________________
सूरियाभ अभिवानराजेन्द्रः।
सूरियाभ 'सुहफासा' इति सुखः-सुखहेतुः स्पर्श येषु तानि सु- यणलेसेहिं भन्नमय खेज्जमाणीओ (विव) पुडविपखस्पर्शानि सश्रीकरूपाणि प्रासादीयानीत्यादि प्राग्वत्।।
रिणामाश्रो सासयभावमुवगयाओ चन्दाणणाओ चंदनैवेधिकीप्ररूपणायाह
विलासिणीयो चंदद्धसमणिडालाओ चंदाहियसोमदंसतेमि ण दाराणं उभो पासे दुहनो निसी
"- सानो उक्का (विव उज्जोवेमाणाओ) विज्जुघणामिहियाए सोलस सोलम चंदणकलसपरिवाडीश्रो पन्नत्ता-रियमरदिपंततेय अहिययरसन्निकासाप्रो सिंगारागारचाभो, ते संदणकलसा वरकमलपइट्ठाणा सुरभिवरवा- रुवेसायो पासादिचामो दरिसणिज्जाओ ( पडिरिपडिपुमा चंदनकयचच्चामा प्राविद्धकंठेगुणा पउमुप्प- रूवाभो अभिरुवाओं) चिट्ठति । (सू. २७) । लपिहाणा सबरयणामया अच्छा जाय पडिरूवा महया
तेषां सम्यां मत्येकमुभयोः पार्श्वयोरकैकनषेधिकीभावेन महया इंदकुंभसमाणा पन्नता समणाउसो, तेसिणं
'दुहतो' इति द्विधातो हिप्रकारायां नैधिक्या, नैषेधिदाराणं उभो पासे दुहमो णिसीहियाए सोलम २ कीनिधीवनस्थानम् , आहब जीवाभिगममूलटीकाकृत्णागदंतपरिवाडीमो पन्नत्ताओ, ते ण णागदंता "नैदेधिकी निषीदनस्थान " मिति , प्रत्येक पौडश २ मुताजालंतरुसियहेमजालगत्रक्खजालखिखिणी (घंटा)
(कलश) परिपाटयः प्राप्ताः, ते च चन्दनकलशा घरक
मलपाटाणा' इति घर-प्रधानं यन्कमलं तत् प्रतिष्ठानम्जालपरिखित्ता भन्भुग्गया अभिणिसिट्ठा तिरियसुसं
भाधारी येषां ते घरकमलप्रतिष्ठानाः , यथा सुरभिषरयापग्गहिया महेपभगवा पभगद्धसंठाणसंठिया सव्ववय. रिप्रतिपूर्णाश्चन्दनकृतवर्चाकाः-चन्दनकृतोपगगाः 'प्राधि. रामया अच्छा जाव पडिरूवा महया महया गयदंत- करठेगुग्गा' इति प्राषिद्धः-आरोपितः कराठे गुगोममाणा पन्नता समणाउसो, तेसु णं णागदंतरसु
रक्तसूत्ररूपो येषां ते भाविकराठगुणाः , कराठेकालयत्
सप्तम्या आलुक. 'पउमुष्पलपिहाणा ' इति पसमुत्पलं च पहवे किएहसुत्तबद्धवढवम्घारितमलादामकलावाणीलसुत.
यथायोग पिधानं येषां ते पमोत्पलपिधानाः 'सव्यरयणा. लोहितसु० हालिहसु० सुक्किलसुत्तबढवग्धारितमल्लदाम- मया अच्छा सराहा लहा' इत्यादि यावत् 'पडिरूवगा' इति कलावा, ते दामा तवणिजलंबसगा सुवन्नमयरमं- विशेषणकदम्बकं प्राग्वत् 'महया' इति अतिशयेन महान्तः डियगा जाव कन्नमणणिव्युत्तिकरेणं सद्देणं ते पदेसे
कुम्भानामिन्द्र इन्द्रकुम्भी राजवन्तादिदर्शनादिन्द्रशब्दस्य सवमो समंता प्रापूरेमाणा २ सिरीए अईव २ उव
पूर्वत्तिपातः महाँश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकु.
म्भसमाना:-महाकलशप्रमाणाः प्रशप्ता हे श्रमण !हे श्रासोभेमाणा चिट्ठति । तेसि णं णागदंताणं उवरिं अन्ना
युष्मन् । 'तेसि णं दागण' मिति तेषां द्वागणां प्रत्येकश्रो सोलस नागदंतपरिवाडीओ पमताओ, ते णं णागदं- मुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी ता तं चव जाव महता २ गयदंतसमाणा पन्नत्ता
तस्यां प्रत्येक षोडश घोडश नागदन्तपरिपाटयः प्राप्ताः, समणाउसो ! , तेसु णं णागदंतएसु बहवे रययामया
नागदन्ता-अङ्कटकाः, ते च नागदन्ताः 'मुत्ताजालंतरुसि
यहेमजालगवक्खजालखिखिणि (घंटा ) जालपरिक्खित्ता' सिक्कगा पन्नत्ता, तेसु णं रययामएसु सिक्कएसु बहवे
इति--मुक्काजालानामन्तरेषु यानि उत्सृतानि-लम्बमानानि वेरुलियामईओ धूवघडीओ परमत्ताओ, ताओ णं धूवघडी- हमजालानि--सुवर्णमयदामसमूहा यानि च गवाक्षजालाश्रो कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमघंतगंधुदुयाभिरा
नि गवाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणी. मामो सुगंधवरगंधियातो गंधवट्टिभूयाओ ओरालेणं
घण्टाजालानि--सुद्रघण्टासमूहास्तैः परिक्षिप्ताः-सर्वतो मणुमणं मणहरेणं घाणमणणिव्वुइकरेणं गंधेणं ते पदेसे
व्याप्ताः अब्भुग्गया' इति अभिमुखमुद्रताः अग्रिमभागे
मनाक उन्नता इति भावः 'अभिनिसिठ्ठा' इति अभिमुखसम्वत्रो समंता जाव चिट्ठति । तेसि णं दासणं उ
यहि गाभिमुखं निस्पृष्ठा निर्गता अभिनिस्पृष्टाः तिरिभो पासे दुहओ णिसीहियाए सोलस सोलस साल- यसुसंपरिग्गहिया' इति तिर्यक् भित्तिप्रदेशः सुष्ठु-अ. भंजियापरिवाडीओ पन्नत्तानो , ताओ णं सालभंजि- तिशयन सम्यक्-मनागण्यचलनेन परिगृहीताः सुसम्परियाओ लीलट्ठियाओ सुपइट्ठियाओ सुअलंकियात्रो
गृहीताः, 'अहेपन्नगद्धरूवा' इति अधः-अधस्तनं यत्
पन्नगम्य सर्वस्याई तस्येव रूपम्-श्राकारो येषां ते अध:णाणाविहरागवसथाओ णाणामल्लपिणद्धाओ मुट्ठिगिज्झ
पन्नगाईरूपाः अधःपन्नगा वदतिसरला दीर्घाश्चेति भावः । सुमझाओ आमेलगजमलजुयलवट्टियअब्भुन्नयपीणर- एनदेव व्याचष्टे-'पन्नगा संस्थानसस्थिताः' अधः पन्नइयसंठियपीवरपनोहरामी रसावंगाप्रो असियकेसीओ गार्जसंस्थानाः 'सवययरामया' सर्वात्मना बज्रमया 'श्र.
च्छा सराहा' इत्यारभ्य 'जाय पडिरूया ' इति विशेषमिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ ईसिं असो
णजातं प्राग्वत् . 'महया ' इति अतिशयेन महान्तो गजदगवरपायवसमुट्ठियारो वामहत्थग्गहियग्गसालामो ईसिं
न्तसमाना-गजदन्ताकाराः प्रशप्ता हे श्रमण ! हे श्रायु प्रदच्छिकइक्खचिदिएणं लूममाणीयो विव चक्खुल्ला- मन् ! तमु ण णागदंतपसु बहवे किएहसुत्तबद्धा ' तेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org