Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1134
________________ सूरियाभ अभिधानराजेन्द्रः। - सूरियाभ नागदन्तकेषु बहवः कृष्णसूत्रबद्धा' वग्घारिय' इति अध इति असिताः- कृष्णाः केशा यासांता श्रसितकेश्यः, एतदे. लम्बिता माल्यदामकलापा:--पुष्पमालासमूहा बहवो नी- व सविशेषमाचष्टे-'मिउबिसयपसत्थलक्खणसंथेल्लियग्गलसूत्रावलम्बितमाल्यदामकलापा एवं लोहितहारिद्रशुक्ल- सिरयाओ' मृदवः--कोमला विशदा-निर्मलाः प्रशस्तानिसूत्रबद्धा अणि याच्याः। 'ते ण दामा ' इत्यादि. तानि शोभनानि श्रम्फुटितानवप्रभृतीनि लक्षणानि येषां ते प्रशदामानि तवणिजलंबूसगा ' इति तपनीयः-तपनीयमयो स्तलक्षणाः 'संवेल्लितं ' संवृतमधे येषां ते संवेल्लितायाः शिलम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा. रोजाः--केशा यासां ता मृदुविशदप्रशस्तलक्षणसंबोल्लितानतपनीयलम्बूसकानि, 'सुवनपयरगमंडिया ' इति पावतः शिगेजाः, - ईसिं असोगवर पायवसमुट्टियानो' ईषत्--मसामस्येन सुवर्णमेतरेम--सुवर्णपत्रकेण मण्डितानि सु- नाक अशोकवरपादप समुपस्थिताः--प्राधिता ईषदशोकववर्णप्रतरमण्डितानि - नाणाविहमणिरयणधिविहहारउव- रपादपसमुपस्थितास्तथा । वामहत्थग्गहि यग्गसालाप्रो । सोहियसमुदया' इति नानारूपाणां मणीनां रत्नानां च वामहस्तन गृहीतम शालायाः-शाखायाः अर्थादशोकपाविविधा विचित्रवर्णा हारा अपारशसरिका अर्ब हारा दपस्य यकाभिस्ता घामहस्तगृहीताप्रशालाः सिं अजूनघसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जा- च्छिक रक्खचिटिपणं लूममाणीो थिवे ' ति ईषत्-मनाक य सिरीए प्राय २ उपसोभेमाणा चिटुंति' इति अत्र याव- मई-तिर्यक पलितमक्षियेषु कटाक्षरूपेषु वेष्टितेसु सेर्मुकरणाचं परिपूर्णः पाठो द्रव्यः । इसिमरालोरणमसंपत्ता कम्त्य इव सुरजनानां मनांसि 'चपखुल्लोयणलेसेहि य - पुष्याबरदाहिणुत्तरागपाहिषापहि मवायं मनायं पराजमाणा अमन खिनमाणीमो थिध 'भन्योऽन्य-परस्परं चतुषां लोपाजपलंब झंझमाणा ओरालेणं मणुमेणं मणहरणं करण- कनेन--पालोकनेन ये लेशा:--संश्लेषास्तैः खिद्यमाना इय, मणनिम्वुरकरेणं सहेणं ते पएसे सब्य श्री समंता मापुरेमा- किमुक्तं भवति -पनामानस्तियंग्यलिनाशिकटातः यस उखसोभेमाणा चिटति' एतय प्रा- परस्परमयलोकमाना अबतिष्ठन्ति , यथा नून परस्परगव यानषिमानय ने व्याख्यातमिति न भूयो व्याण्यायते । सौभाग्यासहमतस्तियंग्यलिताक्षिकटाक्षः परस्परं खिद्यन्त 'तेसि णं णागवंताण' मित्यादि, तेषां मागवन्तानामुपरि । ति , " पुढविपरिणामाप्रो' इति पृथिवीपरिणामप्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाट्यः प्रज्ञप्ताः ते रूपाः शाश्वतभायमुपगता बिमानयत् 'चंदा गगानी व नागवन्ता यावत्करणात्-'मुत्ताजालमरुसियहेमजालगव. इति चन्द्र स्थानने मुखं यास तास्तथा चंदविलाक्खजालखिखिणिघंटाजालपरिक्खिसा' इत्यादि प्रागुतं सर्षे सिणी श्रो' इति चन्द्रवत् मनोहरं विलसन्तीत्य बंशीलाचद्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण ! हे श्रायु न्द्रविलासिन्यः 'चंदद्धसमनिडालाश्री' इति चन्द्रार्द्ध समम्प्मन् ! 'तेसु ण णागदंतपसु' इत्यादि , नेषु नागदन्तकेषु अष्टमीचन्द्रसमान ललाटं यासां तास्तथा चंदाहि यसो यहूनि रजतमयानि सिककानि प्राप्तानि, तेषु सिक्केषु बह मदसणाओ' इति चन्द्रादपि अधिकं सोम-सुभगकान्तिवो बह्यो चैडूर्यमय्यो वैडूर्यरत्नारिमका धूपघटिकाः 'का- मत् दर्शनम्-श्राकारो यासां तास्तथा उल्का य उद्योलागुरुपवरकुंदुरुक्कतुरुकधूवमघमघंत ' त्यादि प्राग्बत् नवरं तमानाः · बिज्जुघणमरीचिसूरदिपंततेय अहिययरसन्नि'घाणमणनिव्वुइकरेण ' मिति घ्राणेन्द्रियमनोनिवृत्तिकरण । कासातो' इति विद्युतो ये घना-बहलतरा मरीच यस्तेभ्यो सिमियाविषीदाराणा प्रत्येकमायोपाययो- यच्च सूर्यस्य दीप्यमानं दीप्त-सेजस्तस्मादपि अधिकतरः रेकैकनैषेधिकीभावेन द्विधातो द्विप्रकारायां नषेधिक्यां षोड- साभकाशः-प्रकाशा यासा तास्तथा, 'सिगारागाग्चारुश षोडश शालभञ्जिकापरिपाट्यः प्रज्ञप्ता,ताश्च शालभञ्जि-। बेसामा पासाइयात्रा दरिणिजाश्रो पडिरूवाश्रो अभिका लीलया ललिताङ्गनियशरूपया स्थिता लीलास्थिताः । रुवायो चिट्ठति' इति प्राग्वत् । • सुपरट्रियायो' इति सुमनोशतया प्रतिष्ठिताः सुप्रतिष्ठिताः तेसि ण दाराणं उभयो पामे दुहओ णिसीहियाए सो'सुअलंकियाओ' सुष्ठु-अतिशयेन रमणीयतया अलङ्कृताः लस सोलस जालकडगपरिवाडीओ पन्नताओ, ते ण जाम्घलंकृताः ' णाणाविहरागवसणाश्रो ' इति नानाधिधो. नानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि यस- लकडगा सवरयणामया अच्छा जाव पाडरूवा । तास नानि-वस्त्राणि यासा तास्तथा 'नानामल्लपिनद्धाश्रो, णं दाराणं उभयो पासे दहयो निसीहियाए सोलस इति नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि प्राविद्धा- सोलस घंटापरिवाडीओ पन्नत्ताओ, तासि णं घंटाणं इमेनि यासांता नानामाल्यपिनद्वाःलान्तस्य परनिपातः सुखा यारूवे वन्नावासे पन्नने, तं जहा-जेवणयामईयो घंटाभो निदर्शनात .'मट्रिगिझसुमझा श्रो' इति मुठिग्राह्य सुष्टु- वयरामयामो लालाप्रो णाणामणिमया घंटापासा तबशोभनं मध्यं-मध्यभागा यासा तास्तथा, 'श्रामेलगजमल. जुगलयाट्टियभन्भुन्नयपीणरायसाठयपीवर पोहराओं' पीनं. णिजामइयाओ संखलाओ रययामयाओ रज्जूतो, ताभो पीवर रचितं संस्थितं-संस्थानं यकाभ्यां तो पीनरचितसं- णं घंटाश्री श्रोहस्सराओं मेहस्सराम्रो सीहस्सराम्रो दंडस्थानी पामेलकः--आपीडः शेखरक इत्यर्थः, तस्य यमल- हिस्सरानी कुंचस्सराओ णदिस्सराओ णदिघोसायो युगलं समणिकं यद्युगलं तद्वत् धर्तितौ पद्धस्वभाया मंजुस्मराभो मंजुघोसामो सुस्सरामो सुस्सरणिग्घोसामो खुपचितकठिनभावाविति भावः अभ्युन्नती पीनरचितसंस्था मौ च पयोधरी यासा तास्तथा, 'रत्तायंगानो' इति रक्कोड: 3 | उरालेणं मणुओणं मणहरेणं करमणनिबुइकरेणं सहएं वे पानो-नयनोपान्तरूपो यास तास्तथा, 'असियकेसिनो'| पदेसे सन्यो समंता मापूरेमाणीसो २ जाय चिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280