Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१०४४) सूरमण्डल अभिधानराजेन्द्रः।
सूरमण्डल जोश्रणसहस्साइं छच्च पणयाले जोअणसए पणतीसं च द्धेमाणे अभिवद्धेमाणे अट्ठारस अट्ठारस जोअणाई एगसद्विभाए जोअणस्स आयामविक्खंभेणं तिमि जोपण- परिरयवुद्धिं अभिवद्धेमाणे अभिवद्धेमाणे सब्बबाहिरं मंसयसहस्साई पमयस्स य जोयणस्सहस्साई एगं सत्तुत्तरं डलं उवसंकमित्ता चार चरह । (सू० १३२४) जोअणसयं परिक्खेवेणं पएणते । (सू० १३२४) 'एवं खलु पतेण' मित्यादि,एवम्-उक्तरीत्या मण्डलत्रयद'अभंतराण' मित्यादि,अन्वययोजना सुगमा, तात्पर्यार्थ
शितयेत्यर्थः , पतेन-उक्तप्रकारेण निष्कामयन् निष्कामयन् स्वयम्-सर्वाभ्यन्तरानन्तरं च--द्वितीयं सूर्यमण्डलमाया
सूर्यस्तदनन्तरात्तदनन्तरं मण्डलं संक्रामन् संक्रामन् पञ्च मविष्कम्माभ्यां नवनवर्ति योजनसहस्राणि षट् च योज
पञ्च योजनानि पञ्चत्रिशतं चकष्टिभागान् योजनस्यकैक
स्मिन् मण्डल विष्कम्भवृद्धिमभिवर्द्धयन् २ तथा उक्तरीत्यैनशतानि पश्चचत्वारिंशदधिकानि पञ्चत्रिंशतं चैकषष्टिभा
व अष्टादश योजनानि परिरय वृद्धिमभिवई यन् परिरयवृद्धिगान् योजनस्य ६६६४५१५ तथाहि-एकतोऽपि सर्वा
मभिवर्द्ध यन् सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति । भ्यन्तरानन्तरं मण्डलं सर्वाभ्यन्तरमण्डलगतानष्टचत्वारि--
अथ प्रकारान्तरेण प्रस्तुतपिचारपरिक्षानाय पश्चानुपूर्व्या शरसंख्यानेकपष्टिभागान् द्वे च योजने अपान्तराले विमुच्य
पृच्छन्नाहस्थितमपरतोऽपि,ततः पञ्च योजनानि पञ्चत्रिशश्चैकषष्टिभागा योजनस्य पूर्वमण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भ
सब्बबाहिरए गं भंते ! सूरमंडले केवइयं पायामविबीते , अस्य च सर्वाभ्यन्तरानन्तरमण्डलस्य परिक्षेप- खंभेणं केवइयं परिक्खवेणं पाते ?, गोयमा ! एगं स्त्रीणि शतसहस्राणि पश्चदश सहस्राण्येकं च शतं सप्ता- जोयणसयसहस्सं छच्च सटे जोश्रणसए आयामधितरं योजनानाम् ३१५१०७,तथाहि-पूर्वमण्डलादस्य बि
क्खंभेणं तिमि जोश्रणसयसहस्साइंश्रद्वारस य सहस्साई कम्भे पञ्च योजनानि पञ्चत्रिशश्चैकठिभागा योजनस्य वर्द्धन्ते, पश्चानां च योजनानां पञ्चत्रिंशत्संख्यकभागाधि
तिमि अपस्मरसुत्तरे जोश्रणसए परिक्खेवेणं । (म०१३२४) कानां परिरयः सप्तदश योजनानि अष्टत्रिशकपष्टिभागा: 'सब्वबाहिरए' इत्यादि प्रश्नसूत्रं व्यक्तम् , उत्तरसूत्रे पकं समधिकाः योजनस्य परं व्यवहारतो विवक्ष्यन्ते परिपूर्णानि योजनरूक्ष षट्पष्टयधिकानि योजनशतान्यायामविष्कम्भाअष्टादश योजनानि, तानि पूर्वमण्डलपरिक्ष यदाऽधिकानि भ्याम् , उपपत्तिस्तु जम्बूद्वीपो लक्षम् उभयोः पार्श्वयोश्व प्रक्षिप्यन्ते तदा यथोक्तं द्वितीयमण्डलपरिमाणं स्यात् ।।
प्रत्यकं त्रिंशदधिकानि श्रीणि योजनशतानि लयणान्सरमतिअथ तृतीयमण्डल त पृच्छा--
कम्य परतो वर्तमामवादस्य इदमेव मान,श्रीणि योजनलक्षाअभंतरच्चे णं भंते ! सूरमंडले केवइ आयामविक्ख
एयष्टादश च सहस्राणि त्रीणि च पञ्चदशोतराणि योजन
शताति 'व्याख्यानतो विशेष प्रतिपत्ति' रिति किश्चिदनानि भेणं केवइयं परिक्खेवेणं पसत्ते? , गोयमा ! णवणउई
परिक्षेपेण भवन्ति , किश्चिदूनत्वं चात्र परिक्षेपकरणेन स्वयं जोअणसहस्साई छच्च एकावले जोअणसए णव य एगस- योध्य, संवादश्चात्र विष्कम्भायाममाने लक्षोपरि यानि षष्यद्विभाए जोअणस्स आयाम विक्खभेणं तिलिय जोमणस
धिकानि षट् योजनशतान्युक्तानि तस्य परिरयमानीय
तस्य च जम्यूद्वीपपरिरये प्रक्षेपणाद् भवति । यसहस्साई पसरस जोअणसहस्साई एगं च पणवीसं जोअणसयं परिक्खेवेणं । (सू० १३२+)
अथ द्वितीयमण्डले तत्पृच्छा
बाहिराणंतरे णं भंते ! सूरमंडसे केवइ आयामविक्खं'अभंतरतच्चे ण' मित्यादि व्यक्तं, नवरमुत्तरसूत्रे नवनवति
भेणं केवइयं परिक्खेवेणं पलत्ते ? , गोयमा! एगं जोयोजनसहस्राणि षट् च एकपञ्चाशानि योजनशतानि नव चैकषष्टिभागान् योजनस्याभ्यन्तरतृतीयाख्यं मण्डलमायामधि- अणसयसहस्सं छच्च चउपहले जोअणसए छब्बीस कम्भेण, अत्रोपपत्तिः पूर्वमण्डलायामविष्कम्भेद६६४५योज- च एगसहिभागे जोअणस्स पायामविवखंभेणं तिमि म१४ इत्येवंरूपे एतन्मण्डलवृद्धौ५योजन प्रक्षिप्तायां यथो. अजोश्रणसयसहस्साई अट्ठारस य सहस्साई दोमि य सनं मानं भवति, परिक्षेपेण च त्रीणि योजनलक्षाणि पश्चदश
ताणउए जोश्रणसए परिव खेवणं ति । (सू. १३२+) योजनसहस्राणि एकं च पञ्चविंशत्यधिक योजनशतम् । तत्रोपपत्तिः--पूर्वमण्डलपरिक्षेपे ३१५९०७ योजनरूपे प्रा
'बाहिराणतरे ण भंते ! सूरमंडले' इत्यादि प्रश्नः प्राग्व
स, उत्तरसूत्रे गौतम! एकं योजनलक्षं षट् चतुःपञ्चाशागुक्तयुक्त्याऽऽनीते अष्टादश १८ योजनरूपायां वृद्धौ प्रक्षि
नियोजनशतानि षड्विंशति चै कषष्टिभागान् योजनम्यायामायां यथोक्नं मानं भवति ।
मविष्कम्भाभ्यां , संवदति चेदं सर्घबाह्यमण्डलविष्कम्भात् अनोलातिरिक्कमण्डलायामादिपरिज्ञानाय लाघवार्थमति
पश्चत्रिंशदे कषष्टिभागाधिक पञ्चयोजनेषु शोधितेथिति , त्रीदेशमाह--
णि योजनलक्षारयष्टादश च सहस्राणि द्वे च सप्तनघएवं खलु एतेण उवाएणं णिक्खममाणे मूरिए तया
तियोजनशते परिक्षेपेण । कथमुपपद्यते चेदिति वदामः , मंतराओ मंडलाओ तयाणं तरं मंडलं उवसंकममाणे उ- पूर्वमण्डलपरिरयादष्टादशयोजनशोधने सुस्थमिति । वसंकममाणे पंच पंच जोनणाई पणतीसं च एगस
अथ तृतीयमण्डले तत्पृच्छाद्विभाए जोपणस्स एगमेगे मंडले विक्खंभवुद्धिं अभिव- बाहिरतच्चे णं भंते ! सूरमंडले केवइ आयामविक्खं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280