Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1092
________________ (१०६५) सूरमण्डल अभिधानराजेन्द्रः। सूरमण्डल ऽभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य यदा चारं चरतस्तदा पुरच्छिमपञ्चत्थिमे णं गई भवति, एएणं अभिलावेणं नवनवतियोंजनसहस्राणि षट्चत्वारिंशदधिकानि योजन नेयव्वं । जदा खं भंते ! लवणसमुद्दे दाहिणड्डे पढमा शतानि पञ्चत्रिंशच एकषष्टिभागा योजनस्यान्तरं कृत्वा। चारं चरतः , तदा चाष्टादशमुहूत्र्तो दिवसो भवति द्वाभ्यां श्रोसप्पिणी पडिवाइ, तदा णं उत्तरड्डे वि पढमा ओसमुहर्तस्यैकधिभागाभ्यां न्यूनः , द्वादशमुहूर्ताच रात्रिर्भव- पिशी पडिबजइ । जदा णं उत्तरड्डे पढमा प्रोमप्पिणी ति द्वाभ्यां मुहूर्त्तकपष्टिभागाभ्यामधिकेति , एवं दक्षिणाय पडिबज्जइ तदा णं लवणसमुद्दे पुरिच्छिमपच्चत्थिमे गं नस्य द्वितीयादिषु मण्डलेष्वहोरात्रेषु चान्योऽन्यातरप्रमाणस्य पश्चभिः पञ्चभियोजनैः पञ्चत्रिंशता चैकष नेवत्थि ओसप्पिणी २ समणाउसो! ?, हंता गोयमा ! ष्टिभागैर्योजनस्य वृद्धिर्वाच्या,द्वाम्यांच मुहूर्त्तकपष्टिभागा जाव समणाउसो ! । धायईसंडे णं भंते ! दीवे मूरिया भ्यां दिनहानी रात्रिवृद्धिश्चेति , एवं च एकोनचत्वारिंशत्त- उदीचिपादीणमुग्गच्छ जहेब जंबुद्दीवस्स बत्तव्यया भ-- में मण्डले सूर्ययोरन्तरं नवनवतिः सहस्राण्यष्ट शतानि स- मिया सच्चेव धायइसंडस्स वि भाणियव्वा, नवरं इमेणं प्तपश्चाशच योजनानां प्रयोविंशतिश्चैकषभागाः, दिनन अभिलावेणं सब्वे आलावगा भाणियव्या । जया णं माणं चाष्टादशानां मुहूर्तानां मध्यादेकषष्टिभागानामष्टसप्तत्यां पातितायां षोडश मुहूर्ताश्चतुश्च भंते! धायइसंडे दीवे दाहिणड्डे दिवसे भवति तदा णं उत्वारिंशच्चैकपष्टिभागा मुहूर्तस्य , रात्रेस्त्वष्टसप्तत्यां त्तरले विजया णं उत्तरड्ले वि तदा णं धायइसंडे दीवे मंदसिप्तायां त्रयोदश मुहूर्ताः सप्तदशैकष्टिभागाश्चेति , राण पब्धयाणं पुरच्छिमपञ्चत्थिमे णं राती भवति? , हंता एव ' दक्षिणायणनिय? ' त्ति-यथोत्तरायणनिवृत्त एको. गोयमा! एवं चेव० जाव राती भवति । जदाणं भंते ! नचत्वारिंशनमे मण्डले अष्टसप्ततिमेकषष्टिभागान् हा पयति, वर्द्धयति च । एवं दक्षिणायननिवृत्तोऽपि सूर्यस्तान् धायइसंडे दीवे मंदराणं पबयाणं पुरच्छिमेण दिवसे हापयति, वर्द्धयति च । केवल दक्षिणायने दिनभागान हाप- भवति तदा णं पचत्थिमेण वि, जदा णं पच्चस्थिमेण यति. रात्रिभागांश्च वर्द्धयति । इह तु दिनभागान् बर्द्धयति, वि तदा णं धायइसंडे दीवे मंदराणं पब्बयाणं भवति रात्रिभागाँश्च हापयति । स० ७८ सम० । जं०। उत्तरेणं दाहिणेणं राती भवतीति ?, हंता गोयमा! . जया ण सूरिए सव्वभंतराओ मंडलायो सव्वबाहिरं जाव भवति, एवं एएणं अभिलावेणं नेयव्यं० जाव मंडलं उवसंकमित्ता चारं चरइ तया णं सबभतरमंडलं जया णं भंते ! दाहिणड्डे पढमा ओसप्पिणी तया पखिहाय एगणं तेसीएणं राइंदिअसएणं तिमि छावडे णं उत्तरले जया णं उत्तरड्डे तया णं धायइसंडे दीवे एगसद्विभागमुहुत्तसए दिवसखेत्तस्स निव्बुद्धत्ता रयणि मंदराणं पबयाणं पुरच्छिमपञ्चत्थिमे णं नत्थि ओसप्पिखेत्तस्स अभिवुद्धत्ता चारं चरह । (सू०-१३४+) णी०जाव ? समणाउसो! हंता गोयमा ! जाव समणाजया ण' मित्यादि, यदा सूर्यः सर्वाभ्यन्तरान्मएडला उसो!, जहा लवणसमुदस्स पत्तव्यया तहा कालोददित्यन “यम्लोये पश्चमी पशष्या" तेन सर्वाभ्यन्तरं मरातु स्स वि भाणियव्या,नवरं कालोदस्स नामं भाभियव्यं । लमारभ्य सर्पवाह्यमण्डलमुपसंक्रम्य चारं चरति तदा | अम्भितरपुक्खरद्धे णं भंते ! सूरिया उदीचिपाईणमुग्गच्छ सर्वाभ्यन्तरं मण्डलं प्रणिधाय-मर्यादीकृत्य ततः पर- जहेव धायइसंडस्स बत्तव्वया तहेव अम्भितरपुक्खरद्धस्म स्माद् द्वितीयान्मएडलादारभ्येत्यर्थः एकेन व्यशीतेन वि भाणियध्वा नवरं अभिलावोजाव जाणेयब्बो० जाव उयशीत्यधिकेन रात्रिमिदवानाम् अहोरात्राणां शतेन श्रीणि । षट्पष्टानि-षट्पष्टयधिकानि मुहूतैकष्टिभागशतानि दि तया णं अभितरपुक्खरद्धे मंदराणं पुरच्छिमपञ्चत्थिमेणं बसक्षेत्रस्याभिवद्धर्थ , कोऽर्थः?-पट्पष्टयधिकत्रिशतमुहूर्ते- नेवस्थि ओसप्पिणी नेवत्थि उस्सप्पिणी अवट्ठिए ण तत्थ कपष्टिभागैर्यावन्मात्र क्षेत्रं गम्यते ताबमात्र क्षेत्रं हापयित्वा काले पन्नत्ते समणाउसो ! सेवं भंते ! सेवं भंते ! त्ति । इत्यर्थः, तावदेव क्षेत्र रजनिक्षेत्रस्याभिवद्धर्य चार चरति, (मू०-१७६) भ०५ श०२ उ०।। अयमर्थः दक्षिणायनसत्कव्यशीत्यधिकमण्डलेषु प्रत्येक हीयमानभागद्वयम्य व्यशीत्यधिकशतगुणनेन षट्पष्टयधिक तेणं कालेणं तेणं समएणं चंपा नाम नगरी होत्था, त्रिशतराशिरुपपद्यत इति तावदेव रजनिक्षेत्रे वर्चते इत्यर्थः।। वन्नो ,तीसे णं चंपाए नगरीए पुम्लभ नामे चेहए होजं०७ वक्षः। स्था वमत्रो, सामी समोसढे जाप परिसा पडिगया । लवणे णं भंते ! समुद्दे सूरिया उदीचिपाईणमुग्गच्छ तेणं कालेणं तेणं समएणं समणस्स भगवो महावीजच्चेव जंबुद्दीवस्स बत्तव्बया भणिया सच्चे सव्वा | रस्स जेढे अंतेवासी इंदभूती णामं अणगारे गोयमगोअपरिसिया लवणसमुद्दस्स वि भाणियव्वा, नवरं अ- त्तेणंजाब एवं वदामी-जंबूदीवे णं भंते ! दीये तूभिलाबो इमो णेयम्बो-जया ण भंते ! लवणे समुद्दे रिया उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छति, पा दाहिण दिवसे भवति तं चेवजाव तदाणं लवणे समुद्दे दीणदाहिणमुग्गच्छ दाहिणपडीण मागच्छंति दाहिणपदी. ९६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280