________________
सूरियाभ अभिधानराजेन्द्रः।
सरियाम सिक्कगगवच्छिना एवं नीलसूत्रसिक्कगगवच्छिता इत्या- .' प्रतीतः अङ्को-नविशेषः 'कुंदे ति कुम्नपुर्ण एकद्यपि भावनीयं, ते च बातकरकाः सर्वात्मना पैडूर्यमया रज-उदककणाः अमृतमथिनफेणपुजा-क्षीरोदजलमधनस'अच्छा' इत्यादि प्राग्यत् । तेसिणं' तेषां तोरणानां पुर-मुत्थः फेनपुञ्जस्तेषामिष सन्निकाश:-प्रभा येषां तानि त. तो हो ही चित्री-आश्चर्यभूतौ रत्नकरणको प्रमती से था, प्रका' इत्यादि प्राग्बत् । तेसि णं तोरणास' मित्याजहा नाम ए इत्यादि. स यथा नाम राक्षश्चतुरन्तचक्रवर्ति- दि. तेषां तोरणानां पुरतो द्वौ द्वौ सैलसमुहको-सुगन्धिनः-चतुर्प पूर्यापरदक्षिणोत्तररूपेषु अन्तेषु-पृथिवीपर्यन्ते- तैलाधारविशेषौ. उक्तं च जीवाभिगममूलटीकाकारण-"तैपचणवर्तितं शीलं यस्य तस्यैव चित्रः-प्राश्चर्यभूतो MRATको-सन्धाधारी" कोशालिमre नानामणिमयत्वेन नानावणों वा बेरुलियनाणामणिफलि- गि बाच्याः, अत्र संग्रहसिगाथा--'तिले कोट्टसमुग्गे, पत्ते यपडलपबोयडे' इति बाहुल्येन वैडूपमणिमयः 'फलिह- चोए य तगर एला या हरियाले हिंगुलए,मणोसिला अंजणपडलपञ्चोयडे' इति स्फटिकपटलावच्छादितः 'साए प- समुग्गा ॥१॥''सम्बरयणामया' इति एते सर्वेऽपि सभाए' इत्यादि स यथा राक्षश्चतुरम्नचक्रवर्तिनः प्रत्यास- स्मिना रत्नमया 'अच्छा इत्यादि प्राग्वत् । 'मान् प्रदेशान् सर्वतः सर्वासु दिनु समन्ततः-सामस्त्येन
सूरियाभेण विमाणे एगमेगे दारे असयं चक्कझयावं अधभासयति एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति ता
अदुसयं मिगझयाणं गरूडझयाणं छत्तच्छयाणं पति प्रभासयति पयमेवे'त्यादि सुगम 'तेसि थे तोरगाण' मित्यादि, तेषां तोरणानां पुरतो हो हो हयकण्ठ
पिच्छज्झयाणं संउणिज्झयाणं सीहज्झयाणं उसमझप्रमाणौ रनविशेषी एवं गजनरकिनकिंपुरुषमहोरगग- याणं अट्ठसयं सेयाणं चउविसाणाणं नागवरकेऊणं एवन्धर्ववृषभकण्ठा अपि वाच्याः, उक्नं च जीवाभिगमम्ज
मेव सपुवावरेणं सूरियाभे विमापे एगमेगे दारे असीयं टीकाकारण-"इयकण्ठी-हयकएउप्रमाणी रत्नविशेषी एवं सर्वेऽपि कण्ठा वाच्या" इति, तथा चाह-'सवग्यणा
के उसहस्सं भवतीति मक्खायं, सूरियाभे विमाणे पट्टि पमया' इति, सर्वे रस्नमया-रत्नविशेषरूपा'अच्छा' इत्या
पट्टि भोमा पन्नत्ता, तेसि णं भोमाणं भूमिभागाउलोया य दि प्राग्वत् । तेसि ण' मित्यादि तेषां तोरणानां पुरतो भाणियब्बा, तेसि णं भोमाणं च बहुमज्झदेसभागे पत्तेयं द्वौ द्वौ पुष्पचक्रेयौं प्राप्ते एवं माल्यचूर्णगन्धवस्त्राभरण- पत्तेयं सीहामणे, सीहासणवत्रतो सपरिवारो, अवसेसेसु सिद्धार्थकलोमहस्तकचने योऽपि पलव्याः, पताश्च सर्वा
भोमेसु पत्ते के पत्तेयं भद्दासणा पन्नता । तेसि णं दाराणं अपि सर्वात्मना रत्नमया' अच्छा ' इत्यादि प्राग्वत् एवं पुष्पादीनामटाना पटलकाम्यपि द्विद्विसङ्ग्याकानि धाच्या
उत्तमागारा सोलसबिहहिं रयणे हिं उवसोभिया, तं जहानि, 'तेसि गं तारणाण' मित्यादि, तेषां तोरणानां पुरतो रयोहिं जाब रिद्वेहि, तेसि णं दाराणं उपि भट्ठमंहे द्वे सिंहासने प्रशते, तेषां च सिंहासनानां वर्णकः प्रागुको गलगा सज्झया जाव छत्तातिछत्ता, एवमेव सपुवावनिरवशेषो वक्तव्यः, 'तेसि णमित्यादि, तेषां तोरणानां पुरता रेणं सरियाभे विमाणे चत्तारि दारसहस्सा भवंतीति मदेखेछ रुप्यमये प्रशते, तानि च छत्राणि चैयरत्नमर्यावमलदण्डानि जाम्बूनदकर्णिकानि बासन्धीनि-बजरत्नापू
क्खायं, असोगवणे सत्तिवणे चंपगवणे चूयमवणे, रितदण्डशलाकासन्धीनि मुक्काजालपरिगतानि अधौ सह- सूरियामस्स बिमाणम्स चउद्दिसिं पंच जोयणमयाई अमाणि-असहनसंख्या वरकाञ्चनशलाका बरकाश्च- बाहाए चनारि वासडा पत्ता, तं जहा-पुरच्छिमेणं अनमय्यः शलाका येषु तानि, तथा, तथा 'दहरमलयसुग- सोगवखे दाहियेणं सत्तवनवणे पच्चत्थिमेणं चंपगवणे धिसब्याउयसुरभिसीयलच्छाया' इति दईर:-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र का था ये म
उत्तरेणं चूयगवणे, ते णं वणखंडा साइरेगाई भतेरस लय इति-मलयोद्भवं श्रीखण्डं तत्सम्बधिनः सुगन्धा य जोयणसयसहस्साई प्रायमिणं पंच जोयणसयाई विक्खंगन्धवासास्तद्वत् सर्वेषु ऋतुषु सुरभिः शीतला च छाया भेगां पत्तेयं पत्तेयं पागारपरिक्खित्ता किएहा किएहोभासा मेषतानि तथा. 'मंगलभत्तिचित्ता' अष्टानां स्वस्तिका- वणखंडवनभो। (सू० २६) दीनां मङ्गलानां भक्त्या-विच्छित्त्या चित्रम्-मालखा 'सूरियामै णं विमाणे पगमेगे दारे अट्रसयं चकग्भयाण' येषां तानि तथा 'चंदागारोवमा 'चन्द्राकार:-चन्द्राकृतिः ।
मित्यादि, तम्मिन् सूर्यामे विमाने एकैकस्मिन् द्वारे अष्टासा उपमा येषां तानि तथा,चन्द्रमण्डलबत् वृत्तानीति भावः, धिकं शतं चक्रवजानां चक्रलेखरूपचिहोतानां ध्वजानामेवं 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतोटे द्वे चामरे प्रशते
मृगगरुड़छत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजातानि च चामणि 'चंदप्पभवेरुलियवयरनाणामणिरयणख- नामपि प्रत्येकम प्रशतमप्रशतं यक्क्रब्यम् ‘एवमेव स्पुयायचितचित्तदंडात्रो' इति चन्द्रप्रभ:-चन्द्रकान्ता वज्र वैडूयेच रेणं' एवमेव-अनेनैध प्रकारेण सपूर्वापरेण-मह पूर्वैः अप्रतीतं चन्द्रप्रभय जपैडूर्याणि शेषाणि च नानामणिरत्ना- परश्च वर्तते इति सपूीपर-सस्थानं तेन सूर्याभे विभाने नि स्वचितानि येषु ते तथा एवंरूपाश्चित्रा-नानाकारा -1 एकैकस्मिन् द्वारे अशीतमशीतम अत्यधिक केतुबहस्त्रं गडा येषां चामराणां तानि तथा, 'सुहुमरययदीहवालाओ' भवतीत्यास्यानं मया अन्यश्च तीर्थकद्भिः. 'रोसिस - इति सदमा रजतमथा दीर्घा वाला येषां तानि तथा. 'शंख- त्यादि. तेषां हागणां संबन्धीनि प्रत्येकं पञ्चभिः२0*कुददगरयनमयपहियफेणपुंजसनिकासाो 'ति' श- | मानि-विशिष्टानि स्थानानि प्रक्षतानि तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org