________________
(१०४४) सूरमण्डल अभिधानराजेन्द्रः।
सूरमण्डल जोश्रणसहस्साइं छच्च पणयाले जोअणसए पणतीसं च द्धेमाणे अभिवद्धेमाणे अट्ठारस अट्ठारस जोअणाई एगसद्विभाए जोअणस्स आयामविक्खंभेणं तिमि जोपण- परिरयवुद्धिं अभिवद्धेमाणे अभिवद्धेमाणे सब्बबाहिरं मंसयसहस्साई पमयस्स य जोयणस्सहस्साई एगं सत्तुत्तरं डलं उवसंकमित्ता चार चरह । (सू० १३२४) जोअणसयं परिक्खेवेणं पएणते । (सू० १३२४) 'एवं खलु पतेण' मित्यादि,एवम्-उक्तरीत्या मण्डलत्रयद'अभंतराण' मित्यादि,अन्वययोजना सुगमा, तात्पर्यार्थ
शितयेत्यर्थः , पतेन-उक्तप्रकारेण निष्कामयन् निष्कामयन् स्वयम्-सर्वाभ्यन्तरानन्तरं च--द्वितीयं सूर्यमण्डलमाया
सूर्यस्तदनन्तरात्तदनन्तरं मण्डलं संक्रामन् संक्रामन् पञ्च मविष्कम्माभ्यां नवनवर्ति योजनसहस्राणि षट् च योज
पञ्च योजनानि पञ्चत्रिशतं चकष्टिभागान् योजनस्यकैक
स्मिन् मण्डल विष्कम्भवृद्धिमभिवर्द्धयन् २ तथा उक्तरीत्यैनशतानि पश्चचत्वारिंशदधिकानि पञ्चत्रिंशतं चैकषष्टिभा
व अष्टादश योजनानि परिरय वृद्धिमभिवई यन् परिरयवृद्धिगान् योजनस्य ६६६४५१५ तथाहि-एकतोऽपि सर्वा
मभिवर्द्ध यन् सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति । भ्यन्तरानन्तरं मण्डलं सर्वाभ्यन्तरमण्डलगतानष्टचत्वारि--
अथ प्रकारान्तरेण प्रस्तुतपिचारपरिक्षानाय पश्चानुपूर्व्या शरसंख्यानेकपष्टिभागान् द्वे च योजने अपान्तराले विमुच्य
पृच्छन्नाहस्थितमपरतोऽपि,ततः पञ्च योजनानि पञ्चत्रिशश्चैकषष्टिभागा योजनस्य पूर्वमण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भ
सब्बबाहिरए गं भंते ! सूरमंडले केवइयं पायामविबीते , अस्य च सर्वाभ्यन्तरानन्तरमण्डलस्य परिक्षेप- खंभेणं केवइयं परिक्खवेणं पाते ?, गोयमा ! एगं स्त्रीणि शतसहस्राणि पश्चदश सहस्राण्येकं च शतं सप्ता- जोयणसयसहस्सं छच्च सटे जोश्रणसए आयामधितरं योजनानाम् ३१५१०७,तथाहि-पूर्वमण्डलादस्य बि
क्खंभेणं तिमि जोश्रणसयसहस्साइंश्रद्वारस य सहस्साई कम्भे पञ्च योजनानि पञ्चत्रिशश्चैकठिभागा योजनस्य वर्द्धन्ते, पश्चानां च योजनानां पञ्चत्रिंशत्संख्यकभागाधि
तिमि अपस्मरसुत्तरे जोश्रणसए परिक्खेवेणं । (म०१३२४) कानां परिरयः सप्तदश योजनानि अष्टत्रिशकपष्टिभागा: 'सब्वबाहिरए' इत्यादि प्रश्नसूत्रं व्यक्तम् , उत्तरसूत्रे पकं समधिकाः योजनस्य परं व्यवहारतो विवक्ष्यन्ते परिपूर्णानि योजनरूक्ष षट्पष्टयधिकानि योजनशतान्यायामविष्कम्भाअष्टादश योजनानि, तानि पूर्वमण्डलपरिक्ष यदाऽधिकानि भ्याम् , उपपत्तिस्तु जम्बूद्वीपो लक्षम् उभयोः पार्श्वयोश्व प्रक्षिप्यन्ते तदा यथोक्तं द्वितीयमण्डलपरिमाणं स्यात् ।।
प्रत्यकं त्रिंशदधिकानि श्रीणि योजनशतानि लयणान्सरमतिअथ तृतीयमण्डल त पृच्छा--
कम्य परतो वर्तमामवादस्य इदमेव मान,श्रीणि योजनलक्षाअभंतरच्चे णं भंते ! सूरमंडले केवइ आयामविक्ख
एयष्टादश च सहस्राणि त्रीणि च पञ्चदशोतराणि योजन
शताति 'व्याख्यानतो विशेष प्रतिपत्ति' रिति किश्चिदनानि भेणं केवइयं परिक्खेवेणं पसत्ते? , गोयमा ! णवणउई
परिक्षेपेण भवन्ति , किश्चिदूनत्वं चात्र परिक्षेपकरणेन स्वयं जोअणसहस्साई छच्च एकावले जोअणसए णव य एगस- योध्य, संवादश्चात्र विष्कम्भायाममाने लक्षोपरि यानि षष्यद्विभाए जोअणस्स आयाम विक्खभेणं तिलिय जोमणस
धिकानि षट् योजनशतान्युक्तानि तस्य परिरयमानीय
तस्य च जम्यूद्वीपपरिरये प्रक्षेपणाद् भवति । यसहस्साई पसरस जोअणसहस्साई एगं च पणवीसं जोअणसयं परिक्खेवेणं । (सू० १३२+)
अथ द्वितीयमण्डले तत्पृच्छा
बाहिराणंतरे णं भंते ! सूरमंडसे केवइ आयामविक्खं'अभंतरतच्चे ण' मित्यादि व्यक्तं, नवरमुत्तरसूत्रे नवनवति
भेणं केवइयं परिक्खेवेणं पलत्ते ? , गोयमा! एगं जोयोजनसहस्राणि षट् च एकपञ्चाशानि योजनशतानि नव चैकषष्टिभागान् योजनस्याभ्यन्तरतृतीयाख्यं मण्डलमायामधि- अणसयसहस्सं छच्च चउपहले जोअणसए छब्बीस कम्भेण, अत्रोपपत्तिः पूर्वमण्डलायामविष्कम्भेद६६४५योज- च एगसहिभागे जोअणस्स पायामविवखंभेणं तिमि म१४ इत्येवंरूपे एतन्मण्डलवृद्धौ५योजन प्रक्षिप्तायां यथो. अजोश्रणसयसहस्साई अट्ठारस य सहस्साई दोमि य सनं मानं भवति, परिक्षेपेण च त्रीणि योजनलक्षाणि पश्चदश
ताणउए जोश्रणसए परिव खेवणं ति । (सू. १३२+) योजनसहस्राणि एकं च पञ्चविंशत्यधिक योजनशतम् । तत्रोपपत्तिः--पूर्वमण्डलपरिक्षेपे ३१५९०७ योजनरूपे प्रा
'बाहिराणतरे ण भंते ! सूरमंडले' इत्यादि प्रश्नः प्राग्व
स, उत्तरसूत्रे गौतम! एकं योजनलक्षं षट् चतुःपञ्चाशागुक्तयुक्त्याऽऽनीते अष्टादश १८ योजनरूपायां वृद्धौ प्रक्षि
नियोजनशतानि षड्विंशति चै कषष्टिभागान् योजनम्यायामायां यथोक्नं मानं भवति ।
मविष्कम्भाभ्यां , संवदति चेदं सर्घबाह्यमण्डलविष्कम्भात् अनोलातिरिक्कमण्डलायामादिपरिज्ञानाय लाघवार्थमति
पश्चत्रिंशदे कषष्टिभागाधिक पञ्चयोजनेषु शोधितेथिति , त्रीदेशमाह--
णि योजनलक्षारयष्टादश च सहस्राणि द्वे च सप्तनघएवं खलु एतेण उवाएणं णिक्खममाणे मूरिए तया
तियोजनशते परिक्षेपेण । कथमुपपद्यते चेदिति वदामः , मंतराओ मंडलाओ तयाणं तरं मंडलं उवसंकममाणे उ- पूर्वमण्डलपरिरयादष्टादशयोजनशोधने सुस्थमिति । वसंकममाणे पंच पंच जोनणाई पणतीसं च एगस
अथ तृतीयमण्डले तत्पृच्छाद्विभाए जोपणस्स एगमेगे मंडले विक्खंभवुद्धिं अभिव- बाहिरतच्चे णं भंते ! सूरमंडले केवइ आयामविक्खं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org