________________
सूरियाभ अभिधानराजेन्द्रः।
मृरियाम नीयं-सुवर्णविशेषस्तम्मच्या चालुकायाः प्रस्तट:-प्रस्तारा तरसरशाः प्राप्ताः, सेसि ण' मित्यादि तेषां तोरणानां - येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफामा सरिस्मरीयरूया रतो द्वौ द्वावादर्शको प्राप्ती. तेषां चादर्शकामामयमेतद्रगो पामाईया' इत्यादि प्राग्वत्तेषां च प्रासादावतंसकानामन्त- वर्णावासो-वर्ण कनिवेशः प्राप्तः , तद्यथा-तपनीयमयाः प्रेभूमिवर्णनमुपयुल्लोकवर्णनं सिंहासनबर्शनमुपरिविजयदृष्य- कण्ठकाः-पीठविशेषाः, अङ्कमयानि--अङ्करत्नमयानि मण्डवर्णनं वज्राकुशवर्णनं मुक्कादामवर्णनं च यथा प्राक् यान- लानि यत्र प्रतिबिम्बसम्भूतिः 'अयोग्धसियनिम्मलाए' इति विमाने भावितं तथा भायनीयम् । तेमिण' मित्यादि, ते- अवघर्षणमवधर्पितं भावे प्रत्ययः तस्य निर्मलता-श्रववां द्वागणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या घर्षितनिर्मलता, भूत्यादिना निर्मार्जनमित्यर्थः अवधर्षितस्याद्विधा नैवेधिको तस्यां पोडश षोडश तोरणानि प्राप्तानि , भावोऽनवघर्पितः तेन निर्मला तया अनवधर्षितनिर्मलया तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णन या- छायया समनुबदा-युक्का. 'चनमण्डलपडिनिकासा 'इनि मधिमानमिव निरवशेष भावनीयम् . 'तेसि ण तोरणाणं चन्द्रमण्डल शाः 'महया महया अतिशयेन महान्तोऽईपुरो' इत्यानि, तेषां तोरणाना पुरतः प्रत्येकं वे शा- कायममाना:-कायार्द्धप्रमाणाः प्राप्ता हे श्रमण !हे आयुष्मलक्षिके, शालभञ्जिकावर्णनं प्राग्वत्, सिण' मि- न् ! तसिण' मित्यादि तेषां नोरणानां पुरतो दे द्वे बजस्यादितेषां तोरसानां पुरता द्वौ द्वौ नागदन्तको प्राप्ती, नाभे--घनमयो नाभिर्ययोस्ते वज्रनामे स्थाले प्राप्तानि तेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं त- च स्थालानि तिष्ठन्ति, · अच्छतिच्छडियतंदुलनहसंदट्टपथा वक्तव्यं , नवरमत्रोपरि नागदन्तका न वक्तव्या अभा- डिपुन्ना इव चिटुंति' अच्छा--निर्मलाः शुद्धाः स्फटिकव . यात् . 'तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ त् त्रिच्छटिता:-त्रीन् वारान् छटिताः अत एव 'नवसन्दहयाटौ , सहाटशब्दो युग्मवाची यथा साधुसंघाट । टाः'नखा:-नस्त्रिकाः सन्दष्टा मुशलादिभिः छटिता येषां त्यत्र , ततो दे द्वे हययुग्मे इत्यर्थः , एवं गजनरकिनारकि- ते तथा सुखादिदर्शनात् कान्तस्य परनिपातः अच्छै स्त्रिपुरुषमहोरगगन्धर्ववृषभसंघाटा अपि याच्याः , एते च क- च्छटितैः शालितण्डुलै खसन्दकैः परिपूर्णाः, पृथ्वीपरिणामथम्भूताः ? इत्याह-सव्वरयणामया अच्छा सराहा' इ- रूपाणि तानि तथा केवलमेवमाकागणीन्युपमा, तथा चाहत्यादि प्राग्बत् . यथा चामीयों हयादीनामष्टानां संघाटा
'सव्वजम्बूणयमया' सर्वात्मना जम्बूनदमयानि 'अच्छा उनास्तथा पङ्कयोऽपि वीथयोऽपि मिथुनकानि च वाच्य
सराहा' इत्यादि प्राग्वत् 'महया महया' इति अतिशयेन मनि , तत्र संघाटाः-समानलिङ्गयुग्मरूपा पुष्पावकीर्गकाश्च हान्ति रथचक्रसमानानि प्राप्तानि हे श्रमण ! हे आयुष्मन् ! एकदिगव्यवस्थिताः श्रेणिः-पङ्किरुभयोः पाश्वयोरे कैक)- तसिण' मित्यादि तेषां तोरणानां पुरतो ' पाईओ' णिभायेन यत् श्रेणिद्वयं सा वीथिः स्त्रीपुरुषगुग्मं मिथुनकं । इति पाश्री प्रशप्ते, नाश्च पाव्यः 'सच्छोदगपडिहन्थाओ' 'तेसि णमित्यादि , तेषां तोरणानां पुरतो वे दे पद्य- इति स्वच्छ पाभीयपरिपूर्णाः 'नाणाविहस्स फलहरियस्स लते यावत्करणात्-द्वे द्वे नागलते द्वे वे अशोकलते द्वे द्व बहुपडिपुनाविवे' ति अत्र पष्टी तृतीयार्थे 'बहु पडिपून' ति चम्पकलते देदे चूतलते द्वे हे वासन्तीलसे हे कुन्दल- चैकवचनं प्राकृनत्वात् , नानाविधैः फलहरितै हरितफलैर्वहुते अतिमुक्कलते इति परिगृह्यते, द्वे द्वे श्यामलते , प्रभूतं प्रतिपूर्णा इव तिष्ठान्त न खलु तानि फलानि किन्तु ताश्च कथम्भूता इत्याह 'णि कुसुमियाओ' इत्यादि तथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणामास्ततः उपयावत्करणात्-‘नि मरलियाओ निच लवड्याश्रो निच्च मानभिति, 'सव्यायणामईओ' इत्यादि प्राग्वत् , 'महये 'ति थवायाभो निच्चं गुछियाश्रो निरचं जमलियाश्री निरचं अतिशयेन महत्यो गोकलिअगचक्रसमानाः प्राप्ताः हे श्रमजुयलियाओ निच्च विनमियाओ निच्चे पणमियाओ निच्वं ण! हे आयुष्मन् ! , तेन्सि ण 'मित्यादि तेषां तोरणानां पु. सुविभत्तपिण्डमजरिवडिसगरीश्रो निच्च कुसुमियमउ- रता द्वौ सुप्रतिष्ठको-आधारविशी प्रशप्ती, ते च सुतिलियलवायथवायगुलइयगोच्छियविणमियपणमियसुविभ- काः सुसर्वोपधिप्रतिपूर्णा नानाविधैः पञ्चवर्गः प्रसाधनसपरिमजरियडिंसगधरीो' इति परिगृह्यते , अस्य व्या. भाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति , उपमाभावना प्राम्बत् , ण्यानं प्राग्यत् . पुनः कथम्भूता इत्याह-'सब्बरयणामया
'सव्वरयणामांनो' इत्यादि तथैव, नेसि ण' मित्यादि ते. जाय पडिला' इति, अत्रापि यावत्करणास्-'अच्छा स
पां तोरणानां पुरतो वे द्वे मनोगुलिका नाम पीठिका. उक्तं एहास्यादियिशपरणसमूहपरिग्रहः, स च प्राग्वद्भावनीयः, च जावाभिगममूनाका
च जीवाभिगममूनटीकायाम्--"मनांगुलिका नाम पीठिक" 'तसि रण' मित्यादि . तेषां तोरणानां पुरतः प्रत्येकं द्वौ ति, ताश्च मनोगुलिकाः मचात्मना बड्यमय्यः 'अच्छा इदी विक्सौवस्तिकौ-दिक्योक्षको ते च सर्वे जाम्बूनदमयां, त्यादि प्राग्बत् । तासु णं मोगुलियासु बहंय' इत्यादि कचित्पाठः-'सब्वरयणामया अच्छा' इत्यादि.प्राग्वत् 'ने तासु मनोगुलिकासु सुवर्णमयानि रूल्यमयानि च फलकानि सिण' मित्यादि द्वौ द्वौ चन्दनकलशौ.प्रशप्ती, वर्गकः चन्द प्राप्तानि, तेषु सुवर्णरूप्यमयपु फलकेषु बद्दयो यजमया नकलशानां यरकमलपाटाणा' इत्यादिरूपः सर्वः प्राक्तनो नागदन्तकाः-अटकाः (सिषकेषु) तेषु च नागदन्तके वक्तव्यः , तेसि ण' मित्यादि द्वौ द्वौ भृङ्गार्ग, तेषामपि क- बहुनि रजतमयानि सिककानि प्राप्तानि, तेपु व लशानामिव वर्णका वक्तव्या , नवरं पर्यन्ते ' महयामत्तगय- रजतमयपु बहवो यातकरफा जलशून्याः करका प्राप्ताःमहामुहागिसमारणा पन्नत्ता समणा उसो! 'इति वक्तव्यम् तद्यथा' किराहसुने' त्यादि गवच्छम्-प्रारुछादनं गवच्छा 'मत्तगयमहामुद्दागिइसमागा' इति मत्तो यो गजातस्य म | साता पब्विनि गवरिछकाः । ताः) कृष्णसूत्रमयैर्गवच्छिदत्-भसिविशाल यत् मुखं तस्याकृति-भाकारस्तत्समाना:- कै (ते) रिति गम्यते, सिककेषु गरिछताः कृष्णसूब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org