________________
(२०४५) सूरमण्डल अभिधानराजेन्द्रः।
सूरमण्डल भेणं केवइयं परिक्खवेणं पणते ?, गोयमा! एग जो- मेकेनाहोरात्रेण द्वाभ्यां सूर्याभ्यां परिसमाप्यते प्रतिसूर्य चाअणमयसहस्सं छच्च अडयाले जोअणसए बावम
होरात्रगणने परमार्थतो द्वावहोरात्री भवतः । द्वयोश्वाहाच एगसट्ठिभाए जोअणस्स मायामविक्खंभेणं तिमि
रात्रयोः पष्टिमहतास्ततो मण्डलपरिरयम्य पथ्था भाग हते
यल्लभ्यते तन्मुहूर्तगतिप्रमाणम् , तथाहि-सर्वाभ्यन्तरमजोअणसयसहस्साई अट्ठारस य सहस्साई दोमि अ
राडल परिरयस्त्रीणि लक्षाणि पश्चदश सहस्राण्यकोननवत्यप्रउणासीए जोअणसए परिक्खेवेणं । (सू० १३२ +) धिकानि योजनानाम् ३१५०८६, एतेषां पटया भागे हते • बाहिरतच्चे ण' मित्यादि , प्रश्नः पूर्ववत् , उत्तर- लब्धं यथोक्तं मुहूर्तगतिप्रमाणम् ५२५१ . अथ विनयासूत्रे बाह्यतृतीय पट् एकं योजनलक्षं चाष्टाचत्वारिंशानि
वर्जितमनस्केन प्रज्ञापकनापृच्छतोऽपि विनेयस्य किश्चिदयोजनशतानि द्वापञ्चाशतं चैकपष्टिभागान् योजनस्या
धिकं प्रज्ञापनीयमित्याह-यत्तदोर्निन्याभिसम्बन्धादनुक्तमयाविष्कम्माभ्याम् , युक्तिश्चात्र-अनन्तरपूर्वमण्डलात् प- पि यच्छन्दगर्भितवाक्यमत्रायमरणीय तेन यदा सूर्यः एश्वत्रिशदेकपष्टिभागाधिकपश्चयोजनवियोजन साधु भवति, केन मुहूर्तेन इयत् ५२५११६, प्रमाण पच्छति तदा सर्वात्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे चैकोनाशीते भ्यन्तरमण्डलसंक्रमणकाले इहगतस्य मनुष्यस्य अत्रयोजनशत परिक्षेपेण, पूर्वमण्डलपरिधेरष्टादशयोजनशोधने जातायेकवचनं ततोऽयमर्थः--इहगतानां-भरतक्षेत्रगतानां यथाक्न प्रस्तुतमण्डलस्य परिधिमानम् ।
मनुष्याणां सप्तचत्वारिंशता योजनसहनाभ्यां च त्रिपष्टाअत्रातिदेशमाह
भ्यां त्रिषध्यधिकाभ्यां योजनशताभ्यामेकविंशत्या च योएवं खलु एएणं उवापणं पविसमाणे सूरिए त-- जनस्य षष्टिभागैरुदयमानः सूर्यश्चतुःस्पर्श-चक्षुर्विषयं हयणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे
व्य-शीघ्रमागच्छति, अत्र च म्पर्शशब्दो नेन्द्रियार्थसनिक
पपरश्चक्षुषोऽप्राप्यकारित्वेन तदसम्भवादिति, काऽत्रोपपसंकममाणे पंच पंच जोअणाई पणतीसं च एगस
त्तिरिति चेत् , उच्यत-इह दिवसम्याउँन यावन्मानं क्षेत्र द्विभाए जोअणस्स एगमेगे मंडले विक्खंभधुद्धिं णि- व्याप्यते तावति व्यवस्थितः सूर्य उपलभ्यते,स एव लोके उदवुद्धमाणे णिवुद्धमाणे अट्ठारस अट्ठारस जोअखा- यमान इति ब्यवहियते,सर्वाभ्यन्तरमण्डले दिवसप्रमाणमटा. इं परिरयवुद्धि णिबुड्डमाणे णिबुड्डेमाणे सयभंतर दशमुहूर्तास्तेषाम. नव मुहूर्ताः एकैकस्मिश्च मुहर्ते सर्वामंडलं उवसंकमित्ता चार चरइ । ६ । (सू० १३२+)
भ्यन्तर मण्डले चारं चरन पञ्च योजन सहस्त्राणि द्वे च योज
नशते एकपञ्चाशदधिके एकोनविंशतं च पटिभागान् योज'एवं खलु पएण' मित्यादि, प्राम्बद्वाच्यम् , व्याख्यातार्थ
नस्य गच्छति, एतावन्मुहूर्तगतिपरिमाणं नवभिमुहूर्तेर्गुण्यंत स्यात् । गतमायामविष्कम्भादिवृद्धिहानिद्वारम् ,अनेनैव क्र
ततो भवति यथोक्तं दृष्टिपथप्राप्तताविषयपरिमाणमिति, एवं मेण द्वयोः सूर्ययोः परस्परमबाधाद्वारमप्यभ्यन्तरबाह्यमण्ड
सर्वप्वपि मण्डलेपु स्वस्थमुहूर्तगतौ स्वस्थदिवसार्द्धगतमुहस्लादिष्ववसेयम् ।
राशिना गुणितायां दृष्टिपथप्राप्तता भवति, दृष्टिपथप्राप्तता __ सम्प्रति मुहूर्तगतिद्वारम्
चक्षुःस्पर्शः पुरुषच्छाया इत्येकार्थाः । सा च पूर्वतोऽपरतश्च जया णं भंते ! सूरिए सबभंतरं मंडलं उबसंक-- समप्रमाणेच भवतीति द्विगुणिता तापक्षेत्रमुदयाऽस्तान्तरमित्ता चारं चरइ तया णं एगमेगणं मुहुत्तेणं केवइ-- मित्यादिपर्यायाः, इदं च सर्वबाह्यानम्तरमण्डलात् पश्चानुपूभं खेत्तं गच्छइ ?, गोयमा! पंच पंच जोमणस- ा गण्यमानं त्र्यशीत्यधिकशततमं, प्रतिमण्डलं चाहोरात्र हस्साई दोषिण अ एगावराणे जोअणसए एगूणतीसं
गणनादहोरात्रोऽपि ध्यशीत्यधिकशततमस्तेनायमुत्तरायणच सद्विभाए जोअणस्स एगमेगणं मुहुत्तेणं गच्छइ,
स्य चरगे दिवसः, अयमेव च सूर्यसंवत्सरस्य पर्यन्तदिवस
उत्तगयणपर्यवसानकत्वात् संवत्सरस्येति। अथ नवसंवतया ण इहगयस्स मणूसस्स सीअालीसाए जोअण
सरप्रारम्भप्रकारप्रज्ञापनाय सुत्र प्रारभ्यते-से मिक्खममासहस्सेहिं दोहि अ तेवढेहिं जोग्रणसएहिं एगवीसाए अ णे इत्यादि. अथाभ्यन्तरान्मण्डलोनिष्क्रामन् जम्बूदीपान्तः जोअणस्स सद्विभाएहि मूरिए चक्खुप्फासं हवमागच्छ- प्रवेशऽशीत्यधिकयोजनशतप्रमाणे क्षेत्रे चरमाकाशनदशस्पइत्ति, से णिक्खममाणे मूरिए नवं संबच्छरं अयमाणे
शनानन्तरं द्वितीयसमये द्वितीयमण्डलाभिमुखं प्रसन्न
त्यर्थः, सूर्यो नवम्-आगामिकालभाविनं संवत्सरमयमानः पढमंसि अहोरसि सव्वभंतराणतरं मंडलं उवसंक
२-श्राददानः प्रथमेऽहोरात्र सर्वाभ्यम्सरानम्न मण्डलममित्ता चारं चरइ त्ति । (मू० १३३४)
पसंक्रम्य चारं चरति, एप चाहोरात्रो दक्षिणायनस्याद्यः सं. "जया ण भंते ! सूरिए सयभंतरं' इत्यादि, यदा भगव- वत्सरस्यापि च दक्षिणायनादिकत्यात् संवत्सरस्य अत्र न् ! सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति इ- चाधिकारे समवायाङ्गसूर्यप्रज्ञप्तिचन्द्रप्रज्ञप्तिसूत्रादर्श प्रस्तुतति तदा एकैकेन मुहर्तेन कियत क्षेत्रं गच्छति ? , गौतम ! सूत्रादर्शषु च 'अयमाणे अयमाणे' इत्यस्य स्थाने 'अयमीणे' पञ्च पञ्च योजनसहस्राणि द्व चैकपश्चाशे योजनशते ए- इति पाठो दृश्यते नेन यदि स समूलस्तदा भाषन्यादिहेतुना कोनविंशतं च परिभागान् योजनस्यैकैकन मुहूर्तेन गच्छति, साधुरेव, 'अयमाणे' इति तु लक्षगामिद्धः, अर्थ तूभयत्राणि कमिदमुपपद्यते इति चेत् , उच्यते-इह सर्वमपि मण्डल- स पवति । जं. ७ वक्षः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org