________________
सूरियाभ अभिधानराजेन्द्रः।
सूरियाम यण लेसा सुहफासा सस्सिरीयरूवा' इति विशेषण जान । उपरिमागाः सर्वतपनीयमयाः-सोमना तपनीयरूपसुयानविमानबद्भावनीय' 'वन्नो दाराणं तेसिं होइ' इति तेषां | वर्णविशषमयाः 'नाणामणिरयण जालपंजरमणिवंसगलोहिद्वाराणां वर्णः-स्वरूप व्यावर्णनमयं भवति, तमेव कथय- यक्खपडिसगग्ययभोमां'इति मणयो-मणिमया वंशा ये. ति-'राजहे' त्यादि, नद्यथा-'वइरामया णिम्मा' इति नेमा पुतानि मणिमयवंशकानि लोहिताख्यानि-लोहिताख्यमयाः नाम द्वाराणां भूमिभागादूर्ध्वं निष्कामन्तः प्रदेशास्ते स- प्रतिबंशा येषु तानि लोहिताख्यप्रतिवंशकानि रजता-रजधैं वज्रमया-बजरत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृत- तमयी भूमिर्येषां तानि रजलभूमानि प्राकृतयारसमासान्तः स्वात् , एवमन्यत्रापि द्रष्टव्य, 'रिट्ठामया पइट्ठाणा' रिष्ठम- मणिवंशकानि लोहिताख्यप्रतियशकानि रजतभूमानि नानाया-रिष्ठरत्नमयानि प्रतिष्ठानानि मूलपादाः घेरुलियमया मणिरत्नानि नानामणिरत्नमयानि जालपञ्जराणि-गवाक्षापखंभा' इति चैयरत्नमयाः स्तम्भाः 'जायरूयोवचियपत्र- | रपर्यायाणि येषु नानि नथा, पदानामनन्धयोपनिपातः प्राकपंचवन्न [वर मणिरयण कुट्टिभतला' जातरूपेण-सुवर्णेन तत्वात् . ' अंकामया पक्खा पक्षबाहाम्रो' इति अकोउपचितैः-युनः प्रवर्ग:-प्रधानैः पञ्चवर्णमणिभिः-चन्द्रका- रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशभूताः पक्षवाहयोऽपि तादिभिः रत्नैः--कतनादिभिः कुट्टिमतलं-बद्धभूमितलं तदेकदेशभूता एवाङ्कमय्यः, श्राह च जीवाभिगममूलटीकायेषां ते तथा 'हंसगनमया एलुया' हंसगर्भमया-हंसग- कृत्-" अङ्कमयाः पक्षास्तदेकदेशभूता एवं पक्षवाहयोऽपि भाख्यरत्नमया एलुका-देहल्यः 'गोमेज्जमया ईदकीला' द्रएव्या" इति, 'जोइरसामया बंसा बंसकवेल्लुका य ' इनि इति गोमेज्जकरत्नमया इन्द्रकीलाः, लोहियक्खमई श्रो' ज्योतीरसं नाम रत्नं तन्मया बंशाः-महान्तः पृष्ठवंशा 'बंसलोहिताक्षरत्नमय्यः 'चेडाओ' इति द्वारशाखा 'जो- कबेल्लुया य' इति महतां पृष्ठवंशानामुमयतस्तिर्यक स्थाइरसमया उत्तरंगा ' इति द्वारस्योपरि तिर्यग्व्यद- प्यमाना बंशाः कवेल्लुकानि प्रनीतानि 'रययामइयो पट्टिस्थितमुत्तर तानि ज्योतीरसमयानि-ज्योतीरसाख्य- श्राओ' इति रजतमथ्यः पट्टिका-शानामुपरि कम्बास्था
नात्मकानि 'लोहियक्खमईओ' लोहिताक्षमय्यो लोहि- नीयाः 'जायरूवमईश्रो ओहाडणीश्रो' जातरूपं-सुवर्णविशेताक्षरत्नाधिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभायहे. षस्तन्मय्यः 'श्रोहाडणा'यो' अवघाटिन्यः प्राच्छादनहतुकतुः पादुकास्थानीयाः विरामया संधी' बज्रमयाः सन्धयः म्बोपरिस्थाप्यमानमहाप्रमाणीकलिञ्चस्थानीयाः, बयरामसन्धिमेलाः फलकानां , किमुक्नं भवति ?-बजरत्नपूरिताः फ ईश्रो उरि पुच्छणायो' इति वज्रमय्यो-यज्ररत्नामिका अलकानां सन्धयः, नाणामणिमया समुग्गया' इति समुद्गका व घघाटनीनामुपरि पुछन्यो-निविडतराच्छादनहेतुश्लधतसमुद्र काः-शूचिकागृहाणि तानि नानामणिमयानि वयगमया रतृणविशेषस्थानीयः, उनं च जीवाभिगममूलटीकाकारणअगला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रासादा | "श्रोहाडणाग्रहणं महत् क्षुल्लकं च पुञ्छना" इति 'सबसेयत्रार्गला नियम्यन्ते , श्राह च जीवाभिगमूलटीकाकार:- यरययामयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीना"अर्गलाप्रासादो यत्रागला नियम्यन्त इति" पते द्वये अपि मुपरि कवेल्लुकानामधाच्छादनम् 'अंकमयकणगडतबबजरत्नमय्यो 'रययामयाश्रो पावत्तणपढियाश्रो' इति श्रा णिजथूभियागा' अङ्कमयानि बाहुल्येनारत्नमयानि पक्ष २ यर्तनपीठिका नाम यत्रन्द्रकीलको भवति , उतश्च विजय- बाहादीनामङ्करत्नात्मकत्यात् कनकानि-कनकमयानि कूद्वारचिन्तायां जीवाभिगममूलटीकाकारेण-"श्रावर्तनपीठि- टानि-महान्ति शिखराणि येषां तानि कनककृटानि तपका यत्रेन्द्रकीलको भवतीति" 'अंकुत्तरपासगा' इति श्र- नीयानि-तपनीयस्तृपिकानि, ततः पदत्रयस्यापि कर्मका-अङ्करत्नमया उत्तरपाश्वों येषां द्वाराणां तानि अको- धारयः , एतेन यत् प्राक् सामान्येन उत्क्षिप्तं ' यावत्तरपार्श्वकानि 'निरंतरियघणकवाडा' इति निर्गता अन्त- रकणगधूभियागा' इति तदेव प्रपञ्चतो भावितमिनि । सरिका-लवन्तररूपा येषां ते निरन्तरिका अत एव घना म्प्रति तदेव श्वेतत्यमुपसंहारव्याजेन भूय उपदर्शयतिनिरन्तारका घनाः कपाटा येणं द्वाराणां तानि निरन्तरि. 'सेया' श्वेतानि, श्वतत्वमेवोपमया द्रढयति- संखतलविमकघनकपाटानि भित्तिसुचेव भित्तिगुलिया छप्पना तिन्नि लनिम्मलदधियण गोखीरफेणरययनिगरपगासा' इति विगतं होति' इति तेषां द्वागणां प्रत्येकमुभयोः पार्श्वयोः भित्तिषु- मलं विमलं यत् शङ्खनल-शंखस्योपरितनो भागो यश्च भित्तिगताः भित्तिगुलिकाः-पीठफस्थानीयाः तिन पदपश्चा- निर्मलो दधिधनः--घनीभूत दधि गोक्षीरफेनो रजतनिकरण शत्प्रमाणा भवन्ति 'गामाणसिया (सजा)तया' इति तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा 'तिलगरयणगोमानस्यः शरा'तइया' इति तावन्मात्रा: पदपश्चाशस्त्रि- द्धचंदचित्ता' इति तिलकरत्नानि-पुराइविशेषास्तरशचन्द्रकमायाका इत्यर्थः 'रणाणामगिरयणवालरूवगली लट्टियसाल श्व चित्राणि-मानारूपाणि तिलकरत्नार्द्धचन्द्रचित्राणि, कभंजियागा' इति इदं द्वारविशेषणमेव , नानामगिरत्नागि- चित्-शंखतलविमलनिम्मलदहियणगोखीरफेणरययनियरमानामणिरत्नमयानि व्यालरूपकाणि लीलास्थितशाल भञ्जि- प्पगासन चंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक पृथक काश्व-लीलास्थितपुत्तलिका येषु तानि तथा 'बयरामया कू व्युत्पत्ति कृत्या पश्चात् पदद्वयस्य २ कर्मधारयः, माणामडा रययामया उस्सेहा' इति कूडो-माइभाग उच्छूयः- णिदामालंकिया ति नानामणयो-मामाणिमयामि दामाशिखरम् आह च जीवाभिगममूलदीकाकत्-'कूडो माडभाग नि-मालास्तरलं कृतानि नानार्माणदामालंकृतानि अन्तउच्छ्यः शिखर 'मिति,नवरमत्र शिखराणितेषामेव माङ- बहिश्च सणानि--लक्षण पुद्गलस्कन्धनिर्मापितानि 'तबभागानां सम्बन्धीनि येदितश्यानि , द्वारशिखराणामुक्तन्वात् | णिजबालुथापत्थडा ' इति तपनीयाः-तपनीयमय्यो या यसयमागत्याच, सवतगिज नया उल्लोया' उल्लोका- चालुकाः मिकताम्तासां प्रस्तर: प्रस्तरो येषु, तानि नक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org