Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
सूरियाभ अभिधानराजेन्द्रः।
सूरियाम यण लेसा सुहफासा सस्सिरीयरूवा' इति विशेषण जान । उपरिमागाः सर्वतपनीयमयाः-सोमना तपनीयरूपसुयानविमानबद्भावनीय' 'वन्नो दाराणं तेसिं होइ' इति तेषां | वर्णविशषमयाः 'नाणामणिरयण जालपंजरमणिवंसगलोहिद्वाराणां वर्णः-स्वरूप व्यावर्णनमयं भवति, तमेव कथय- यक्खपडिसगग्ययभोमां'इति मणयो-मणिमया वंशा ये. ति-'राजहे' त्यादि, नद्यथा-'वइरामया णिम्मा' इति नेमा पुतानि मणिमयवंशकानि लोहिताख्यानि-लोहिताख्यमयाः नाम द्वाराणां भूमिभागादूर्ध्वं निष्कामन्तः प्रदेशास्ते स- प्रतिबंशा येषु तानि लोहिताख्यप्रतिवंशकानि रजता-रजधैं वज्रमया-बजरत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृत- तमयी भूमिर्येषां तानि रजलभूमानि प्राकृतयारसमासान्तः स्वात् , एवमन्यत्रापि द्रष्टव्य, 'रिट्ठामया पइट्ठाणा' रिष्ठम- मणिवंशकानि लोहिताख्यप्रतियशकानि रजतभूमानि नानाया-रिष्ठरत्नमयानि प्रतिष्ठानानि मूलपादाः घेरुलियमया मणिरत्नानि नानामणिरत्नमयानि जालपञ्जराणि-गवाक्षापखंभा' इति चैयरत्नमयाः स्तम्भाः 'जायरूयोवचियपत्र- | रपर्यायाणि येषु नानि नथा, पदानामनन्धयोपनिपातः प्राकपंचवन्न [वर मणिरयण कुट्टिभतला' जातरूपेण-सुवर्णेन तत्वात् . ' अंकामया पक्खा पक्षबाहाम्रो' इति अकोउपचितैः-युनः प्रवर्ग:-प्रधानैः पञ्चवर्णमणिभिः-चन्द्रका- रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशभूताः पक्षवाहयोऽपि तादिभिः रत्नैः--कतनादिभिः कुट्टिमतलं-बद्धभूमितलं तदेकदेशभूता एवाङ्कमय्यः, श्राह च जीवाभिगममूलटीकायेषां ते तथा 'हंसगनमया एलुया' हंसगर्भमया-हंसग- कृत्-" अङ्कमयाः पक्षास्तदेकदेशभूता एवं पक्षवाहयोऽपि भाख्यरत्नमया एलुका-देहल्यः 'गोमेज्जमया ईदकीला' द्रएव्या" इति, 'जोइरसामया बंसा बंसकवेल्लुका य ' इनि इति गोमेज्जकरत्नमया इन्द्रकीलाः, लोहियक्खमई श्रो' ज्योतीरसं नाम रत्नं तन्मया बंशाः-महान्तः पृष्ठवंशा 'बंसलोहिताक्षरत्नमय्यः 'चेडाओ' इति द्वारशाखा 'जो- कबेल्लुया य' इति महतां पृष्ठवंशानामुमयतस्तिर्यक स्थाइरसमया उत्तरंगा ' इति द्वारस्योपरि तिर्यग्व्यद- प्यमाना बंशाः कवेल्लुकानि प्रनीतानि 'रययामइयो पट्टिस्थितमुत्तर तानि ज्योतीरसमयानि-ज्योतीरसाख्य- श्राओ' इति रजतमथ्यः पट्टिका-शानामुपरि कम्बास्था
नात्मकानि 'लोहियक्खमईओ' लोहिताक्षमय्यो लोहि- नीयाः 'जायरूवमईश्रो ओहाडणीश्रो' जातरूपं-सुवर्णविशेताक्षरत्नाधिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभायहे. षस्तन्मय्यः 'श्रोहाडणा'यो' अवघाटिन्यः प्राच्छादनहतुकतुः पादुकास्थानीयाः विरामया संधी' बज्रमयाः सन्धयः म्बोपरिस्थाप्यमानमहाप्रमाणीकलिञ्चस्थानीयाः, बयरामसन्धिमेलाः फलकानां , किमुक्नं भवति ?-बजरत्नपूरिताः फ ईश्रो उरि पुच्छणायो' इति वज्रमय्यो-यज्ररत्नामिका अलकानां सन्धयः, नाणामणिमया समुग्गया' इति समुद्गका व घघाटनीनामुपरि पुछन्यो-निविडतराच्छादनहेतुश्लधतसमुद्र काः-शूचिकागृहाणि तानि नानामणिमयानि वयगमया रतृणविशेषस्थानीयः, उनं च जीवाभिगममूलटीकाकारणअगला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रासादा | "श्रोहाडणाग्रहणं महत् क्षुल्लकं च पुञ्छना" इति 'सबसेयत्रार्गला नियम्यन्ते , श्राह च जीवाभिगमूलटीकाकार:- यरययामयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीना"अर्गलाप्रासादो यत्रागला नियम्यन्त इति" पते द्वये अपि मुपरि कवेल्लुकानामधाच्छादनम् 'अंकमयकणगडतबबजरत्नमय्यो 'रययामयाश्रो पावत्तणपढियाश्रो' इति श्रा णिजथूभियागा' अङ्कमयानि बाहुल्येनारत्नमयानि पक्ष २ यर्तनपीठिका नाम यत्रन्द्रकीलको भवति , उतश्च विजय- बाहादीनामङ्करत्नात्मकत्यात् कनकानि-कनकमयानि कूद्वारचिन्तायां जीवाभिगममूलटीकाकारेण-"श्रावर्तनपीठि- टानि-महान्ति शिखराणि येषां तानि कनककृटानि तपका यत्रेन्द्रकीलको भवतीति" 'अंकुत्तरपासगा' इति श्र- नीयानि-तपनीयस्तृपिकानि, ततः पदत्रयस्यापि कर्मका-अङ्करत्नमया उत्तरपाश्वों येषां द्वाराणां तानि अको- धारयः , एतेन यत् प्राक् सामान्येन उत्क्षिप्तं ' यावत्तरपार्श्वकानि 'निरंतरियघणकवाडा' इति निर्गता अन्त- रकणगधूभियागा' इति तदेव प्रपञ्चतो भावितमिनि । सरिका-लवन्तररूपा येषां ते निरन्तरिका अत एव घना म्प्रति तदेव श्वेतत्यमुपसंहारव्याजेन भूय उपदर्शयतिनिरन्तारका घनाः कपाटा येणं द्वाराणां तानि निरन्तरि. 'सेया' श्वेतानि, श्वतत्वमेवोपमया द्रढयति- संखतलविमकघनकपाटानि भित्तिसुचेव भित्तिगुलिया छप्पना तिन्नि लनिम्मलदधियण गोखीरफेणरययनिगरपगासा' इति विगतं होति' इति तेषां द्वागणां प्रत्येकमुभयोः पार्श्वयोः भित्तिषु- मलं विमलं यत् शङ्खनल-शंखस्योपरितनो भागो यश्च भित्तिगताः भित्तिगुलिकाः-पीठफस्थानीयाः तिन पदपश्चा- निर्मलो दधिधनः--घनीभूत दधि गोक्षीरफेनो रजतनिकरण शत्प्रमाणा भवन्ति 'गामाणसिया (सजा)तया' इति तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा 'तिलगरयणगोमानस्यः शरा'तइया' इति तावन्मात्रा: पदपश्चाशस्त्रि- द्धचंदचित्ता' इति तिलकरत्नानि-पुराइविशेषास्तरशचन्द्रकमायाका इत्यर्थः 'रणाणामगिरयणवालरूवगली लट्टियसाल श्व चित्राणि-मानारूपाणि तिलकरत्नार्द्धचन्द्रचित्राणि, कभंजियागा' इति इदं द्वारविशेषणमेव , नानामगिरत्नागि- चित्-शंखतलविमलनिम्मलदहियणगोखीरफेणरययनियरमानामणिरत्नमयानि व्यालरूपकाणि लीलास्थितशाल भञ्जि- प्पगासन चंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक पृथक काश्व-लीलास्थितपुत्तलिका येषु तानि तथा 'बयरामया कू व्युत्पत्ति कृत्या पश्चात् पदद्वयस्य २ कर्मधारयः, माणामडा रययामया उस्सेहा' इति कूडो-माइभाग उच्छूयः- णिदामालंकिया ति नानामणयो-मामाणिमयामि दामाशिखरम् आह च जीवाभिगममूलदीकाकत्-'कूडो माडभाग नि-मालास्तरलं कृतानि नानार्माणदामालंकृतानि अन्तउच्छ्यः शिखर 'मिति,नवरमत्र शिखराणितेषामेव माङ- बहिश्च सणानि--लक्षण पुद्गलस्कन्धनिर्मापितानि 'तबभागानां सम्बन्धीनि येदितश्यानि , द्वारशिखराणामुक्तन्वात् | णिजबालुथापत्थडा ' इति तपनीयाः-तपनीयमय्यो या यसयमागत्याच, सवतगिज नया उल्लोया' उल्लोका- चालुकाः मिकताम्तासां प्रस्तर: प्रस्तरो येषु, तानि नक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280