॥ ) तथा गती पवत्तति विसेढिं गती पवत्तति एवं चेव , एवं जाव
'अलोगामाससेडीओ रण भंते ! प्रएसे ' त्यादी अणंतपएसियाणं खंधाणं । नेरइयाणं मैते ! किं अणुसेटिं
'सिय कडजुम्माओ ' त्ति याः मुलकातर-द्वयसा
मीयात्तिरश्चीनतयोत्थिता याश्च लोकमस्पृशन्त्यः स्थिगती पवत्तति विसेदि गती पवत्तति एवं चव, एवं जात्र
सास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करपात्-'सिवेमाणियाणं । (सू० ७३०)
य तेश्रोयाओ सिय दावरजुम्माश्रो' ति दृश्य, तत्र च
याः जुलकप्रतरद्वयस्याधस्तनादुपरितनाका प्रतरास्थिता'सढीयो भंते ! किं' साइयाओ' इत्यादिप्रश्नः , इह स्ताख्योजाः, यतः तुझकप्रतरद्वयस्याध उपरि च प्रदेच श्रेणयोऽविशेषितत्वाद्या लोके चालोके च तासां सर्वासा शतो लोकस्य वृद्धिभावेनालोकस्य प्रदेशल पर हानिभा. ग्रहणं, सर्वग्रहणाच्च ता अनादिका अपर्यवसिताश्चेत्येक वादेकैकस्य प्रदेशस्यालोकश्रेणीभ्योऽपगमो भवतीति, एवं एव भङ्गकोऽनुमन्यते शेषभङ्गकत्रयस्य तु प्रतिषेधः । 'लो- तदनन्तराभ्यामुत्थिता द्वापरयुग्माः, 'सिय कलिश्रोगाओ' गागाससेढीश्रो ण' मित्यादौ तु ' साइयाश्रो सपज्जवसि- त्ति तदनन्तराभ्यामेवोस्थिताः कस्योजाः, एवं पुनः पुनयाओ' इत्येको भङ्गका सर्वश्रेणीभेदेष्यनुमन्यते , शेषाणां स्ता एव यथासम्भवं वाच्या इति। 'उहाययाण' मित्यातु निषेधः, लोकाकाशस्य परिमितत्वादिति । अलोंगागा- दि, इह खुलकमतरद्वयमानेन या उस्थिता जीयतास्ताससेढी' त्यादौ 'सिय साइयाओ सपजवसियाओ' त्ति द्वापरयुग्माः तत ऊर्द्धमधश्चैकैकप्रदेशवृद्धपा कृतयुग्माः प्रथमो भङ्गकः तुल्लकप्रतरप्रत्यासत्तौ ऊर्ध्वायतश्रेणीराश्रि- चिकप्रदेशवृद्धयाऽन्यत्र वृद्धयभावेन ज्योजाः, कल्यो. स्थाऽबसेयः, सिय साइयाश्रो अपजवसियाओ'त्ति द्वितीयः, आस्त्विह न संभवन्ति वस्तुस्वभावात् , एतच भूमौ लो. स च लोकान्तादयधेरारभ्य, सर्वतोऽबसेयः 'सिय प्रणाइया- कमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्वे भावनीश्रो सपजवसियाओ'त्ति तृतीयः, स च लोकान्नसन्निधौ | यमिति । अथ प्रकारान्तरेण श्रेणीप्ररूपणायाह-'का ण' श्रेणीनामन्तस्य विवक्षणात् , 'सिय अणायाो अपजब- मित्यादि, श्रेणयः-प्रदेशपङ्कयो जीवपुलसचरणविशेविताः सियाओ' त्ति चतुर्थः, स च लोकं परिहत्य याः श्रेणयस्त- तत्र'उज्जुयायत' त्ति ऋजुश्वासावायता चेति ऋज्यायता दपेक्षयति । 'पाईणपडीणाययात्रो' इत्यादौ 'नो साइयाश्रो यया जीवादय ऊर्द्धलाकादेरधोलोकादौ ऋजुतया यासपज्जवसियाओ' ति अलोके तिर्यकश्रेणीनां सादित्वेऽपि न्तीति, 'एगो वंक' त्ति 'एकत' एकस्यां विशि 'यङ्का' सपर्यवसितावस्याभावान्न प्रथमो भङ्गः, शेषास्तु प्रयः सं- वक्रा यया जीवपुद्रला ऋजु गत्वा वकं कुर्वन्ति श्रेभवन्त्यत एवाह-'सिय साइयाओ' इत्यादि । ' सेढीश्रो एयन्तरेण यान्तीति, स्थापना चैवम्-(-) 'दुहओ वंणं भंते ! दब्बट्ठयाए कि कडजुम्मायो ? ' इत्यादि प्रश्नः, कत्ति यस्यां वारद्वयं वकं कुर्वन्ति सा द्विधावक्रा, :उत्तरं तु-'कडजुम्माओ' त्ति , कथं ?, बस्तुस्वभावात् , यं चोर्ध्वक्षेत्रादानेगदिशोऽधःक्षेत्रे वायव्यदिशि गत्वा य एवं सर्वा अपि. यः पुनर्लोकालोकश्रेणीषु प्रदेशातया वि- उत्पद्यते तस्य भवति, तथाहि-प्रथमसमये आग्रेच्याशेणेऽसावुच्यते-तत्र लोगागाससेढीश्रो भंते ! पएस- स्तिर्यग् नैर्ऋत्यां याति ततस्तिर्यगेव वायव्यां ततोऽधो ट्ठयाए 'इत्यादी स्यात् कृतयुग्मा अपि स्यात् द्वापरयुग्मा
वायव्यामेवेति, त्रिसमयेयं प्रसनाच्या मध्ये बहिर्वा भइत्येतदेवं भावनीयं-रुचका दारभ्य यत्पूर्व दक्षिणं वा वतीति, एगो खह'त्ति यया जीवः पुनलो वा माज्या लोकाई तदितरेण तुल्यमतः पूर्वापर श्रेणयो दक्षिणोत्तर- घामपार्खादेस्तां प्रविष्टस्तयैव गन्वा पुनस्तवामपाादावुश्रेणयश्च समसंख्यप्रदेशाः, ताश्च काश्चित् कृतयुग्माः का- स्पचते सा एकतः खा, एकस्यां दिशि घामादिपार्श्वलक्षश्चिद् द्वापरयुग्माश्च भवन्ति न पुनरुयोजनदेशाः कल्यो- । लायां खस्य-आकाशस्य लोकनाडीव्यतिरिक्तलक्षणस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280