Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( ११३० )
अभिधानराजेन्द्रः ।
सूरियाम
लियं करेंति, अप्पेगइया देवा कहकहगं करेंति, अप्पेगतिया देवा दुदुहगं करेंति, कप्पेगतिया चेलुक्खेवं करेंति, अप्पेगइया देवसन्निवार्य देवज्जोयं देवकलियं देवकह - कहगं देवदुदुहगं चेलुक्खेवं करेंति, अप्पेगतिया उप्पलहन्थगया • जाव सयसहस्सप सहत्थगया अप्पेगतिया कलसहत्थगया • जाव धूवकडुच्छुयहत्थगया हट्ट तुट्ट० जाव हियया सव्वतो समता आहावंति परिधावति । तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ ० जाव सोलस आरक्खदेव साहसीओ असे य बहवे सूरियाभरायहाणिवत्थव्वा देवाय देवीओ य महया इंदाभिमेगेणं अभिसिंचंति अभिसिंचित्ता पत्तेयं २ करयलपरिग्गहियं सिरसावत्तं मस्थ अंजलि कट्टु एवं वयासी जय जय नंदा जय जय भहा ते अजियं जिणाहि जियं च पालेहि जियमज्भे वसाहि इंदो इव देवाणं चंदो इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूई पलिवमाई बहूई सागरोवमाई बहूई पलिओमसागरोवमाई चउ"हं सामाणियसाहस्सीणं ०जाब आयरक्खदेव साहस्सी सूरियाभस्स विमाणस्स अन्नेसिं च बहूणं सूरियाभविमाणवासी देवाण य देवीण य आहेवच्चं ० जाव महया २ कारेमाणे पालेमाणे विहराहि त्ति कट्टु जय २ सदं पउंजंति । नए से सूरिया देवे महया महया इंदाभियेगेणं अ भिसित्ते समाणे अभिसेयसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छति निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियस अ
प्पयाहिणीकरेमाणे २ अलंकारियसभं पुरच्छिमिल्ले रां दारेणं अपवसति २ सित्ता जेणेव सीहासणे तेणेव उवागच्छति सीहासवर गते पुरस्थाभिमुद्दे सन्नियन्ने । तए ं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा अलंकारियभंडे उबवेति तए गं से सूरिया देवे तपढमयाए पहलमालाए सुरभीए गंधकासाइए गायाइ लूहेति लूहित्ता सरसेणं गोसीसचंदणेणं गायाई
"
लिपति अर्लिपित्ता नासानी वासवायबोज्यं चक्खुहर वन्नफरिसजुतं हयलालापेलवातिरेगं धवलं कगखचियन्तकम्मं आगास फालियसमप्पभ्रं दिव्यं देवदूसजुयलं नियंसेति नियंसेसा हारं पिद्धेति २ द्वेत्ता - हारं पिदे २ द्वेत्ता एगावलिं पिद्धेति २त्ता मुत्तावलि पिणद्धेति २ द्वेता रयणावलिं पिणद्धेइ २ द्वेत्ता एवं
गाई केयूराई कडगाई तुडियाई कडिसुत्तगं दसमुदाणंतगं विकच्छसुत्तगं मुरविं पालंबं कुंडलाई चूडामणि पउडं पिणद्धेइ २ द्वेत्ता गंथिमवेढिमपूरिमसंघाइ
Jain Education International
For Private
सूरियाभ
मेणं चउब्विणं मल्लेणं कप्परुक्खगं पित्र अप्पा अलंकियंविभूसियं करेड़ २ रित्ता दद्दरमलयसुगंध गंधिएहिं गायाई भुखंडेड दिव्वं च सुमणदामं पिद्धेइ | (सू०४२ )
'
‘तेणं कालेणं तेणं समएण मित्यादि, तस्मिन् काले तस्मिन् समये सूर्याभो देवः सूर्याभे विमाने उपपातसभायां देवशयनीये देवदृष्यान्तरे प्रथमतोऽङ्गुला संख्येयभागमात्र याऽवगाहनया समुत्पन्नः 'तर ण मित्यादि सुगर्म, नवग्म् इह भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विचक्षणमिति पंचविहार पज्जतीए पज्जत्तीभावं गछ' इत्युक्तं 'नए ण मित्यादि ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तभावमुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुदपद्यत । 'श्रम्भथिए' इत्यादि पदव्याख्यानं पूर्ववत् किं मे मम पूर्व करणीयं किं मे पश्चात्करणीयं ? किं मे पूर्व कर्त्तुं श्रेयः ? किं मे पश्वात् कर्त्तुं श्रेयः ?, तथा किं मे पूर्वमपि च पश्वादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय - परिणामसुन्दरतायै सुखाय शर्मणे क्षमाय श्रयमपि भावप्रधानो निर्देशः संगतत्वाय निःश्रेयसाय निश्चितकल्यााय अनुगामिकतायै- परस्परशुभानुबन्धसुखाय भविष्य इह प्रानो ग्रन्थः प्रायोऽपूर्वी भूयानपि च पुर वाचनाभेदस्ततो माभूत् शिष्याणां सम्मोहन कापि सुगमोऽपि यथावस्थितवाचनाक्रमप्रदर्शनार्थ लिखितः इत ऊर्ध्वं तु प्रायः सुगमः प्रायाख्यातस्वरूपश्च । न च वाचनाभेदोऽप्यतिवादर इति स्वयं परिभावनीयो, विषमपदव्याख्या तु विधास्यते इति । तप णं तस्स सूरियाभस्स देवस्स सामाण्यपरिसोववन्नगा देवा इममेवारूव मित्यादि श्रयते इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन श्रचान्तो गृहीताचमनश्चोक्षः स्वल्पस्यापि शङ्किनमलस्यापनयनात् श्रत एव परमशुचिभूतो महत्थे महग्धं महरिहं विउलं इंदाभिसेय' मिति, महान् श्रर्थीमणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थः तं तथा महान् श्रर्घः - पूजा यत्र स महार्घः तं महम्उत्सवमईतीति महार्हस्तं विस्तीर्णे शक्राभिषेकवत् इन्द्राभिषेकमुपस्थापयत अटुहस्सं सोणियाण क लसां विजयंति ' इत्यादि, अत्र भूयान् याचना
भेद इति यथावस्थितवाचनाप्रदर्शनाय लिख्यते— अष्टमहस्रम् - श्रष्टाधिकं सहस्रं सौवर्णिकानां कलशानाम् - अष्टसहस्रं रूप्यमयानाम् २ सहस्रं मणिमयानाम् ३ सहस्रं सुवर्णमणिमयानाम् ४ श्रसहस्रं सुवर्णरूप्यमयानाम् ५
सहस्रं रूप्यमणिमयानाम् ६ अष्टसहस्रं सुवर्णमणिमयानाम् ७ अष्टसहस्रं भौमेयानां कलशानाम् ८ अष्टसहस्रं भृङ्गाराणामेवमादर्शस्थालपात्री सुप्रतिष्ठितबात करक चित्ररत्नकरण्डक पुष्पचङ्गरीया वल्लो महस्तक पटलकसिंहासनच्छत्रचामरसमुद्गकध्वजधूपक दुकानां प्रत्येकं प्रत्येक मसहस्रं २ विकुर्वन्ति विकुवित्या 'ताए उक्किट्ठाए' इत्यादि व्याख्यानार्थे, 'सव्व (तू) तुवरा' इत्यादि, सर्वान् तु (तू) वरान् कषायान् सर्वाणि पुष्पाणि सर्वान् गन्धान् - गन्धवासादीन् सर्वा
Personal Use Only
.
www.jainelibrary.org

Page Navigation
1 ... 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280