Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१०५४) सूरमण्डल अभिधानराजेन्द्रः।
सूरमण्डल योजनसहस्राणि गच्छन्ति, सत उभयमीलने द्वादश योजन- क्षत्रं व्याप्यते तावति व्यवस्थित उदयमानः सूर्यः उपसहस्राणि भवन्ति १२००० , सर्वाभ्यन्तरं मुहर्नमात्रगम्यं लभ्यते, सर्वाभ्यन्तरे च मण्डले दिवसोऽष्टादशमुहुर्नप्रतापक्षेत्रं मुक्त्वा शेष मध्यमे तापक्षेत्रे नवमुहूर्तगम्यप्रमा- माणस्तेषामद्धे नब मुहूर्ताः, एकैकस्मिश्च मुहुर्ते सवाभ्यन्तरे णे पच पच योजनसहस्राणि एकैकेन मुहतेन गच्छनि, मण्डले चार चरन् पञ्च पञ्च योजनसहस्राणि द्वे च योजनशते नतः पश्चानां योजनसहस्राणां नवभिर्गुणने पञ्चचत्वारिं- एकपश्चाशदधिके एकोनत्रिशतं च पणिभागान् योजनस्य शधोजनसहस्राणि भवन्ति ४५००० , सर्वाभ्यन्तरे तु मु- गच्छति , तत एतावन्मुहुर्तगतिपरिमाणं नवभिर्मुहुर्तगुइतभानगम्ये तापक्षत्रे चत्वारि योजनसहस्राणि ४०००, गयते, ततो भवति यथोक्नं इष्टिपथप्राप्तताविषये परिमाणगच्छति, सर्यमीलने एकपरियोजनसहस्राणि, न चैताभ्य- मिति , 'सया रण' मित्यादि, तदा सर्वाभ्यन्तरमण्डलचाभ्यथोपपद्यन्ते, ततः 'तया ण' मित्यादि, तदा सर्वाभ्यन्त- रचरणकाले विवसरात्री तथैव-प्रागिव वक्तव्ये , ते चैवम्रमण्डलचारकाले सर्यबाह्यमण्डलचारकाले चोक्कप्रकारेण 'तया णं उत्तमकटुपले उक्कोसए अट्ठारसमुहुत्ते विषसे भपडपि पश्चापि चत्वापि योजनसहस्राणि सूर्य एकैकेन | या, जहरिणया दुवालसमुहुत्ता राई भवा' इति, ‘से निमुहतेन गच्छति, अयोपसंहारः-'एगे एक्माहंसु ' एके स्त्रममाणे' इत्यादि , नतः सर्वाभ्यन्तरान्मण्डलारागुक्तचतुर्था वादिन एवम्-अनन्तरोक्नेन प्रकारेणादः ॥ तदेवं प्रकारेण निक्रामन् सयों नवं संवत्सरमावदानो नवस्य परताधिकप्रतिपत्तीरुपवयं सम्प्रति स्वमतमुपदर्शयति
संवत्सरस्य प्रथमे ऽहोरात्रे 'अमितरानंतरं' ति-सर्वाभ्य. 'वयं पुण ' स्यादि, वयं पुनरुत्पत्रकेवलज्ञानाः केवल
स्तरस्य मण्डलस्यानन्तरं द्वितीय मण्डलमुगसंक्रम्य चार जानेन यथावस्थितं यस्तूपलभ्य एवं-यक्ष्यमायप्रकारेण च
चरति 'ता जया ण' मित्यादि तत्र यदा समिति वाक्यालदामः । तमेय प्रकारमाह-'ता साइरेगाई' इत्यादि, 'ता'
कारे , सर्वाभ्यन्तरानन्तरं द्वितीय मण्डलमुपसंक्रम्य चार इति पूर्वयत् सातिरेकाणि-समधिकानि पञ्च पञ्च योज
चरति तदा पम्य योजनसहस्राणि योजनशते एकमसहस्राणि सूर्य एकैकेन मुहूतेन गन्छति, वह कापि म- বাহাথিঙ্ক শনাল ও পুষ্টিমান স্বাক্সसडले कियताऽधिकेन पञ्च पञ्च योजनसहस्राणि गच्छति,
नस्य ५२५११५ एकैकैन मुहर्तेन गच्छति , तथाहि-प्रततः सर्यमण्डलमाप्तिमपेक्षय सामान्यत उनं सातिरेका
स्मिन् सर्वाभ्यन्तरानन्तरे द्वितीय मण्डले परिरयपरिमाणं गीति, एवमुक्ने भगवान् गौतमस्थामी स्थशिष्याणां रूप- त्रीणि योजनलक्षणानि पञ्चदश सहस्राणि शतमेकं व्यवहा. राषषोधनाय भूयः पृच्छति-'तरथे' स्यादि, तत्र' एवंवि- रतःपरिपूर्ण सप्तोसर निश्वयमतनत कियिम्यनम् ३१५१ भायाममस्तरोदितायां यस्तुव्यवस्थायां को हेनु:-का उ- ०७, ततोऽस्य प्रागुनयुक्तियशात् पापा भागो हियते लब्ध पपत्तिरिति यत् , भगवान् पर्वमानस्थामी माह-'ता। यथोक्रमत्र मण्डले मुहूर्तगतिपरिमाणम् , मथया-पूर्वमयप्रयम' मित्यादि वंच जम्बूद्वीपवाक्यं पूर्वयत्स्वयं परिपू- लपरिरयपरिमाणावस्य मण्डलस्य परिरयपरिमाणे व्यवहा. से परिभावनीयम् , ' ता जया ण ' मियादि, तत्र यदा रतः परिपूर्णान्यष्टावश योजनानि बर्षम्ते, निश्चयतः किश्चि. सूर्यः सर्याभ्यन्तरं मलमुपसंक्रम्य चारं चरति तदा লালি , ছায়ানা স্ব স্বলতানা আমার লম্বা पच पच योजनसहस्राणि वे योजनशते एकपश्चा- प्रधादश पटिभागा योजनस्य, ते प्राननमण्डलगतमुहर्स शवधिक एकोनत्रिंशतं च पष्टिभागान् योजनस्य ५२५१ गतिपरिमाणेऽधिकत्येन प्रक्षिष्यम्ते, ततो भवति यथोक्त
एकैकेन मासेन गच्छति, कथमेतदवसीयते इति चे- मत्र मण्डले मुहुर्तगतिपरिमाणमिति , अत्रापि रष्टिपथप्रान. उच्यते-दाभ्यां सूर्याभ्यामेकं मण्डलमेकेनाहोरा- सताविषयं परिमाणमाह-'तया ण' मित्यादि सदा-सर्वाप्रेण परिसमाप्यते, अहोरात्रश्च त्रिशमुहर्सप्रमाणः । प्र- भ्यन्तरानन्तरद्वितीयमण्डलचरकाले रगतस्य मनुष्यस्य तिसूर्य चाहोगत्रगणने परमार्थतो द्वाभ्यामहोगत्राभ्यां म- जातायेकवचनम् इहगताना मनुष्याणां मप्तचत्वारिंशता राडल परिभ्रमणतः परिसमाप्यते, द्वयोश्चाहोरात्रप्रमाण-। योजनसहरकोनाशीत्यधिकेन योजनशतेन सप्तपञ्चाशता योमहर्ताः परिभवन्ति, ततो मण्डलपरिरयस्य पश्या भार्ग पष्टिभागैरकं च पष्टिभागमेकपटिधा विस्था तस्य सत्कैरेको हारयेत् , भागलब्धं भवति तन्मुहूर्तगतिप्रमाणं, तत्र सर्वा- नविंशत्या चूर्णिकाभागः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहिभ्यन्तरे मराउल परिरयप्रमाणं त्रीणि लक्षाणि पादशसहस्रा- अस्मिन् मराउले मुहुर्तगतिपरिमाणं पश्च योजनसहस्राणिणि नवाशीत्यधिकानि ३१५०८६ अस्य पएघा भागे हते लब्धं द्वे शते एकपश्चाशदधिके सप्तचत्वारिंशच षष्टिभागा योजनयथोक्त मुहर्तगतिपरिमाणनिति । अत्रास्मिन् सर्वाभ्यन्तर स्य ५२५१४४ दिवसोऽयादशमुहु प्रमाणो द्वाभ्यां मुहुर्समण्डले कियति क्षेत्रे व्यवस्थित उदयमानः सूर्य इहगता- कपष्टिभागाभ्यामूनस्तस्यार्द्ध नव मुहुर्ता एकेन पकष्टमां मनुष्याणां चाँचरमायातीति प्रभावकाशमाशङ्कया- भागेन हीनाः, ततः सकलैकपाटभागकरणार्थ नव महा ह-'तया स्म' मित्यादि, तवा-सर्वाभ्यन्तरमण्डलचारचरण- एकषष्ठया गुण्यन्ते , गुणयित्वा च तत पर्फ रूपमपनीयते, काले उदयमानः सर्य बहगतस्य मनुष्यस्य, अत्र जाता- जातानि पञ्चशतान्यवत्वारिंशदधिकानि ५४८ , ततोऽस्य येकवचनं, ततोऽयमर्थः-बहनतानाम-भरतक्षेत्रगतानां म- द्वितीयस्य मण्डलस्य यत्परिरयपरिमाणं त्रीणि लक्षाणि पनुष्याणां सप्तचत्वारिंशता योजनसहर्वाभ्यां विषाभ्यां ञ्चदश सहस्राणि शतमेकं सप्तोत्तरमिति ३१५१०७.तत्पश्चभिः त्रिषधिकाभ्यां योजमशताभ्यामेकविंशत्या च पष्ट्रिभात शनैरवाचत्वारिंशनधिकैगुण्यते, ततो जात एककः सप्तको
योजनस्य च स्पर्श'हब्य'ति-शीप्रमागच्छति का अत्रो द्विकः षटुः सप्तकोऽष्टकः पटुखिका पटुः १७२६७७६३६, पपचितिचे उच्यत-सह दिवसस्थान यावन्माणं ततो योजनानयनार्थमेकषः पप्पा गुगिणताया पावान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280