________________
सूरियाभ अभिधानराजेन्द्रः ।
सूरियाभ भूमिभागा उल्लोकाश्च यानविमानबद्वक्तव्याः, तेषां च भौ-। णिग्गयवरतरुणपत्सपल्लवकोमल उजलचलंतकिसलयकुसुमपमानां बहुमध्यदेशभागे यानि प्रतिशतमानि भौमानि वालपत्रंयकरम्गसिहरा नि कसमिया निश्च मउलिया निश्चं तेषां बहुमध्यदेशभागे प्रत्येक प्रत्येक सूर्याभदेवयोग्य सिंहा- लवइया निच्च थव इया निच्च गुलया निच्चं गोच्छिसनं तेषां च सिंहासनानां वर्णकोऽपरोत्तरोत्तरपूर्वादिषु या निच्चं जमलिया निच्च जुयलिया निच्चं विर्णामया सामानिकादिदेवयोग्यानि भद्रासनानि च फ्रमेण यानवि- निञ्च पणमिया, निनचं-कुसुमियमउलिपलवइयथवइयगुलमानवद्वक्तव्यानि शेषेषु च भौमेषु प्रत्येकमकैकं सिंहासन इयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपडि. परिवारहितम् । तेसिण' मित्यादि,नेषां द्वाराणाम् उत्तमा मंजरिब सयधरा सुयवर्गहणमयणसलागाकोइलकोरकभिश्राकाग-उपरितना प्राकारा उत्तरादिरूपाः कचित् गारकोउलजीबंजीयकनंदीमुखविंजलपिंगलक्खगकारंड. • उरिमागाग' इत्येव पादः , पोडशयिधै रत्नरुपशोभि
चकवागकलहंससारसश्रणेमसउणिमिणवियरियसहइयम - साम्तद्यथा-' रयणहिंजाव रिटेहिं ' इति रत्नैः-सामान्यतः
हुरसरनाइयसंपिडियदरियभमरमठुयरिपहकरपरिलेतछप्पकर्केतनादिभिःर, यावत्करणात्-वजैः २ वैडूः ३ लोहिताक्षैः४ मसारगल्लैः ५ हंसग¥ः ६ पुलकैः ७ सौगन्धिकैः ८
यकुसुमासवलालमहुग्गुमगुमंतगुंजतदेसभागा अभितरपुज्योतीरसैः । अङ्कः १. अञ्जनैः ११ रजतैः १२ अञ्जनपु
प्फफलबाहिरपनच्छना पत्तेहि य पुप्फेहि य उवच्छन्नपलि
छना नीरोगका मउफासा अकंटगा गाणाविहगुच्छगुलकैः १३ जातरूपैः १४ स्फटिकैरिति परिग्रहः १५ षोडशै
म्ममंउवगोवसहिया विचित्तसुहके उभूया वाविपुक्खरणिरिप्टैः १६ 'तेसि ण ' मित्यादि, तेषां द्वाराणां प्रत्येकमुपरि अष्टौ अधौ स्वस्तिकादीनि मङ्गलकानि इत्यादि यान
दीहियासु य सुनिवसियरम्मजालघरगा पिहिमनीहारिमसुविमानतोरणवसावद्वाच्यं यावद् बहवः सहस्रपत्रहस्तका
गंधिसुसुरभिमणहरं च गंधद्धणि मुयंता सुहकेऊ केउबइति अत ऊर्च कषुचित् पुस्तकान्तरेवेवं पाठः-' एवमेव
हुला अरणेगसगडरहजाणजुग्गगिल्लिथिल्लसीयसंदमाणीपड़िसपुवावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवं
मायणा सुरम्मा' इति अस्य व्याख्या-इह प्रायो वृक्षातीति मक्खाय' मिति सुगम सूरियाभस्स ण ' मित्यादि
णां मध्यम वयसि वर्तमानानि पत्राणि कृष्णानि भवन्तिसूर्याभस्य विमानस्य चतुर्दिशं-चतस्रो दिशः समाहता
ततस्तद्योगात् चनखण्डा अपि कृष्णाः , न चोपचारमात्राश्चतुर्दिक म्मिन् चतुर्दिशि चतसृषु दिक्षु पञ्च पश्च योज
ते कृष्णा इति व्य पदिश्यन्ते किन्तु तथा प्रतिभासनात्, नशतानि अबाहार' इति बाधनं बाधा; अाक्रमणमित्यर्थः, न
तथा चाह-'कृष्णावभासा' यावति भागे कृष्णाभासपत्रा
णि सन्ति सार्वात भागे ते वनखण्डाः कृष्णा अवभाबाधा अवाधा-अनाक्रमण तस्यामबाधायां कृत्वति गम्यते, अपान्तगलं मुक्चति भावः . चत्वारो वनखण्डाः
सन्ते , ततः कृष्णोऽवभासो येषां ते कृष्णावभासा - प्राप्ताः , अनेकजातीयानामुत्तमानां महीरुहाणां समूहोव
ति, तथा हरितन्धमतिकान्तानि कृष्णत्वमसंप्राप्तानि पनखण्डः , उनञ्च जीवाभिगमचूर्गों- अणेगजाईहिं उत्त
त्राणि नीलानि तद्योगानखण्डा अपि नीलाः, न चैतमेहिं रुपखेहि घणखंडे ' इति , ' तद्यथे' त्यादिना तानेव
दुपचारमात्रेणोच्यते किन्तु तथावभासात् , तथा चाहबनखण्डान् नामतो दिग्भेदतश्च दर्शयति-अशोकवृक्षप्रधान
नीलावभासाः , समासः प्राग्वत् , यौवने तान्येव पत्राणि वनमशोकवनमचं सप्तपर्णवचनं चम्पकवनं चूतवनमपि भाव
किसलयत्वं रक्लत्वं चातिकान्तानि पित् हरितालाभानि तीय, 'पुरच्छिमेण' मित्यादि पाठसिद्धम् , अत्र संग्रहण
पाण्डुनि सन्ति हरितानीति ब्यपदिश्यन्ते , ततस्तद्योगात् गाथा-'पुब्वेग्ण असोगवणं, दाहिणतो होइ सत्तिवरणवणं ।
बनवण्डा अपि हरिताः, न चैस दुपचारमात्रादुच्यते, किन्तु अवरेणं चंपकरणं, चूयवण उत्तरे पासे ॥१॥"तेण 'मि
तथाप्रतिभासात् , तशाचाह- हरितायभासाः, तथा बाल्यास्यादि, ते च वनखरा डाः सातिरेकाणि अर्द्ध त्रयोदशानि
दतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगासार्दानि द्वादश योजनशतसहस्राणि (आयामतः) पश्च
द्वनखण्डा अपि शीता इत्युक्ताः ,न च ते गुरगतस्तथा किन्तु योजनशतानि विष्कम्भतः प्रत्येकं २ प्राकारपरिक्षिप्ताः पु
तथैव,तथा चाह-शीतावभासाः अधोभागतिनां वैमानिक नः कथंभूतास्ते वनखण्डा ? इत्याह-'किरहा किएहो
देवानां देवीमा तद्योगीतवातसंस्पर्शतः ते शीता वनखभासा जाव पडिमोयणा सुरम्मा' इति यावत्करणादेवं एडा अवभासन्ते इति, तथा एते कृष्णनीलहरितवर्णा यथा परिपूर्णः पाठः सूचितः-"नीला नीलोभासा हरिया हरियो
स्वस्मिन् स्वरूपे अत्यने स्निग्धा भण्यन्ते तीवाश्च ततः तभासा सीया सीयोभासा निडा निद्वोभासा तिव्या तिव्यो द्योगात् बनखराडा अपि स्निग्धाः तीवाश्च इत्यनाः, न चैभासा किराहा किराहच्छाया नीला नीलच्छाया हरिया तदुपचारमा किन्तु तथावभासोऽप्यस्ति तत उफ्रं-स्निहरियच्छाया सीया सीयच्छाया निळा निदच्छाया घण ग्धावभासास्तीवाचभासा इति, इहावभासो भ्रान्तोऽपि कडियकडियछाया रम्मा महामेहनिकुरुंबभूया , ते णं
भवति यथा भरूमरीचिकासुः जलायभासस्ती नायभापायवा मूलमंतो कंदमंतो खंधमंतो तयमंतो पवालमंतो
समारोपदर्शनेन यथावस्थितं वस्तुस्वरूपं वर्णिनं भवति पनमंतो पुप्फमतो बीयमंतो फलमंनो आणुपुब्बसुजायरु- किन्तु तथास्वरूपप्रतिपादनेन, ततः कृष्णत्वादीनां तथाइलबट्टपरिणया पगखंधा अगसाहप्पसाहविडिमा अणे- स्वरूपप्रतिपादनार्थमनुवादपुरःसरं विशेषणान्तरमाहगनरवामप्पसारियनगेज्झयणविपुलबट्टखंधा अच्छिहपसा 'किरहा किएहच्छाया' इत्यादि. कृष्णा वनखगडाः कुत अविरलपत्ता अवाइणपत्ता अणी इयत्ता निराजरढपंछ- इत्याह-कृष्णछायाः 'निमित्तकारणहेतुषु सर्वासा विभ- . पत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उव- कीनां प्रायो दर्शन मिति वचनात् हेतौ प्रथमा, ततोऽय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org