Book Title: Yashodhar Charitra
Author(s): Manikyasuri, 
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600192/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ श्रीजिनाय नमः ॥ ॥ श्रीयशोधरचरित्रं ॥ ( कर्ता श्रीमाणिक्यरसूरिः) उपावी प्रसिह करनार. पंडित श्रावक हीरालाल हंसराज. ( जामनगरवाला) संवत्-१९६६. सने १५१० किं. रु. --० Jain Education Internatonal For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ जामनगर जैनन्नास्करोदय डापखानामा टाप्युं. Jain Education Internatonal For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ चरित्र FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ श्रीजिनाय नमः॥ ॥ अथ श्रीयशोधरचरित्रं प्रारभ्यते ॥ (कर्ता श्रीमाणिक्यसूरिः) उपावी प्रसिह करनार पंडित श्रावक हीरालाल हंसराज ( जामनगरवाळा ) ॥ प्रमथः सर्गः प्रारच्यते ॥ करामलकवश्विं । कलयन केवलश्रिया ॥ अचिंत्यमाहात्म्यनिधिः । सुविधिर्बोधयेऽस्तु वः ॥१॥ नन्मीलंती शंखकुंदावता । नानारूपा बाढमप्राप्तपारा ॥ विश्वे विश्वव्यापिनी कापि नित्या। जैनी शक्तिः पातु वागीश्वरी वः ॥॥ अथातः संप्रवक्ष्यामि । करुणादीरसागरं ॥ यशोधरनरेंइस्य । चरितं विश्वपावनं ॥ ३ ॥ तदष्टनवसंबई। विपाकैः कर्मसंन्नवैः ॥ एकाग्रमनसः संतः । शृण्वंतु जिननाषितं ॥४॥ पुराणं तस्य राजर्षे-मध्यं वैराग्यकारणं ॥ श्रुत्वा शुझिमवाप्नोति । यावक्रीवं हि मानवः ॥ ५ ॥ शतानि सप्त दत्याना-मर्ज ॥ १ ॥ For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ यशोधर ॥ १ ॥ यित्वा पुरा मुनिः ॥ तदुक्त्वा चरितं मेध्यं । हरिनशे दिवं गतः ॥ ६ ॥ इदं जातिस्मृतिकरं चरित्रं । नूतसंतर्पणं परं ॥ पठ्यते नवरात्रेषु । प्रयतैः पुत्रकाम्यया ॥ ७ ॥ जंबूदीपस्य यत्खंडं | जरतं रतिवर्द्धनं ॥ तत्रास्ति मागधे देशे । रम्यं राजपुरं वरं ॥ ॥ ८ ॥ मारिदत्तः प्रचंमात्मा । राजा तत्रौजसां निधिः ॥ महाकौलः स जानाति । न स्वप्प्रेऽपि जिनेश्वरं ॥ ए ॥ यदनादिवाभ्यस्तं । मिथ्यात्वमतुलं तमः ॥ तस्यावरणनावेन । लुप्तं सम्यक्त्वलोचनं ॥ १० ॥ चंरुमारिरिति ख्याता । तस्य व्यंतरदेवता ॥ गोत्रदेवी गिरां पारे । यस्याः कापि नृशंसता ॥ ११ ॥ पुरस्य दक्षिणे जागे । तस्यास्तिष्टति मंदिरं ॥ सल्लकास्थिमयं नित्तौ । महिषीशृंगतोरणं ॥ १२ ॥ जारंडकांड कलशं । व्याघ्रपुत्रमयं ध्वजं ॥ श्र स्थिखंडमहाखंडं । शंखचूर्णसुधांचितं ॥ १३ ॥ गजचर्मकृतोल्लोचं । गजशुकाप्रणालिकं ॥ गजदंतकृतस्तंनं । गजकुंजोच्चकुंजिकं ॥ १४ ॥ वराटकुट्टिमोपेतं । जीवरक्त दारुणं ॥ तद्दपुष्पप्रकरं । तजिह्वापल्लवाकुलं ॥ १५ ॥ तस्मिन् वसति सा रौड़ी । काली कात्यायिनी परा ॥ बर्बरीकं शिरो यस्य । वह्निज्वालेव पिंगलं ॥ १६ ॥ कूपगल्नं दीर्घदंतं । रक्तवर्त्तुललोच I For Personal & Private Use Only ॥ २ ॥ Page #5 -------------------------------------------------------------------------- ________________ यशोधर नं ॥ सर्पकर्ण मुखं यस्या । दृष्ट्वा बिन्यंति कातराः॥१७ ॥ स्नायुस्यूतशरीरांतां-कृशां की-चरित्रं B कसधारिणी ॥ प्रचंमां चंमिकां वीक्ष्य । सकंपो जायते न कः ॥१७॥ कर्तिकां नर्तयंती सा ॥३॥ शूलमुजरधारिणी ॥ दंझमंडितहस्ताया । यमस्येव स्वयं स्वसा ॥१॥ कपालैर्नृवसापूर्णे श्चितावह्निविनिर्मिताः ॥ दीपका भुवने यस्याः । प्रत्यक्षा धूमकेतवः ॥२०॥ ___ स्नात्रं मदिरया यस्य । धुगंधान्वितयानिशं ॥ धत्तूरकणवीराः । पूजनं पुष्पजातिन्निः ॥१॥ तदाराधनमाधातुं । मारीदत्तो नरेश्वरः ॥ स्वदेशशांतिकस्यार्थे । महाकौलैः प्रणोदितः ॥ २२ ॥ अन्नदयन्नतिन्निः पापैः । सदैवापेयपायिनिः ॥ अगम्यगामिनिः कौलैरेकाकारं स कारितः ॥ २३ ॥ शाकिनीमाकिनीमुख्या । योगिन्यस्तत्र संगताः ॥ महामहोत्सवे देव्या । नवमीदिवसागमे ॥ २५ ॥ रक्तकर्दमपायिन्यो । महामांसाशने रताः ॥ विवस्त्रास्तत्र नृत्यंति । योगिन्यः सुरतोत्सुकाः ॥ २५ ॥ चक्रुः किलकिलारावं । कौला त्रुकुटिन्नीषणाः ॥ शृंगिकां पूरयामासु- गीन्नकणतत्पराः ॥ २३ ॥ आयुयुर्दर्शनंमन्या । मनोनवविझविताः। औपरिष्टकनिष्णाताः।। क्लीवाः स्त्रीवेषधारिणः॥ २७॥ एवं म. FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥३ ॥ Jan Education International For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ चरित्र यशोधर : महोत्सवे प्राप्ते । नास्तिकानां पुरात्मनां ॥ सर्वसंसारिशत्रूणां । राजादेशं करोति सः ॥ F॥॥ व्योमजलस्थलस्थानां । जीवानां मिथुनानि सः ॥ लक्षमेकं स वैलक्ष्यः । प्रगु॥ णीकर्तुमुद्यतः ॥ श्ए ॥ शुकचकोररयांगकपिंगलाः । कुररकाककपोतकलापिनः ॥ ककरहं. सबकाः कुकवाकवः । प्रगुणिता मिथुनानि विहंगमाः ॥ ३० ॥ हरिणशंबरसूकरचित्रकाः । शशकसलकरासन्नदंतिनः ॥ शरटजंबुकवानरमूषकाः । स्थलचराः शतशः परिकल्पिताः॥ ॥ ३१ ॥ शफरकपदपुरराजिला । मकररोहितमानजलौकसः ॥ दशपदा जलवायसपूतराः । परिसमादधिरे जलचारिणः ॥ ३१ ॥ इति जलस्थलपुष्करचारिणां । प्रगुणितैः शतशो मिथुनैस्तदा ॥ यमसन्नेव बनूव नयंकरी । विपिननूमिरनूषितन्नूषणा ॥ ३३ ॥ तदनु तत्न वधाय न लभ्यते । किमपि यावदनूनगुणाधिकं ॥ नृमिथुनं मृ षोमशवार्षिकं । सकलकौलकुलोदयकारकं ॥ ३४ ॥ नरपते- वचनेन महौजस-स्तदवलोकयितुं सकलो जनः ॥ तऽपलब्धिमनाः किल तावता | प्रतिपथं नगरीमवगाहते ॥ ३५ ॥ एवं व्यतिकरे तत्र । वर्तमाने नयंकरे ॥ दुर्दैवप्रेरितः स्वामी। प्रा. GEEEEEEEEEEEEEEEEEEEEEGE GEEEEEEEEEEEEEEEEE 933333333333333333333333333333333333333 ॥॥ Jan Education International For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ यशोधर ॥५॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE तो गणधरो गुरुः ॥ ३६ ॥ तपोधनैः परिवृतो । नरिव चश्माः ॥ युगमात्रन्यस्तदृष्टि-चरित्रं रीर्यासमितिना वजन् ॥ ३५ ॥ जंगम तीर्थमिव यः । पुरूपेव सरस्वती ॥ वाचस्पतिरिव प्रा. तः । कौतुकेन महीतलं ॥ ३० ॥ तदरिष्टं महाघोर-मुत्पन्नं सर्वदेहिनां ॥ विनेतुमागतः साका-त्सामवेद श्वांगवान् ॥ ३५ ॥ ज्वलंतमंतस्तपसा महौजसं । चतुर्दिशं दीप्तमिवाऽदिमत्विषं ॥ गन्नीरधीरस्तिमितावलोकिनं । कणेन जातिस्मृतिकारिणं नृणां ॥ ४ ॥ सुदत्तनामानमनूनरोचिषं । यमाहुराद्यं पुरुषं पुराविदः ॥ स तत्र धर्मधुमकंदकंदलः । पुरः पुराराममथाविशन्मुनिः ॥ १ ॥ मलिकाकुसुमचारुहासिनी । केतकीकुसुमदीर्घलोचना ॥ चूतपल्लवयुता वनावनी । तं जगाद मृदुन्निः पिकस्वरैः ॥ ४२ ॥ तन्निरंतरविहारसंन्न-E वं । नीरयंत्रजतुषारशीतलः ॥ आचचाम कलिका विकासकः । स्वेदवारि ललितो वनानिलः ॥ ४३ ॥ पंचेंशियप्रमददायिनि गीतलूंगे । सांजुमे कुसुमिते फलिते सुगंधौ ॥ तस्याऽनव- ॥ ५ ॥ नदि मुनेरिद तादृशेऽपि । स्थातुं वने मतिरतीवविवक्तिनाजः ॥ ४४ ॥ स ततस्त्यक्तसन्मा. ने । श्मशाने तस्थिवान्मुनिः ॥ तपोधनजनैः साई । गणैरिव महेश्वरः ॥ ४५ ॥ अनुज्ञया । Jan Education International For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ यशोधर EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE गुरोस्तस्य । पारणाय पुरांतरे ॥ शिष्ययुग्ममथायातं । नगिनीभ्रातृलक्षणं ॥ ६ ॥ तही-चरित्रं दय विस्मयापनैः । प्रयुक्तै राजपौरुषैः॥ यथोक्तलक्षणं युग्मं । निरुई हठकारिनिः ॥४॥ आदाय भुजयोर्गाढं । चौरवद्गृहीतं च तैः ॥ राजादेशेन नृत्यानां । न यतः करुणा नवेत् ।। तत्रानयरुचिः शिष्यः । शिशुमात्रोऽपि धीनिधिः ॥ दृष्ट्वाऽनयमती दीनां । स्वसारं वाक्यमब्रवीत् ॥ भए ॥मा नाम त्वं महानागे । नीताऽनयतपस्विनि ॥ नेदं नगिनि जानाति। उर्दैवो देहिनां लयं ॥ ५० ॥ पुरुषैः पीज्यमाना त्वं । नलिनीव मतंगजैः ॥ म्लानासि सुचिरं वत्से । हा हताशः करोमि किं ॥ ५१ ॥ मुंच मृत्युत्नयं सा त्वं । वीतरागं हृदि स्मर ॥ यस्य संसारदावाग्नि-शमनं वचनामृतं ।। ५५ ।। संप्राप्ता मृत्युवेलेयं । कालः संसाध्यते ततः ॥ आत्मनो मरणं नाग्यैः । पश्यंति हि सुचेतसः ॥ ५३ ।। अहमस्मि न ते कश्चि-न त्वं नवसि कापि मे ॥ परलोकजुषां निन्नाः । पंथानो येन देहिनां ॥ ५४॥ न साधुपारणं जातं । मृत्युकाले समागते ॥ अनापृष्टस्तु नगवान् । यफुरुस्तदुनोति मां ॥ ५५ ॥ कधे लगवतस्तस्य । निर्ममस्यापि योगिनः ॥ आवयोः शोकतप्तस्य । तपोऽविघ्नं नविष्यति ॥५६॥ EE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ चरित्र यशोधर | नमोऽस्तु गुरवे तस्मै । नमो देवाय चाईते ॥ नमोऽस्तु सर्वसिझेन्यो । धर्माय च नमो न- मः॥ ५७ ॥ शरणं ते ममाईतः । सिक्षाश्च शरणं मम ॥ शरणं साधवः सर्वे । धर्मश्च शरणं मम ॥ ५ ॥ नूनं निरपराधाना-ममर्षोद्धर्षणा नवेत् ।। परं सन्यस्तशस्त्राणां । तत्रापि वचनीयता ॥ ५५ ॥ दीप्यतो मम कोपाग्ने-स्तपस्तेजोमयस्य च ॥ जगंति त्रीणि चैतानि । प्रश्रमाप्याहुतिनवेत् ॥ ६० ॥ कः कमेत सुधीस्तर्हि । न्याय्ये कोपस्य कारणे ॥ यदि नैककृतं पापं । कोटिधा परिपच्यते ॥ ६१ ॥ श्चमाश्वास्यमाना सा | बांधवेन तपस्विनी ॥ जगाद ग दं बाला । प्रमृज्य नयनांबुजे ॥ २ ॥ जानामि नवतः शौर्य । जानामि नवतस्तपः ।। करुणा मयि दीनायां । तव बांधव युज्यते ॥ ६३ ॥ नाहं मृत्युनयानात-विलपाम्यतिविह्वला ॥ पशुवचस्त्रघातेन । किं पुनर्मुत्युरावयोः ॥ ६ ॥ इदमेवंविधं कष्ट-मपमानपदं च यत् ॥ अपारलौकिकं वातः । स्त्रीजावाछिलपामि तत् ॥ ६५ ॥ अथवा यादृशं येन । कर्म किंचिउपार्जितं ॥ अनृणीनवतस्तस्य । हर्षः प्रत्युत जायते ॥ ६६ ॥ साहं शोकं करिष्यामि ।। न मनागपि संप्रति ॥ एवंविधापि योगी । बोधिता बांधव त्वया ॥६॥ हा नपालकु. EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥3॥ Jan Education International For Personat & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ चरित्र यशोधरालोस । दाऽवंतीश्वरनंदन ॥ हा कुमार तपोराशे । परिपाकः क एष ते ॥ ६ ॥ अपि ते हि परित्यक्ताः । शोकमोहादयो विषः ॥ पुनः श्लिष्यंत्यनाथां मां । हा कुमार करोमि किं ॥६५॥ एवं तयोः सुमनसोः । पुरुषैह्यमाणयोः॥ चराचरैः शुश्रविरे । गन्नीरकरुणा गिरः ॥ ७० ॥ चकंपे सहसा नूमिः । पिदधे रेणुनिनन्नः ॥ संभ्रांत श्व संजझे । ननस्वानपि निश्चलः ॥ १ ॥ माडमंगलं रेजे। राहुग्रस्तमिवाकुलं ॥ नन्नतानां गिरीशणां । शिरोनतिरिवान्नवत् ॥ ७२ ॥ अचेतना अपि प्राय-स्तिमिताः साध्वसादिव ॥ अविशनंगमंगेन । लतानिः सह शाखिनः ॥ ३ ॥ हाहारवपरैः पौरैः । पिहिताधोमुखस्थितैः ॥ शिलायात इ. व व्यगृ-रनुनूतः प्रघट्टकः ॥ ४ ॥ श्राः पाप निष्करुण नास्तिकलोकनक्त । किं मारिदत्त न हि यासि रसातलं त्वं ॥ स्त्रीबालवृक्षपशुघातकपातकैर्न-स्त्वं नूपतिः स्फुटमन्नूरिह हा हताशः ॥ ५ ॥ कष्टं हि नो किमपि कष्टमन्नूतपूर्व । हा कर्म दारुणमहो बत वज्रपातः ॥ नो नो जनाः प्रविशत ज्वलिते चिताग्नौ । नायं हि वः समयजीवितुमस्ति कालः॥ ६ ॥ १ समयमात्रमपि जीवितुमित्यर्थः ॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ ॥ Jain Education Internatonal For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ यशोधर ॥ ॥ EEEEPEEEEEEEEEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEE इत्याक्रोशगिरः किरत्सु परितः पौरेषु रोषोदया-त्रीतं तैरविमृश्य शिष्ययुगलं राज्ञः पुरः पौ-चरित्रं रुपैः ॥ संजाताश्च दिशो दशापि सहसा विवायरूपाः परं । नीलीकऊलसांश्कईमनरैर्गाढं | विलिप्ता इव ॥ ७ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे प्रथमः सगेः समाप्तः ॥ ॥हितीयः सर्गः प्रारभ्यते ॥ निपेतुस्तस्य नून -स्तयोरुपरि दृष्टयः॥ करुणाकौतुकस्तंन-त्रपातंकतरंगिताः ॥१॥ चुक्षुभुः सकलाः कौला । योगिन्यो मुमुहुर्मुहुः ॥ मंत्रिणस्त्रणसंकाशं । मेनिरे निजजीवितं ॥ २॥ चिंतयामास नूपालः । स एवं निजचेतसि ॥ अहो बत महाश्चर्य । कुतो मिथुनमी. दृशं ॥ ३ ॥ अदृष्टपूर्वमस्माक-माकस्मिकमिहागतं ॥ दिव्यरूपमिदं युग्मं । न सामान्य विनाति मे ॥ ४॥ शांतकांतिमयी मूर्ति-र्वयः सौन्नाग्यसुंदरं ॥ अनयोर्दर्शने जाते । निर्दयत्वं ॥ ए॥ गतं मम ॥ ५ ॥ ललितौ बालको वीक्ष्य । कीरकंगविमावुनौ ॥ प्रचंदंडहस्तः स्या-छिहस्तो स यमोऽपि हि ॥ ६ ॥ अयं सर्गगुणाधारः । कुमारस्तारलोचनः ॥ स्कंदसब्रह्मचारीव ।। VEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education Internaton For Personal & Private Use Only www.janelibrary.org Page #12 -------------------------------------------------------------------------- ________________ EGEE यशोधर: ब्रह्मचारी तपस्यति ॥ ७ ॥ क एष वृषनस्कंधो । विशालाक्षो महाभुजः ॥ पिदधातीव चरित्र नः सर्वा-नर्यमेव प्रनानरैः ॥ ॥ कुवलयदलनीलः पीवरस्कंधबंधो । नगरपरिघबाहुः पर्वतप्रस्थवदाः ।। प्रगुणगुणपयोधिः कोऽप्ययं स्वप्रनावा-दनुनयमिव कर्तुं सोत्सुकानः करोति ॥ ए ॥ महति तपसि तिष्टनेष कुर्वारवीर्यो । यदि कथमपि कोपं शौर्यनावेन कुर्यात् ॥ तदयमदयकौलो योगिनोचक्रचारु-चनपशुवधमेध्याविड्वरः स्यान्महो नः ॥ १० ॥ इयमपि कनकांगी केतकीपत्रनेत्रा । शशधरवदना नः साध्वसं संदधाति ॥ अनवनतनितंबस्तंबसंववाह-दुमतलदलवस्त्रा दृश्यमानाखिलोरुः ॥११॥ स्तनकलशविशाला कंबुकंठी कृशांगी। किसलयसदृशोष्ठी दाडिमीबीजदंता ॥ श्यमनुपमकांतिः शांतिनावं दधाना। विरचयति चिरं नश्चतसां शोकशंकू ॥१२॥ न हि नवति नवानी मन्यते नापि लक्ष्मीन च नवति शचीयं रोहिणी वा रतिर्वा ॥ शमदमरमणीयं नावमाविष्किरती । मदमदन-॥१०॥ विहीना केयमन्यातिधन्या ॥ १३ ॥ अथासौ विस्मयाविष्टो । जगाद जगतीपतिः ॥ आश्वासनामिवातन्व-त्रन्निरामविलोकितैः ॥ १४॥ हा युवको मिथः स्निग्धौ । वपुषा वयसा स For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ यशोधर | मौ ॥ महाव्रतधरौ धीरौ । स्त्रीपुमांसौ कुमारकौ ॥ १५ ॥ दुर्दैवप्रेरितौ प्राप्तौ । राकस्य पु- चरित्रं रं मम ॥ गृहीतौ सेवकैरेन्निः । कृतांतस्येव किंकरैः ।। १६ ॥ ॥ ११ ॥E __तत्सत्यं युवयोरदि-माधुर्यं धैर्यधारिणोः ॥ विनापि कारणेनेदं । हृदयं मम नोदते ॥ ॥१॥ बाल्ये किमर्थमारेने । युवान्यां स्तरं तपः ॥ नहि निर्विषयः कश्चि-जनो जगति जीवति ॥ १० ॥ इदं मे कौतुकं दीर्घ । बाढं बालतपस्विनौ ॥ श्रोतुमिवामि वां नाम । न नेतव्यमिहास्यतां ॥ १५ ॥ इत्यासिनदानेन । स्वागत राझि कुर्वति ॥ न तयोर्सच्यते चेतः । कुसंसर्गपराङ्मुखं ॥ २० ॥ दिक्षु विहिपता चक्षुः । पश्यता जीवपुर्दशां ॥ नपविश्य कुमारेण । जगदे मगधेश्वरः ॥ १॥ युक्तं तव महाराज । नामप्रश्नस्य कौतुकं ।। न जानाति यतः कश्चि-स्वयं कार्यमकेवली ॥ १२॥ नामगोत्रान्वयधरा । नैके केचिघ्यवस्थिताः।। नवे नवे हि नूतानां । नानाजन्मयोनिषु ॥ १३ ॥ किमसिइंच ते राजन् । मम संझाम ॥ ११ ॥ जानतः॥ जलस्थलचरा नैते । नामग्राहं त्वया धृताः ॥ २४ ॥ एवं विधेऽपि राजें। को वि# शेषोऽनिधाश्रुतौ ॥ लोकाचारेण चाख्यातुं । न ममाप्यस्ति योग्यता ॥ २५ ॥ तपसः कार EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personat & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर है। शं श्रोतुं । नायं च समयस्तव ॥ कश्चिताग्नौ प्रविष्टो हि । कबरी बद्धमिवति ॥ २६ ॥ इदं ६- व्यमिदं क्षेत्रं । देशकालाविमावपि ॥ अयुक्ता एव सर्वेऽपि । धर्मगोष्टीविरोधनः ॥ २७॥ एकतो मद्यत्नांझानि । मांसानां राशिरकतः॥ परितो मूर्बिता नीता । देहिनो दीनलो. चनाः ॥ २०॥ पश्यैते कंठशोषेण । जिह्वया तालुलग्नया ॥ अनाख्याय निजं दुःखं । प्राणानुप्रंति जंतवः ॥ २५ ॥ अमी समंतादपि संयतांगा । नाषाविशेषैर्विरसं रसंतः ॥ क्षुधापिपासाविविधार्तिमंतः। पश्यंति निंदति नवंतमंतः ॥ ३० ॥ यदा समा जीवितमृत्युचेष्टा । कथं ततः प्राणिवधं विधत्से ॥ आख्याति हि स्वानुनवः परेषां । दुःखं सुखं वा सदृशो हि लोकः ॥ ३ ॥ निरायुधो युपराङमुखो वा । वीरव्रतं तस्य वधे न किंचित् ॥ गृह्णाति दंतैः सततं तृणं य-स्तं हंत निघ्नंति पशुं पिशाचाः ॥ ३२ ॥ अराजकमहो विश्वं । ही नो निः शरणं जगत् ॥ दुर्बलो बलिन्निः कस्माद् । हन्यते बालिशैः पशुः ॥ ३३ ॥ अंतःपुरं पुरं वापि । किं राज्ञां श्वापदैः कृतं ॥ विनापराधं तत्तेषां । वधमाधाय का गतिः ॥ ३५ ॥ शौनि. कः स्वार्थलानाय । प्राकृतः प्राणपुष्टये ॥ श्रेयसे यः पशून ति । तस्य गांकनमंझनं ॥३५॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personat & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ EEEEEEEEEE यशोधर: जीविताय विषं नातं । तेजसे न कृतं तमः॥ निःशूकनास्तिकैः पापै-हिंसा पुण्याय नु स्मृ- चरित्र ता ॥ ३६ ॥ क्व वह्निरंगशैत्याय । क्व गर्नोन्नतये नवेत् ॥ गृध्रगोमायवो वा ते । न देवाः कोऽत्र संशयः॥ ३७॥ अहो नु खलु नास्त्येव । जीवघातेन शांतिकं ॥ मूढवैद्यप्रयुक्तेन । कुपथ्येनेव पाटवं ॥ ॥ ३० ॥ अशांति प्राणिनां कृत्वा । कः स्वशांतिकमिति ॥ इन्यानां लवणं दत्वा । किं क. पूरं किलाप्यते ॥ ३५ ॥ यो हि रक्षति नूतानि । नूतानामन्नयप्रदः ॥ नवे नवे तस्य रक्षा । यदत्तं तदवाप्यते ॥ ४० ॥ अज्ञानमूलनिबिडस्य कुबोधबीजा-देतस्य तीव्ररसवीर्यविपाकनाजः ॥ रोगोऽल्पजीवितमतीवकुरूपताद्या | हिंसातरोरिद फलावलिकाः समग्राः ॥ १ ॥ चिंतामणिं त्यजति काचलवं जिघृक्षु-र्मनेनमुन्नति परं खरमादिदित्सुः ॥ हिंसां तनोति न पुनः करुणां करोति । मूढस्य वीक्षितमहो बत पंमितत्वं ॥ ४२ ॥ नोज्याः पिशाचा गुरव-॥१३॥ श्च कौला । हिंसा च धर्मो विषयाश्च मोक्षः ॥ सुलनं सर्वप्नवैः पवित्रं । हा हारितं मूर्ख मनुष्यजन्म ॥ ४३ ॥ बलिं कृत्वा पशुप्राणै-रात्मनो विघ्नशांतये ॥ संतl योगिनीचक्रं। को FREER DEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEE For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ यशोधर है। प्रासीदजरामरः ॥ ४ ॥ येऽमी हरिईरश्चंद-रामदुर्योधनादयः॥ किमेतैयोगिनीचकैः । सा- चरित्रं वनौमा विनिर्मिताः ॥ ४ ॥ ॥१४॥ अमी सर्वे त्वया जीवाः । क्लीबाः कीबेन यंत्रिताः ॥ अमीषां प्राणनाशे न। नवतः प्राण रहणं ॥४६॥ शिबिः पारापतं त्रातुं । सर्प जीमूतवाहनः ॥ प्रात्मनो देहमपि हि । तुलामध्येऽध्यरोपयत् ॥ ७ ॥ ममानुपूर्वमेतेषां । सर्वेषामेव यधः । अमीषां पातकेनेव । तत्प्राप्तोऽहं तपस्वितां ॥ ४ ॥ न त्वां निषेद्धमिवामि । पाषाणमिव निष्ठुरं ॥ नपेक्षणीयाः कुधियः । शास्त्रेषु प्रतिपादिताः ॥ ४ ॥ न पुनस्त्वं मयि क्रुके। स्कंदके पालको यथा ॥नस्मीनूतः कणंजीवः । सपुत्रपशुबांधवः ॥ ५० ॥ आध्यानपरो दुःखी । खंड्यमानः पदे पदे ॥ नवांतराण्यहं ब्रांतः । सप्तकल्पितहिंसया !! ५१ ॥ यदकृत्यं यदज्ञानं । यहुःखं यनिबर्हणं ॥ अन्व नूवमहं यद्य-नदि वाचामगोचरं ॥ ५५ ॥ यस्त्वमेवंविधः पापी । जीवानई- ॥१५॥ सि निर्दयः ॥ अतस्तस्य वराकस्य । न जाने तव का गतिः ॥ ५३॥ श्रुत्वा केऽपि निवर्ने ते ।। दृष्ट्वा केऽपि विरक्तितः ॥ अनुन्नूय निवृत्नोऽहं । फलमेतस्य कर्मणः॥ ५५ ॥ राजवंशे स WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ पशोधर| मुभूतो । विक्रमी नोगलंपटः ॥ संजातजातिस्मरणो । युवास्मि तपसि स्थितः ॥ ५५ ॥ म- चरित्रं B या तावत्फलं प्राप्तं । जीवघाततरोः पुरा ॥ किं तथैव पुनः प्राप्तुं । कर्त्तव्योऽत्र तव श्रमः॥ ॥१५॥ ॥ ५६ ॥ अंगारगंगामवगाहमानं । नवंतमुन्नांतमहं विलोक्य ॥ संसारसंवर्त विवर्तनानि । पु रानुन्नूतानि पुनः स्मरामि ॥ ५७ ॥ इत्युक्त्वा विरते तस्मिन् । महर्षिकुलकुंजरे ॥ शीतात इव नूपालः । स चकंपे नयाकुलः ॥ ५० ॥ नन्मिमील प्रबोधोऽस्य । महामोदे दयं गते ॥ विरते यामिनीनागे । पंकेरुदमिवानसि ॥ एए ॥ ननिमग्नेन शिरसा । तं ननाम तपोधनं ॥ जगाद च विनीतात्मा । स बकरसंपुटः ॥ ६० ॥ निशम्यैवं यथार्थत्वं । महर्षे ह. र्षितोऽस्म्यहं ॥ तदहं श्रोतुमिलामि । धर्म ते जिननाषितं ॥ ६१॥ पक्षहेतुशमोपेतै-दृष्टांतागमशालिनिः॥ प्रदीपकलिकाशु?-qोऽहं वचनैस्तव ॥ ६२ ॥ तदाख्याहि तथानूतं । स्वधर्म मुनिपुंगव ॥ वपुषैव मया ज्ञातो । यथा त्वं नृपनंदनः ॥ ६३ ॥ कथं त्वया कृता हिंसा । कथं ब्रांतो नवांतरा ॥ कथं निबढणं प्राप्तं । खमितस्त्वं प. | दे पदे ॥ ६५ ॥ कथं च जातिस्मरणं । कथं नोगाश्च वर्जिताः ॥ कथं विधीयते धर्मः । क-8 EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEE ॥१५॥ Jan Education International For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ यशोधर | मुक्तिरवाप्यते ॥ ६५ ।। सर्वमेतहिनीतस्य । ममाख्यादि तपोधन ॥ नोपदासाय पृबामि ।। चरित्र अन्यथा शपथा मम ॥ ६६ ॥ इति तस्य गिरां पारे । बन्नाषे मुनिपुंगवः ॥ अधुनैव विनीतस्त्वं । कणमात्रेण किं स्थितः ॥ ६ ॥ इदं मर्कटवैराग्यं । कणिकं तव वर्तते ॥अनवस्थितचित्तस्य । ततः किं तव कथ्यते ॥ ६ ॥ रुदितमिदमरण्ये खंडनं तत्तुषाणां । वियति नियतमेते निष्ठुरा मुष्टिघाताः ।। मृतकवपुषि पूजा मंझनं चांधवक्त्रे । यदविबुधजनानामग्रतो धर्मवादः ॥ ६ए । तदिह विरम राजन किं वृथा नः श्रमेण । प्रगुणय गुणराशि भुंदव नोगान सुखेन ॥ इति वदति मुनीं स कितीशस्तदानीं । भ्रमर श्व निलीनः पादपंकेरुहांतः ॥ ७० ॥ कय कयनमेकं किं विलंबं विधत्से । मयि कुरु करुणाई मानसं मानशौंम॥ त्रि भुवनजनतानां बोधिदाने च यूयं । स्फुटमिदमयमूचे तं मुनि नूमिपालः ॥ १ ॥. तदनु सदसि तस्यां गाढमुत्कंठितायां । वितिभुजि नजमाने मानमुशनिषेधं ॥ अयम-॥१६॥ वसरवेदी बोधिबीजोदयार्थ । सजलजलदधीरध्वाननादं जगाद ॥ २ ॥ शृणु नृपतिलक त्वं || चारुचित्रं चरित्रं । प्रतिनवमनुबई यन्मयैवानुनूतं ॥ कृतमपरकशानिर्बोधनार्थ ततः किं ।। e EE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE LEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ यशोधर । करकिसलयबहे कंकणे दर्पणेन ।। ७३ ॥ इत्यापातकपंकशंकुशमने गंगातरंगावली । निःशं- चरित्रं | कं दुरितानि दंतुरयतो लोकस्य लोहार्गला ॥ मुक्तिधारकपाटसंपुटतटप्रस्फोटने कुंचिका । से॥१७॥ यं सर्वजनैर्यशोधरकथा स्वस्त्रैः समाकर्यतां ॥ ७ ॥ ॥ इति श्रीमाणिक्यमूरिविरचिते श्रीयशोधरचरित्रे हितीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ तृतीयः सर्गः प्रारभ्यते ॥ मयूरो नकुलो मीनः । सर्पो मेषश्च कुर्कुरः ॥ निहत्य कुर्कुटं पैष्टं । पापाज्ञजा बनूव सः ॥१॥ श्वा सर्पः शिशुमारश्च । अजामहिषकुर्कुटी ॥ निहत्य कुर्कुटं पैष्टं । पापान्माता बनूब सा ॥२॥ नवेष्वेषु परिभ्रांतौ । मातापुत्रौ विधेर्वशात् ॥ प्रहारैरेव सर्वत्र । मृतौ तौ जातु न स्वयं ॥ ३ ॥ अस्त्यतिषु विख्याता । विशालानामतः पुरी ॥ एकं विनूषणं नू मेर्यातामुज्जयिनी विपुः ॥४॥ वापीकूपसरःपूर्णा । धनधान्यसमाकुला ॥ नद्यानवनवि- ॥१७॥ बिन-त्रिकचत्वरशालिनी ॥ ५ ॥ प्राकारपरिखार्ग-प्रतोलीपरिवेष्टिता ।। नत्तुंगतोरणस्तंनहै जिनमंदिरमंडिता ॥ ६ ॥ सर्वसौख्यमयी रम्या । सर्वधर्मसमन्विता ॥ या नित्यं नूतले ना- 1 EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ चरित्रं यशोधरति । स्वर्गखंडमिवापरं ॥ ७॥ प्रतिनवनमटंकं यत्र कोटीश्वराणां । घनपवनतरंगैरंबरे लंब- मानाः ॥ मणिरणितनिनादैरन्वहं किंकिणीनां । विततमन्निजयंत्यो वैजयंत्यो जयंति ॥ ७॥ ॥१७॥ कुलक्रमागतां पाति । मघवेवामरावतीं ।। तां पुरी विक्रमी राजा । धीरधुर्यो यशोधरः॥॥ ___वंशे महति संजातो । धीरोदारो धनुर्धरः ॥ स सर्वगुणसंपूर्गो । राजा नोगपुरंदरः ॥ ॥ १० ॥ अखंघ्यशासनो दाता । गंजीरमधुराकृतिः ॥ आक्रम्य वैरिणः सर्वा-नेकचत्रं चकार सः ॥ ११ ।। कीरधारानुकारान्नि-र्भुवनं चापि सर्वतः ॥ कीर्तिनिर्धबलीचक्रे । ज्योत्स्नानि रिव चंमाः ॥ १२ ॥ ईत्यनीतिव्यमारोग-मुनिकडमरोहिताः ॥ निर्नयास्तत्र मोदंते । वरलब्धा इव प्रजाः ॥ १३ ॥ धेनवः कोरवर्षिण्यः । शाखिनश्च सदाफलाः॥ प्रवीणसलिला नद्य-स्तस्मिन् शासति मेदिनीं ॥ १४ ॥ तस्य जात्यतुरंगाणां । मनःपवनगामिनां ।। गणनैव न काप्यासी-तरंगाणामिवांबुधेः ॥ १५ ॥ श्रवंतो धीरनिर्घोषा-स्तस्यांजन गिरिप्रन्नाः॥ व्या. पयंति गजा भूमिं । गगनं तोयदा इव ॥ १६ ॥ अनुलंघ्या महाप्राणैः । पवनैरिव सर्वगैः ॥ तस्य सेनाचरैश्चक्रे । नूमिः करतलोपमा ॥ १७ ॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE B॥१७॥ Jan Education International For Personat & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ यशोधर ॥ १५ ॥ कैलासाचल मेखला परिसरे गंगातटे पावने । शृंगे हैमवते विनिकुसुमे सांदे च जातीवने ॥ गायंत्यो वनदेवताः प्रमुदिता यत्कीर्त्तिकोलाहलं । तत्र स्थानविशेषमेव न पुनर्वतिरं गाइते || १८ || शब्दरूप रसस्पर्श-गंधादीन् विषयानपि || लोकोत्तरचरित्रेषु । बुभुजे समहाभुजः ॥ १७ ॥ सोऽहमेवंविधो राजा । पुरेऽनूवं जवांतरे ॥ अवलंबेन पुण्याना - मारूढः पदवीं परां ॥ २० ॥ न जानामि दिनं रात्रि - मुदयं वास्तमेव च ॥ महैश्वर्य सुखव्यग्रः । का लं निर्गमयाम्यहं ॥ २१ ॥ संजातापूर्व संपत्ति - पुरुषार्थपरायणः || परमं सौख्यमासाद्य । देवत्वेऽपि हि निःस्पृहः ॥ २२ ॥ रमामि रमणीयांगीं । स्नेहपूर महानदीं । अमृतानामवामाकीं । पट्टदेवीं दिवानिशं ॥ २३ ॥ तदा सा रोचते मह्यं । नायका नयनावली ॥ सल्लकीव कइस्य | सरसा शौर्यशालिनः ॥ २४ ॥ तां विना न दि जीवामि । कणमेव वियोजितः ॥ परित्याज्य नदीं नीतो । मदामत्स्य इव स्थले ॥ २५ ॥ पुष्पावचायजल के लिकलाविलासैदोला धिरोदशशिवर्णन सीधुपानैः ॥ साकं तया दरिलोचनया गतो मे । कालः सुखोदधियो बहुरत्र नीतः ॥ २६ ॥ For Personal & Private Use Only चरिवं ॥ १५ ॥ Page #22 -------------------------------------------------------------------------- ________________ यशोधर | ॥२०॥ FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE । तस्यां विलासवसतौ निजवल्लन्नायां । जातो मया गुणधरस्तनयो विनीतः ॥ पुत्रोदये-चरित्रं न हृदयं मुदितं तदानू-येनोरिष्यति कुलं सकलं ममेति ॥ २७ ॥ सोऽहं सखे विततपुत्रकलत्रमित्र-व्यामोहमनहृदयो गमयामि कालं । निर्वाणवासिनमजं नगवंतमंतः । संचिंत. यामि मनसापि न वीतरागं ॥ ३॥ अन्यदा सह तया हरिणादया । कौतुकेन निषसाद गवादे ॥ मामके शिरसि सा सरसांग। । गर्नकं च कुसुमैर्विततान ॥ श्ए ॥ एकमाईपलितं मम केशं । सापसार्य पुरतो निदधे तं ॥ तं विलोक्य चकितोऽहमनूवं । धर्मदूतमिव पांडुर. वर्ण ॥ ३० ॥ ततो हृदि विरक्तोऽहं । नीतः संसारसागरात् ॥ सहसैव प्रपत्रोऽस्मि । सुप्तो छित इव स्मृति ॥ ३१ ॥ मन्ये कदापि जीवोऽयं । न सुखेन्यः पराङ्मुखः ॥ अतृप्तः पूर्वसंस्कारा-दिंधनेन्य श्वानलः॥ ३२ ॥ पुनः पुनरमी कामाः । सेव्यमाना नवा नवाः ।। तेषु । प्रवृत्तिः का नित्य-महो चर्वितचर्वणं ॥ ३३ ॥ जीवित्वा सुचिरं लोके । किमपूर्वं विलोक्यते ॥२०॥ ॥ दिवसो रजनी संध्या । वर्षा ग्रीष्मस्त एव हि ॥ ३४ ॥ हादशारमिदं चक्रं । समंतात्परि| वर्तते ॥ भ्रमंति यत्र नूतानि । स्थावराणि चराणि च ॥ ३५ ॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Personal & Private Use Only Jain Education Intematonal Page #23 -------------------------------------------------------------------------- ________________ यशोधर। EEEEEEEEEEEEEEEEE संध्यादिवारात्रिघटीसमेतं । जनायुरंतःपरिशोषणाय ॥ आदित्यचं वृषनौ बलिष्टौ । 'चरित्रं कालारघट्ट परिवर्तयेते ॥ ३६ ॥ बालस्य मातुः स्तनपानकृत्यं । यूनो वधूसंगम एव तत्वं ॥ ॥१॥ वृक्षस्य चिंता चलचित्तवृत्ने-रहो न धर्मः कण एव पुंसः ॥ ३७॥ यौवनं जलतरंगचंचलं । जीवितं जलदजालसन्निनं ॥ संगमाः कपटनाटकोपमा । हंत दुस्तरतरो नवोदधिः ॥ ३० ॥ निगृह्य केशेषु निपात्य दंतान् । बाधिर्यमाधाय विधाय चांध्यं ॥ कामान् बलादेव जरा हिनस्ति । स्वेनैव नो मुंचति पूर्वमेव ॥ ३५ ॥ अचिंतिता स्यात्परलोकयात्रा । पूर्व हि पायमतो विधेयं ॥ प्रदीप्यमाने नवने न शक्यं । कूपं समुत्पादयितुं तदैव ॥ ४० ॥ ततः परित्यज्य जवेन राज्यं । तपोवने यामि विनीतवेषः॥ अभुक्तनोगैर्जगृहे व्रतं य-त्रः पूर्वजैर्मे पलितं तु दृष्टं ॥१॥ पट्टानिषेकं तनयस्य कृत्वा । दिनत्रयानंतरमेव नूनं ॥ निकाचरः कानननूमिशायी । व्रतं चरिष्यामि विमुक्तसंगः ॥४२॥ ___समाधिलीनः समशत्रुमित्रो । निरंजनो निर्विषयो निरीहः ॥ तपस्विनां मार्गमौलमिBष्टं । मोरं महानंदमवाप्तुकामः ॥ ३ ॥ एवं मयि महाराज । तदा दीकोन्मुखे सति ।। सा || EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ यशोधर दीनवदना देवी । मामुवाच मनस्विनी ॥ ४५ ॥ हा प्राणनाथ नीतास्मि । हा हताहं तप- चरित्र | स्विनी ॥ कथमेकपदेनैव । विरक्तोऽसि नरेश्वर ॥ ४५ ॥ त्वयि सन्न्यस्तशस्त्रेऽद्य । वानप्रस्थे ॥२२॥ | महाभुज ॥ कः प्रजानामनायानां । परित्राणं करिष्यति ॥ ६ ॥ अद्याप्येष तवोत्संग-व. सो गुणधरः शिशुः । तस्मिन् नारं परित्यज्य | स्वयं किं सुखमिनसि ॥४७॥ अथवा | जवतः कस्मा-दंतरायं करोम्यहं ॥ महामोहमयैर्वाक्यैः । संसारस्यानगिन्तिः॥४॥ स त्वं साधय कार्याणिः । भुक्ता नोगाः सुर्खन्नाः ॥ कृतकृत्योऽसि राजें। वीरपुत्रवतीप्रियः॥ ___एषा पुरस्सस तेऽहं । मुक्तिमार्ग- गमिष्यतः ॥ त्वं गतिस्त्वं पतिस्त्वं च । त्वमेव जी| वितं च मे ॥ ५० ॥ दिवा नक्तं सुखे खे । नवनेऽपि वनेऽपि च ॥ स्वप्ने जागरणे वापि । चरणाः शरणं तव ॥ ५१ ॥ तामेवंवादिनीं श्रुत्वा । सुखदां सहचारिणी ॥ अवोचं शोचमानोऽई । मानिनी महिमान्वितः ॥ ५५ ॥ मा मैवं वद वामोरु । सहसा साहसं महत् ॥ ॥ २२ ॥ शिरीषसुकुमालं ते । तपः किं सहते वपुः ॥ ५३॥ शीततापातपक्लेशो । नूमिशय्या वन| स्थितिः ॥ निकाहारो गुरोराज्ञा। यावळीवममऊनं ॥ ५४ ॥ न तपः सुखसाध्यं तत् ।। #EEEEEEEEEEEEEEEEEEEEEEEEE 26€ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर खजधारासहोदरं । यथा दु:खदमत्युग्र-'मयश्वणकचर्वणं ॥ ५५ ॥ किंच वत्सो गुणधर- स्त्यक्त्वा मयि गते सति ॥ स्थाप्यते कमेकाकी । रक्षणीयस्त्वया ततः॥ ५६ ॥ देवि त्व॥२३॥E यि समावj । स्थितायां पुत्रमात्मनः ॥ निश्चितः सर्वथा नत्वा । वनवासं ब्रजाम्यहं ॥५॥ न कार्य मम राज्येन । न पुत्रेण सुखेन च ॥ अहं सहैवायास्यामि । सा पुनर्मामन्नाषत ॥ ॥ ५० ॥ प्रतिपन्नं तया देव्या । सहैव गमनं मया ॥ नरेंइसुतया तन्व्या । मानिन्या रूपरंजया ॥१॥ अत्रांतरे विषयवर्जितमानसस्य | साकं तया सुकृतकृत्यकथाकुलस्य । सारस्व. तावतरणप्रवणेन पुण्यं । वैतालिकेन पठितं दिवसावसानं ॥ ६॥ सेयं विकीर्णतिमिरावलिकेशपाशा । काकोलकूजितविलापवती दिनश्रीः ।। चारप्रवेशमुपयाति विडं बिताशा । सूरस्य तस्य परलोकमुपागतस्य ॥ ६१ ॥ तूर्ण ततः स्वयमुपेक्ष्य मुहूर्तमेकं । सायं विधाय परमेष्टिनुति सुरम्यां ॥ शय्यातले विपुलकोमलतपशायी। निशसुखेन नृपते रजनीमनैषं ॥६॥ तम्यास्तमोतमरुणोदयकालवेलां । ज्ञात्वा स्फुटं समधिगम्य ततः प्रबुद्धः ॥ श्रीवीतरागचर १ लोहचणकचर्वणमित्ययः ।। +66EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ चरित्रं यशोवर स्मरणैकचित्तः । प्रान्नातिकं विधिमुपास्य गतः सन्नायां ।। ६३ ॥ __स्वप्नं प्रवीक्षितमपुष्पफलं नु किं स्या-किं तेन वा मम मुनींपदोद्यतस्य ॥ तत्र स्थि. ॥ २५ ॥E तो मनसि यावदिति स्मरामि । तावत्समागतवती जननी मदीया ॥६५॥ बत मम न म. नोरणं विधातं । कथमपि दास्यति वत्सला हि वत्से ॥नवत विरचितो मयास्त्यपायः। स्फटमिति तामन्नि शीघ्रमुचितोऽहं ॥६५॥ सहर्षेण ततोऽवोचं । नमस्ते जन्मदायिनि ॥ 5ति प्रणम्य तामंबा-मुचितं दत्तमासनं ॥ ६६ ॥ अद्य ते विपदो यांतु । स्फुरंतु तव संपदः॥ त्वं वत्स भुवि नो वाक्यै-रक्षयत्वं सदाप्नुहि ॥ ६ ॥ चं तदाशिषः प्रांते । वार्तालापो बनूव नौ ॥ अद्य स्वप्नो मया दृष्टः । को' वत्स कुलदीपक ॥ ६ ॥ अंब मन्ये विरुोऽस्ति । हा हताशोऽथ मे विधिः॥ यथा जानामि यामाई । पाश्चात्ये चारुणोदये ।। ६ए ॥ प्रा. सादसप्तमन्नूमा-वहं सिंहासने स्थितः ॥ नवत्या पातितः प्राप्तः। प्रथमं नूतलं लुग्न् ॥ ॥ ७० ॥ ममानु नवती पूज्या । विलुठंती तथैव हि ॥ निपतंती प्रपन्नासि । प्रश्रमे तत्र १ इति मातुः प्रश्नः । #EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE २५॥ For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ यशोधर ॥ २५ ॥ नूतले ॥ ७१ ॥ तदग्रे सत्यमित्युक्त्वा । विरते मयि मौनिनि ॥ ततः किं 'जात संजातमिति पृष्टं तया पुनः ॥ ७२ ॥ अथ स्वकार्यसिद्ध्यर्थे | कृतकं जनितं मया । ततोऽहं शीघ्रमुच्छाय । मुनिवेषधरः स्थितः || १३ || श्वेतांबरधरो योगी । सशिरस्तुंमसुंमनः ॥ पुनरेव समारूढः । सप्तम स्कंधभूमिकां ॥ ७४ ॥ ततः स्वप्रमिदं देवि । दुरंतमपि दुर्जयं ॥ सत्यापयितुमिन्नामि । व्रतमादाय तादृशं ॥ ७५ ॥ सा जगाद सपूत्कारं । दत्वा वामक्रमं भुवि ॥ प्रतिस्खलंतु दुःस्वप्नं । वत्स ते गोत्र देवताः ॥ ७६ ॥ व्रतादानप्रतीकारं । दुःस्वप्नस्य त्वमिच्छसि ॥ विशेषात्तदमांगल्यं । केयं पंडितता तव ॥ ७७ ॥ प्रत्येकं सर्वजातीना - माहत्य मिथुनानि तत् ॥ हत्वाधिकालिकापीव-मत्रार्थे शांतिकं कुरु ॥ ७८ ॥ कर्णौ पिधाय मामेति । शांतं पापं मयोदितं ॥ न जीवघातमाधातुं | जैनाः स्वप्नेऽपि शिक्षिताः ॥ ८० ॥ इति सा विनिषिद्यापि । पुनराग्रहमातनोतू ॥ वरं भवतु मे मृत्यु-र्नेदं कर्म करोम्यहं ॥ ८१ ॥ हा हतास्मि ध्रुवं वत्स । यदीदं न दि १ पुत्र | 1 For Personal & Private Use Only OEEEEEE चरिवं ॥ २५ ॥ Page #28 -------------------------------------------------------------------------- ________________ यशोधर || मन्यसे ॥ पपात पादयोरंबा । ममेति करुणस्वरं ।। ७२ ॥ मया विनिहित कोपा-तस्या वि- चरित्रं नयलोपतः ॥ आत्मघाताय निस्त्रिंशं । व्याकोशं कंपकंदले ॥ ७३ !! सामंतमंत्रिवेन्याद्यै-रु. चाय तुमुलारवैः ।। बलादाछिद्य निस्त्रिंशं । दूरे विनिहितं मम ॥ G४ ।। दृष्टं ते मातृवात्सख्यं । विनीतः साधु पुत्रक ॥ इत्यादि तर्जयंतीव । सा पुनर्मामन्नापत ॥ ५ ॥ एतावदेव याचेऽहं । वत्स मे नणितं कुरु ॥ यद्यपि त्वं विरक्तोऽसि । जीवघातपराङ्मुखः ॥ ॥ . - सांप्रतं यस्य कस्यापि । दूरादाकर्ण्यते रुतं ॥ स तव्यस्त्वया देव्याः । पुरः पिष्टमयः खगः ॥॥ आग्रहादस्पदोषत्वा-त्प्रतिपन्नं मया च तत् ॥ कुकवाकोवराकस्य । दूराच्च विरुतं श्रुतं ॥ 6 ॥ जनन्या कारितः पदी । यवपिष्टमयाकृतिः ॥ दारिश्चंचुचरणो । लादारागांबुशोणितः ॥ नए ॥ आताम्रगैरिकचूमो । रक्तचंदनचर्चितः॥ सजीव इव तैर्ना वै-श्वक्षुषालोकयन्निव ॥ ए ॥ ततोऽहं मईनान्यंग-स्नानपावनविग्रहः ॥ रक्तवस्त्रपरीधानः । का-॥ २६ ॥ लिकालवनं गतः ॥ १ ॥ गंधचंदनपुष्पाद्यै-धूपदीपविलेपनैः ॥ तदा त्वमिव नक्तात्मा । | चंकीर्चितवानदं ॥ ए ॥ सपंचशब्दनिघोषं । संकल्प्य मनसा मया ॥ आकृष्टकरवालेन। FEPEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ ॥ N I यशोधर || स हतः पिष्टकुर्कुटः ॥ ए३ ॥ सा तं चंमती माता । शेषा नदणैषिणी ॥ सिकर्माख्य-चरित्रं | सूदेन । मांसपाकमपाचयत् ॥ ए४ ॥ोजनावसरे पूर्व । ताम्रचूमस्य जांगलं ॥ देवीप्रसत्तिबुद्ध्या मे । जनन्या परिवेषितं ।। एए॥ दं पिष्टमपि प्रायो। मांसकल्पनया कृतं ॥ न मया स्वीकृत तस्मा-जनन्या चाग्रहः कृतः ॥ १६ ॥ तामूचिवानहं पूज्यां । म मह्यं रोचते पलं ॥ शुक्रशोणितसनूतं । अमेध्यं मांसमुच्यते ॥ ७ ॥ किमहं गृध्रपतीव । मांसास्वादनतत्परः ॥ तदाननस्थमपि मे । वमनायामिषं भवेत् ॥ ए ॥ यम लक्ष्याम्येनं । स वै मां नयिष्यति ॥इत्याभिषस्य ल. झै-मसिनामान्वयः कृतः॥ एए ॥ इत्यादिवादिनमकारणवैरिणी मां । सा पाणिना परि. निगृह्य नृशं हसंती ॥ चिकेप वक्त्रकुहरे ककवाकुमांसं । माता ततो मनसि चंवती मुमोद ॥ १० ॥ मध्य दिनाशनविधेरनुजातपुष्टि-स्तांबूलचंदनविलेपनमाल्ययुक्तः ॥ सौवर्णदंडचखचामरवीज्यमानः । कालं कियंतमपि निर्गमयांबनूव ॥१॥ अवसरमश्र दत्वा सांध्यनादे लवेयमित्यध्याहारः। FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE #EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ यशोधर EEEEEEEEEF ॥३०॥ न पूर्ण । प्रश्रमसमययामं यामवत्या व्यतीत्य ॥ अनुचंरकरलीलादत्तहस्तावलंबः । पुनरपि चरित्र हि गतोऽहं धाम तस्याः प्रियायाः ॥ ॥ सकलकलमुदारैर्यामिकानां निनादैः । प्रतिपदम| पि दीपज्योतिरुद्योतिताशं ॥ श्रुतिसुखदमखिन्नं किन्नरीगीतनादै-रपरमिव विमानं द्योतमानं पृथिव्यां ॥ ३ ॥ वेत्रिणीजननिवेदितमार्गः । कांतयोपहितगौरवयाहं ॥ साकमेव सुखवादविधित्सु-स्तल्पन्नूमिशयनो विललास ॥ ४ ॥ तामवोचमहमायतनेत्रे । श्वो मया गुणधरस्य विधेयः ॥ पट्टबंधविधिरुन्नतिकारी । संयमः परदिने खलु नेयः ॥ ५॥ सुप्रन्नातमिदम स्तु ततो नौ । सुप्यते सपदि तावदिदानीं ॥ कृत्यमस्ति बहु कल्यदिने य-तेन शीघ्रमपि | जागरितव्यं ।। ६ ॥ तामेवमहमानाष्य । शून्यहुंकारकारिणी ॥ निदशसुमिव ज्ञात्वा । स्थितो मौनी शयानवत् ॥ ७॥ ___चिंतयनात्मकार्याणि । संयमादानवासनः ॥ न चलामि न जल्पामि । न स्पृशाम्येक ॥ २॥ मानसः ॥ ॥ मा सनिमिवानाव्य । तथा मिलितलोचनं ॥ ययावुचाय पर्यंका-सा दे. बी नयनावली ॥ ॥ वेदानीमुश्तध्वांते । निशीथे प्रस्थिता प्रिया ॥ व्रतं दुष्करमालोक्य || EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ यशोधर चरित्रं ॥२ ॥ FEEEEEGEECEEEEEEEEEEEEEEEEEEEEEEEEEEEE । मन्येऽस्याश्चकितं मनः ॥ १० ॥ प्रत्यासन्नं समुद्भूतं । संन्नाव्य विरदं मम ॥ शोकात्कदा- पि मा कार्षी-दात्मघातामयं ततः ॥ ११ ॥ इति कौकेयककरः। प्रबनो गुप्तवृत्तिना ॥ कांतामनुजगामाहं । तत्तदाकूतकौतुकी ॥१२॥ निशघूर्णितमुबाप्य । कुप्यंत कुजयामिकं ॥ सा दृष्टा चाटुवचन-स्तोषयंती नतानना ॥ १३ ॥ प्रीतोदंतं किमेतस्मै । मदर्थं कथयिष्यति ॥ इति मय्यनुमन्वाने । कुजकेन च सौच्यत ॥ १४ ॥ अरे दासि चिरेणाद्य । किमायाताति वासतः ॥ इति तचनं श्रुत्वा । मया राजन् विमर्शितं ॥ १५ ॥ अद्येति यदयं ब्रूते । तद्देवी नित्यमेति किं ॥ अर्थापत्त्यनुसारा दि । परोक्षाणां प्रतीतयः ॥ १६ ॥ हंत नोः स्त्रीचरित्राणा-मथवा विषमा गतिः ॥ अयं दासीति संबंधं । कथं पापी पुनर्जगौ ॥ १७॥ संपीड्येवाहिदंष्टाग्नि-यमजिह्वाविषांकुरान् ॥ जगजिघांसुना नार्यः । कृताः क्रूरेण वेधसा ॥ १७॥ न प्रतिष्टां न सौजन्यं । न दानं न च गौरवं ॥ न च स्वान्यहितं वामाः। पश्यंति मदनां- धलाः ॥ १५ ॥ इंउलेखेव कुटिला । संध्येव कणरागिणी ॥ निम्नगेव निम्नगति-वर्जनीया नितंबिनी ॥ २० ॥ दवदग्ध इव श्यामः । कुरूपः सेवकाधमः॥ कथं राजन्यतनयां । म FEFEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEEE m v॥ For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ यशोधर ॥३०॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEE महिषीमवमन्यते ॥ १ ॥ चरित्रं अथवायं त्वसंबई । सामान्यं वदति भ्रमात् ॥ मन्ये देवीमविज्ञाय । वक्ति सुप्तोनितो | जमः ॥ २२ ॥ स धृत्वा कबरीबंधे । तां कंबानिरताडयत् ॥ विनेयं वै नयप्रह्वा । गुरुरंतःसद यथा ॥ २३ ॥ प्रसीद परतंत्रास्मि । मंतुमेकं सहस्व मे ॥ नैवं पुनः करिष्यामि । सापीति प्रणनाम तं ॥ २५॥ नन्नयोरपि नतळपे । गाढालिंगनबंधनः॥ संजोगः सरसो जझे । कोकिलाकाकयोरिव ॥ २५ ॥ एतहीदय गृहस्वरूपमखिलं दष्टाधरेण क्रुधा ॥ निःश्वासान् सृ. जता विकृष्य जगृहे पाणौ कृपाणं मया ॥ एनं किं पुरुषाधमं प्रथमतः स्वामिद्रुहं कुजकं । किं वा इन्मि कलंकिनी नु कुलटां पापामिमां स्त्रीमिति ॥ २६ ॥ जातं पुनर्मनसि मे यदहो विरुई । कर्मेदमीदृशमनार्यमनात्मरूपं । स्त्रीघातपातकपरः परलोकमेनं । कस्मादहं तु सुकृती मलिनं करोमि ॥ ५७ ॥ पूर्व येन वितिरवतता सांमुक्ताफलौघै-नित्वा युझे रिपुग-॥ ३ ॥ जघटास्थूल कुंनस्थलानि ॥ सोऽयं शूरः समरचतुरो दा न किं लऊते मे । नारीब्जप्रमु| खशिरसि प्रेर्यमाणः कृपाणः ॥ २० ।।दा कदर्यमधमं विचेष्टितं । हा महत्वतरुकंदकंतनं ॥ EEEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education Internatione For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ चरित्र यशोधर| हा कुपात्र रतिरुग्रनिग्रहा । हा विकारनिधिरंगना भुवि ॥ २५ ॥ अनृतं साहसं माया। मूर्ख- Eत्वमंतिलोन्नता ॥ अशौचं निर्दयत्वं च । स्त्रीणां दोषाः स्वन्नावजाः ॥ ३० ॥ सप्तदोषजक॥१॥ लंकपंकिला । जन्मतोऽपि यदिवेद योषितः ॥ प्राकृते विघसनोजने जने । किंच कृत्यमिह सेवकांधमे ॥३१॥ याति ननमनयापकष्टयालाघवं गणधरः स मे सतः॥ बायया म. लिनया यतः हिते-लीबन नगवतो हिमत्विषः ॥ ३२ ॥ कानविष्यदिति विश्लशं मनो । मोहबइमवलामिमां प्रात ॥ एतदंायपरिणाममंदृिशं । नाघियास्यमधुना जडो यदि ॥ ३३ ॥ नत्ततार खलु शृंखलाद्य में । सेयमाशु निजशृंगयोगतः ॥ साधुवृत्तमहमप्यतः परं । स्नेहशून्यहृदयः सुखी स्थितः ॥ ३४॥ सुत्यजा तदजनिट मे प्रिया । संयम नियमतो जिघृक्षतः ॥ त्यज्यते हि मलिनत्वदर्शना-स्कूटघाटत्वतः कु. घाटकः ॥ ३५ ॥ एवमेव मनसा विचिंतयं-नाजगाम निजवासमंदिरं ॥ विस्मयस्तिमित ए- व तत्कणं । सांस्नैइतमसा वशीकृतः ॥ ३६॥ नदितवति वितंडे मंझले चंडधान्न-स्तिमिर १ नविष्टलोजनकर्तरि । FEE.EFFEFEFEEEEEEEE GELECE EEEEEEEEEEEE GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE १॥ Jan Education International For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ ॥३३॥ यशोधरजरकरीत्रासनाकेसरी॥ पटुपटहनिनादं बंदितिः स्तूयमानः । सह सरसिजखंडैरुत्सुको-चरित्र ऽहं प्रबुहः ॥ ३७॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे तृतीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ चतुर्थः सर्गः प्रारच्यते ॥ तस्मिन्नहनि पुत्रस्य । सर्वसनारनिर्जरं ॥ पट्टबंधमहं चक्रे । पौरजानपदान्वितः ॥ १॥ मंगलानि जगुर्नार्यो । ब्राह्मणा दपुराशिषः ॥ तुष्टुवुदिनो हृष्टा । ननृतुश्च कुशीलवाः ॥२॥ वेणुवीणामृदंगानां । मल्लरीनेरिनिर्नरः ॥ निनादः प्रतिसध्वानो । विजजूंले समंततः ॥३॥ दीनेन्यो ववृते दानं । मुक्ताः कारानिवासिनः॥ दिग्न्यः सामंतमुख्यानां । प्रानृतानि समाययुः ॥ ४ ॥ मध्याह्नसमये राजन् । शातिवर्गः समंततः॥ नोजनाय समानीतः । कृतकार्यप्रमोदतः ॥ ५ ॥ तत्र कणे स्वचित्ते सा। चिंतयामास पुंश्चली ॥ अयं प्रातर्महाराजा । सं ॥३२॥ यमी जायते ध्रुवं ॥ ६ ॥ नैनं चेदनुगामि । ततो हसति मां जनः ॥ इतश्च कुजकस्नेहः । प्राणनाशेऽपि पुस्त्यजः ॥ ७ ॥ इंतव्योऽद्य मया ध्रुवं नरपतिः किंवा इतं मेऽधुना । निर्दो SEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ FEEEEPEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE षः प्रभुरीश्वरश्च जगतां धर्माय यश्चोत्सुकः ॥ तस्यामंगलमेव ऽगतिकरं दाहास्म्यहं पापि- 'चरित्रं नी। किंतु प्रेम घनं तया च विषयाः स्वप्नेऽप्यमी उर्लन्नाः ॥ ७॥ तत्र बंधुजनन्नोजनात्परं । नोजनाय मयि संनिषेऽषि ॥ किंकरीकरतले तयार्पितं । चारु योगवटकं समागतं ॥ ७॥ एतदद्य तव देव देतवे । कांतया विरचितं मनोहरं ॥ भुज्यतामिति मदीयत्नाजने । सापि योगवटकं मुमोच तत् ॥१०॥ तत्र संति न तदा कलापिन-स्ते चकोरककवाकवोऽपि हि ॥ ये विषानमुपलक्ष्य नूभुजां । नृत्यरोदनविरावकारिणः ॥११॥ स्वादितं च नवितव्ययोगत-स्तन्मयापि वटकं विषाविलं ॥ जातशुदिरहमुन्नतासने । पत्रपूगफलपाणिरास्थितः ॥ १२ ॥ ततः प्रसरमारेने । तषिं जठरस्थितं ॥ तत्प्रयुक्तं वधाथ मे । गृहिण्या परिणीतया ॥ १३ ॥ तेन तीव्रविपाकेन । कालकूटेन सर्पिना ॥ वैरिणःसा- | यकेनेव । निन्नाः सप्तापि धातवः ॥ १४ ॥ प्रतिस्म रोमाणि | निर्मूलानि समंततः॥श-॥३३॥ रदि प्रतिपेदाने । पिवानीव कलापिनः ॥ १५ ॥ नेजिरे पतयालुत्वं । दंताः शिथिलबंधनाः ॥ प्रनातवातनिर्धूताः । कलिका श्व वीरुधां ॥ १६ ॥ श्यामीनूताः कररुहाः । स्फुटतो वि. Jan Education International For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ यशोधर ॥३४॥ 3133333333333333" 1999999999999999999999 पपीमया ॥ नष्मणा ग्रीष्मजातेन । केतकस्यांकुरा इव ॥ १७ ॥ विषज्वरजरातस्य । गात्रैः । चरित्र शमशमायितं ॥ ज्वलनिरिव निःशेषैरंतरंतरितोष्मन्निः ॥ १० ॥ मम जाड्यं गता जिह्वा । कौँ बाधिर्यमागतौ ॥ तमोनिः शीघ्रमागत्य । निगृहोते विलोचने ॥ १५ ॥ न वक्तुमाकर्णितुमीवितुं वा । शक्रोमि वांउन्नपि रुश्चेष्टः ॥ कारागृहे दत्तमहाकपाटे । बंदीकृतो हंस . वाहमालम् ॥ २०॥ निःसहः कीर्णकेशांतो । लालाविलमुखांबुजः ॥ सिंहासनानिपतितो। रविरस्तगिरेरिव ॥ १॥ हा देव किमिति भ्रांतैः । पृष्टोऽहं पारिपार्श्व गैः ॥ वाच्यमानोऽपि नावोचं । जिह्वा मे जमिता यतः॥१॥ अधिगम्य प्रवीणेन | वेत्रिणा विषवैवशं ॥ उच्चस्तरं सुःखेन । प्रणीता जनघोषणा ॥ २३ ॥ हा हा नो धावत कि । कुमारा मान्यसेवकाः ॥ वैद्यमांत्रिकसिमद्या । महाराजा विषादितः ॥ २४ ॥ मणिमंत्रौषधादीना-मिदानी समयो दि वः ॥ त्वरितं मालवेऽस्य । ॥ ३॥ विषमेतन्निगृह्यतां ॥ २५ ॥ हा इता हा इताः स्मेति । प्रस्खलनिः समागतैः ॥ नत्तालतुमुलैः सर्वै-मैन्यायैः परिवेष्टितः॥ २६ ॥ विषम निषजामेत-दाह्वानमिति शंकिता ॥ स्खलं. EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ यशोधरती सस्तवस्त्राता। देवी सत्वरमाययौ ॥ २७ ॥ ताडयंती निजं वक्षः। पाणियां श्लथकुंत- चरित्रं | ला ॥ सा दीनवदना देवी । निपपात ममोपरि ॥ २० ॥ विकीर्य केशान् वदनांतराले । वि-E ॥ ३५ ॥ लग्य कंठे कृतकं रुदंती ॥ गूढं गांगुष्टमियं ददौ मे । केनापि नालक्ष्यत किं करोमि ॥णा तेन कंग्रहेणाहं । किंचिदन्यदनीदृशं ॥ अनाख्येयमनादेय-मन्वनूवं व्ययांतरं ॥ ३० ॥ श्रा ध्यानपरो दुःखी । क्रोधांधो मोहविह्वलः॥ ततोऽहमपरित्राणैः । प्राणैर्मुक्तः परं चिरात् ॥ ।। ३१ ॥ सा वासना स संतोषः। सा बुद्धिः स मनोरथः ॥ सर्वमेव वृथा जातं । महिषीवलिंगतं यथा ॥ ३॥ विपाकादंतरायस्य । उर्जयस्य हि कर्मणः ॥ त एव नहि मे राजन् । व्यतीता दिवसास्त्रयः ॥ ३३ ॥ तत्तादृशप्रतीकारा-दुःस्वप्नं फलितं मम ॥ घृतैः सिक्तो ज्वलत्येव । न वह्निरुदकैर्यतः ॥ ३४ ॥ तदा चश्मती माता । विपन्नं वीक्ष्य मा सुतं ॥ अगोचरचरित्रेण । नि- ॥ ३५ ॥ रुझा शोकशंकुना ॥ ३५ ॥ अलब्धनिर्गमः शोक-स्तस्या वदो बिन्नेद सः ॥ निर्नरो बीज7 संजारः । सुपक्वमिव दाडिमं ॥ ३६ ॥ वीक्ष्यदेव स्थितं चक्षु-र्वक्षस्येव करः स्थितः ॥ 3 FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ यशोधर ॥ ३६ ॥ र्ध्वस्थितैव सा प्राणै-रनिर्वाणैरमुच्यत ॥ ३७ ॥ सा च चंश्मती माता । स चैवादं यशोधरः ॥ तिर्यग्योनिमगातां हौ । दत्वा पिष्टमयं खगं ||३८|| जरायुजेषु सा जाता । संजातश्वांमजेष्वहं ॥ कर्तुः कारयितुर्वापि । विपाकस्तुल्य एव हि ॥ ३९ ॥ स्वयं मजति दुःशीलो | मकयत्यपरानपि ॥ तरणार्थं समारूढा । यथा लोहमयी तरी ॥ ४० ॥ हिमाचलसमासन्न - पुलिंदगिरिकानने || बर्दिया नदरे जातो । गर्भत्वेन तदास्म्यहं ॥ ४१ ॥ तस्या गत्वमापन्न | वर्त्तलांडकसंस्थितिः ॥ कुकूलानलकल्पेन । पक्कोऽहं जठराग्निना ॥ ४२ ॥ कूजंत्या गगनं यांत्याः । पतंत्या भुवि चान्यतः ॥ तस्या गर्भस्थितो राजन् । समुद्रातैरहं कतः ॥ ४३ ॥ जातः काले मयूरोऽहं । नीलकंठः शिखाधरः ॥ तातियुक्तमाचारं । संस्कारैरेव शिक्षितः ॥ ४४ ॥ बालस्यैव दता माता । व्याधपुत्रेण पापिना ॥ अजातपक्ष एवाहं | गृहीतो विरसं रसन ॥ ४५ ॥ सक्तुप्रस्थेन विक्रीतो । नंदावाटकवासिनः ॥ आरक्षकवरस्याहं । दीनः परवशं गतः ॥ ॥ ४६ ॥ अवकरनिकरांतस्तत्तदादारपुष्टे - र्वपुरुपचितमासीत्पातकैः पोष्यमाणं ॥ विविधम For Personal & Private Use Only चरित्रं ॥ ३६ ॥ Page #39 -------------------------------------------------------------------------- ________________ यशोधर शिमरीचिरम्यवृंदानुकारी । समजनि रमणीयो निर्जरः पिवतारः॥ ७ ॥ निपुणो नाट्य | चरित्रं विद्यायां । दर्शनीयो मृउस्वरः ॥ दृष्टस्तलवरेणाहं । तदा विश्रब्धचेतसा ॥ ४० ॥ प्रेषितः ॥३७॥ प्रान्तीकृत्य । विशालां वीर्यशालिनः ॥ राझो गुणधरस्यैव । प्राक्तनस्यांगजन्मनः ॥ ए॥ सापि चश्मती माता । शुनीगर्नत्वमागता ॥ करहाटकदेशस्य । पुरे धान्यपुरान्निधे ॥५॥ संजातः सरमापत्रो। वक्रपञ्चः शोदरः॥ श्यामवर्णः खरनखो। जवनः पवनादपि ॥५॥ स तनगरनाथेन । महोपायनबुदिना ॥ तस्यैवातिनाथस्य । नृपतेः प्रैषि मंडलः ॥ ५ ॥ समकालं समायाता-विमावुज्जयिनी पुरीं ॥ प्रविष्टौ तस्य नून -रास्थानीमधितस्थुषः ॥ ।। ५३ ॥ स वीक्ष्य तौ शिखिश्वानौ । मुमुदे मालवेश्वरः । नत्फुल्ललोचनांनोजः । पौढरोमांचकंचुकः ॥ ५४॥ चित्तं चरति सामर्थ्या-त्पिहितेष्वपि वस्तुषु ॥ पयोदांतरितेऽपींदौ । नंदति कुमुदाकराः ॥ ३ ॥ ॥ ५५ ॥ आवां यान्यामुपानीतौ । तयोः पुरुषयोपः ॥ उकूलकांचनादीनि । स ददौ पारितोषिकं ॥ ५६ ॥ आवयोः कंठकादीनि । नूषणानि व्यधापयत् ॥ न च कणमपि मापः । BEHEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEFEEEEE FEE Jan Education International For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ यशोधर ॥३ ॥ FEEEE PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE । कुरुते दृक्पथावहिः ॥ ५७ ॥ अकांडमृत्युनामानं । राजा स्वमंत्रिणप्रति ॥ शुश्रूषार्थ ददौ चरित्रं शिदां । तस्यार्थे जननीशुनः॥ ५ ॥ मां शाकुनिकमुद्दिश्य । पालनाय समार्पयत् ॥ ग्रासवासाधिकं चक्रे । तयोः समधिकं नृपः ।। एए । एवमावामुन्नौ तत्र । मातृपुत्रौ नवांतरे ॥ पाल्यमानौ क्रमेण स्व-स्वगृहं पुनरागतौ ॥३१॥ इति विचरति काले कौतुकादन्यदादं । विविधगतिविशेषैरंतरं गाहमामः ॥ धवसगृहविटंके रत्ननिर्मूहिकायां । कथमहमधिरूढः प. कयुग्मं धुनानः ॥ ६ ॥ अहमनुगुणवीणं मंजुमंजीरनीवी-मणितरणितगर्ने तत्र चांतःपुरीणां ॥ सजलजलदधीरं नाट्यशालासमुद्धं । गुरुमुरजनिनादं मंश्माकर्ण्य हृष्टः ॥ ६३ ।। - तस्ततो विचरता । गवादविवरांतरे ॥ वीक्षिता चित्रशालायां । सा देवी नयनावली ॥धा भुज्यमाना वरेणेव । तेन कुजेन पापिना ॥ प्रस्वेदककीर्णांगी। श्वसंती लुलितालका ॥ ॥६५॥ तां वीक्ष्य चकितोऽनूवं । क्वापि दृष्टाविमाविति ।। जन्मस्मरणमापनः । कोपेना-॥३०॥ हमधिष्टितः॥६६॥ अन्युछितस्तदनु हंतुमहं तरस्वी । चंचुप्रहारनखताडनपघातैः ॥ व्याक्रोशकूजितपरस्तरसानिषंगा-दंगाधिकप्रसरशौर्यरसप्रसंगः ॥ ६ ॥ FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ यशोधर EEEEEEEEEEEEEEEEEEEEEEEE अथ कथमपि तान्यामंतरायं वितन्वन् । रतिविगलितबंधैस्ताडितो मंडनौधैः ॥ विकल-चरित्रं करणकोशः श्वाससंरुकंठः । सपदि निपतितोऽहं हर्म्यपर्यंतनागात् ॥ ६० ॥ लुग्न सोपानमार्गेण । संप्राप्तः प्रश्रमां भुवं ।। स्वयं क्रीडति यत्राकैः । सुखी गुणधरो नृपः ॥ ६॥ ॥ मम चानुपदं देव्या-श्वेटीनां तुमुलोऽनवत् ॥ हा हा बत वराकोऽयं । गृह्यतां गृह्यतामिति ॥ ॥ ७० ॥ निन्नाथै तचः श्रुत्वा । तत्रस्थेन महौजसा ॥ तेन मातृशुनेनाहं । गृहीतः कंठकंदले ॥ १ ॥ स्वामिन्नता च शूरा च । दिष्टकार्येषु सोधमा । प्रकृत्या सारमेयानां । जातिः पातकिनी यतः ॥ ७२ ॥ धृतोऽविश्रांतदंतेन । हक्कारावपरैर्ज नैः ॥ त्याग्यमानोऽपि नात्याहं । तेनाहं जननीशुना ॥ ३३ ॥ स हतो मोचनाN मे । क्रुश्त्वादविमुकता ॥ कांचनेनारपट्टेन । सारमेयो महीभुजा ॥ ४ ॥ मुक्तोऽहं तेन निश्चेष्टो । मुखेन रुधिरं वमन् ॥ स च विभ्रांतनयनो । विकलः पतितो भुवि ॥ ५ ॥ एवं हावपि तौ तत्र । मातृपुत्रौ नवां-॥३॥ तरे ॥ अन्यावस्थां गतौ वीक्ष्य । प्रोचे गुणधरः सुतः ॥ ७६ ॥ दा मयूर मनोऽनीष्ट । हा प्राणप्रिय ममल ॥ ममैष युवयोम॑त्युः । पित्रोरिव सुदुःसहः ॥ ७ ॥ निनादोऽद्य मृदंगानां । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ 99999930003099999990 यशोधर । पर्जन्यस्येव गर्जितं ॥ निर्विनोदमिवान्नाति । हा विना त्वा मयूर मे ॥ ७ ॥ चरिवं | हा हता मृगयादीनां । दशा मंडलमंडन ॥ शूकराकृष्टिमंत्रेव । परलोकं गते त्वयि ॥ ॥ MEnा स्वस्ति वामनगीनूतौ । नवंती दंत यास्यतः॥ एकाकिनं परित्यज्य । मामकारणबांध वौ ॥ ७० ॥ नो नो पुरोहितामात्याः । संस्कारः शीघ्रमेव च ॥ चंकनागुरुकर्पूरैः । पित्रोरि. | व विधीयतां ॥ १ ॥ दीयतामेतयोरर्थे । दानं दुर्गतिनाशनं ॥ यथा पुरा नरेश्स्य । जनन्याश्व कृते कृतं ॥ ॥ इतीदं तचः श्रुत्वा । चित्ते विमृशवानहं ॥ अहो गुणधरोऽप्यावां । ब्रूते पित्रोरिवेति यत् ॥ ३ ॥ अयं किल महादानं । दत्ते नौ श्रेयसे सुतः ॥ अहं भ्रमामि तिर्यक्षु । लक्ष्यमाणः श्वान्तः पुनः ॥ ४ ॥ नोपतिष्टति मे किंचि-त्पुत्रेण प्रतिपादितं ॥ न सा मनुष्यन्नाषा मे । ब्रवीमि स्वहितं यया ॥ ५ ॥ इत्येवमेव मम चिंतयतः सदैन्यं । प्राणैरमुच्यत वपुर्गुरुवेदनातैः ॥ नइंडचमरुचिमंड- ॥ ४॥ लदादनीतैः । शीतैरिव तितितलं सकलं निदाघे ॥ ॥ इत्येतत्प्रचलाकिमंडलमयव्यापार# नाराकुलं । प्रोक्तं ते प्रश्रमं नवांतरमिदं हिंसाप्रसादीकृतं ॥ संसारार्णवनाटके निरवधौ वारं ! EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE , HEHEHEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ चरित्र र परित्राम्यतां । जीवानां निजकर्मनिर्विदधिरे नानाविधा नूमयः ॥ ७॥ __ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे चतुर्थः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥अथ पंचमः सर्गः प्रारभ्यते ॥ अनाकर्णय राजें। हितीयं मे नवांतरं ॥ श्रूयमाणमपि प्रायः । कातराणां नयंकर ॥ १ ॥ ततोऽहं केकिनः काया-दुःश्तो नरकादिव ॥ यत्रोत्पन्नः स्वनिर्माणै-स्तदाकर्णितुमईसि ॥२॥ सुवेलशैलराजस्य । पश्चिमेनातिदारुणं ॥ विद्यते प्रवेशाख्यं । काननं क्रूरचेष्टितं ॥ ३ ॥ गृध्रगोमायुसंकीर्ण । पांडुरौषरन्नूमिकं !! विष्वग्दावानलज्वाला-धूमधूम्रांधकारितं ॥४॥ करीरखदिरांकुख-शाकशाखोटकादिन्तिः ॥ बब्बूलशाल्मलीप्रायै-वैध्यवृतैः स. माकुलं ॥ ५ ॥ कंटकप्रकरैः पूर्ण । वजांकुरमहाबलैः ॥ आरालतरतीक्ष्णा-यमस्य रदनैरिव ॥ ६ ॥ सर्पगोणसगोधानि-रदिशार्दूलवानरैः ॥ उष्टसत्वैः कृतस्थानं । उर्जनस्येव मा- H॥ नसं ॥ ७ ॥ शबरस्त्रीगजव्याघ्र-शिवाकौशिकसेवितं ।। सपनसर्पमार्जार-मलौकिकविचेष्टितं Enा तस्मिन् तादृशि उर्दी ते । प्रवेशानिधे वने ॥ स जातोगर्ननावेन । भुजगारिवधूदरे | EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE १॥ Jain Education Internatonal For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ यशोधर चरित्रं ॥ ३ ॥ FEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ ॥ कुंजीपाकप्रतीकार-गानलमयोष्मन्निः ॥ अप्राप्तकाल एवाहं । प्रसूतो नकुलः क- शः ॥ १० ॥ नकुल्या नाकुलीनाया । दीनायाः सूतिकर्मणा ॥ अश्रांतक्षुधया कीणं । कोरं नीरं मराविव ॥ ११ ॥ पशूनां जीवनोपाया । वृत्तिाय्या व्यधायि या ॥ प्रतिकूलेन देवेन। हृता साऽस्यापि पापिनः ॥ १२ ॥ सोऽहमुग्रबुभुकानः । खादनार्थ परिभ्रमन् ॥ नूमिस्थान जग्धुमारब्धः । स्थलशृंगाटकंटकान् ॥ १३ ॥ तहिधाहारसारण । पुष्टं मे पातकैर्वपुः ॥ शंकुकर्णस्य धूम्रस्य । नखिनः कीरवैरिणः ॥ १४ ॥ ३तश्च तत्रैव वने। उप्रवेशे स तादृशे ॥ लब्धजन्मा जनीश्वापि । मृत्वाहिरुदपद्यत ॥ १५ ॥ चटुलयमलजिह्वः स्फारगुंजारुणाको । व्रमरकुलविनीतः कालपाशप्रकाशः ॥ विपुलतरफणावानायतस्वासदंमः । कुटिलगतिरहीं: कुंमलानीमनोगः ॥ १६ ॥ अन्यदा स मया दृष्टः । प्राणयात्रां वितन्वता ॥ कनक्षणसापेक्षः । सर्पो गिरिनदीतटे ॥ १७ ॥ कर्मणः परिणामेन । मया कोपांधचेतसा ।। अविमृष्टपरीपाकं । पुढे स जगृहे फणी ॥ १७ ॥ तेन शीघ्रं परावृत्य । ज्वलनयनतारकं ॥ नोगिना तीक्ष्णदंग । दष्टोऽहं निष्ठुरे मुखे ॥ १ ॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE B॥४ ॥ Jain Education Internatonal For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ यशोधर ॥ ४३ ॥ छापि प्रतिपन्नौ स्तः । परस्पर निबईणं || दंतादेति महोत्पातै - रपसृत्यापसृत्य च ॥ ॥ २० ॥ एवं तयोः प्रहरतोः स्फुरितावलेप - व्याक्षेपवेपथुविशेषजुवोरकस्मात् ॥ आगत्य कोSपि वनमध्य विहारकारी । मामग्रहीद् डुतमदृष्टचरस्तरक्षुः ॥ २१ ॥ चिरचिरिति चर्म दलयन् । धमनीरपकर्षयन् त्रटनटिति ॥ कटकटिति खंडितास्थि - घुडघुडितिनिपीतरुधिरजरः ||२२|| स तथा स्वादितुं लग्नो । जक्ष्यमाणं च वीक्ष्य मां ॥ जीतेनेव यथा त्यक्तं । जीवेनाशु कलेवरं ।। २३ ।। सोऽपि प्रचंडभुजगः । कणादेव व्यपद्यत || प्रहारजर्जरतनु-विलुठन्नवनीतले ॥ २४ ॥ यत्कर्म निर्मितं येन । तत्तस्यैवोपतिष्टति । न ह्यन्यस्यातिभुक्तेन । परस्य घ्रातसंज्जवः ॥ २५ ॥ मां नीलकंठवपुषं प्रहरन्नृपेण । व्यापादितो गतनवे यदि सारमेयः ॥ तं सर्परूपिणमदं प्रहरन्नकाले । निःशेषितोऽस्मि नकुलोऽपि तरक्षुणा तत् ॥ २६ ॥ इदं त्वया भूप जवांतरं । श्रुतं द्वितीयं नकुलोरगीयं ॥ विचित्रकर्मोदयसूत्रधार - प्रणीतरूपच्यनाट्यरौषं ॥ २७ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे पंचमः सर्गः समाप्तः ॥ श्रीरस्तु For Personal & Private Use Only चरिवं ॥ ४३ ॥ Page #46 -------------------------------------------------------------------------- ________________ यशोधरा ॥ अथ षष्टः सर्गः प्रारभ्यते ॥ चरित्रं तृतीयजन्मसमर्दै । जातो जलचरेष्वदं ॥ न स्थलं न जलं वापि । दूरे किमपि कर्म॥४॥E णां ॥१॥ अस्त्यवंतीपरिसरे । सिप्रा नाम महानदी ॥ सरसा स्निग्धगंजीरा । प्रेयसी प. श्चिमोदधेः ॥ २॥ आवर्तनानिसुनगा । तीरोन्नतनितंबन्नृत् ॥ विततोडुपरामालि-विकासिकमलानना ॥ ३॥ नटतीव चंचलतरंगकरैः। स्मयतीव फेनपटलप्रकरैः ॥ परिपश्यतीव शफरस्फुरितै-रनुजल्पतीव सलिलध्वनितैः ॥ ४ ॥ कलहंससारसविराववती। शुचिशीतलोदकसुतृप्तजना | धनपत्रवेतसवनस्थगिता । शुचिवालुकानिचयतल्पतला ॥ ५ ॥ अवमग्रमालववधूजघन-स्तनघातशांतजलवेणिजवा॥अपनीतचंदनविलेपनकै-र्धवलीकृता सुरनदीव नता ॥ ६ ॥ तस्यामहं समुत्पन्नः। शफरीकुक्षिसंपुटे ॥ शोच्यं रोहितमत्स्यत्वं । कर्मनिः प्रतिपादितः ॥ ७ ॥ अंडजो जलगः पापी । स्वजातिपिशिताशनः ॥ शुझरोहितमत्स्य- E॥ ४॥ त्व-सहितः कामलंपटः ॥ ॥ इतस्ततो गतिवेदैर्गाहमानो नदीमिमां ॥ पश्यतां नयनानां च । खदिरस्तंनविभ्रमं ॥ ए॥ अहमेवंविधस्तस्यां । सिप्रायां शफरोन्नवः ॥ लुप्तजन्मां EEEEEEEEEEEEEEEEEEEEEE FEEEEPEEEEEEEEEEEEEEEEE EEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ यशोधर ॥४५॥ FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE तरस्तत्र । तन्मयत्वेन मोदितः ॥ १० ॥ तत्रैव च महानद्यां । सहस्रशततंतुवान् ॥ स मृ- चरित्रं त्वा जननीसर्पः । शिशुमारो महानभूत् ॥ ११॥ पापिना तेन दृष्टोऽहं । शफरो रोहितानिधः॥ वितत्य तंतुसंतान-रवबश्च सर्वतः ॥ १२॥ तत्रैवावसरे प्राप्ता-स्तस्या देव्या मदोताः ॥ दास्यश्चटुलगामिन्यो । मऊनाथ नदीतटे ॥१३॥ तासामेका मदोत्सेका । चिलातीनामचंचला ॥ प्रथमं प्रददौ ऊंपां । चेटी विगलितांबरा ॥ १४ ॥ ____ जवाऊग्राह स ग्राहः । कोपाटोपारुणेक्षणः ॥ चेटी मनोनवपेटीं । विमुच्य मां विमूढधीः ॥ १५ ॥ हा गृहीता गृहीतास्मि । जना धावत धावत ॥ इत्याराटि वितन्वाना । वि. धृतासन्नपौरुषैः ॥ १६ ॥ धीवरैर्निहितं जालं । सर्वतोऽपि हि गर्वितैः॥ आकृष्टः सरितस्तीरे । स ग्राहः प्रौढविग्रहः ॥ १७ ॥ मारितोऽन्निनवैर्मा रैः । कुगरलकुटादिन्तिः ॥ लेष्टुघात विवेद-शिरःशूलाधिरोपणैः॥ १७ ॥ अहं तिष्टामि तत्रैव । जितकासी नदीतटे । जंबालजा-॥ ५॥ लमनांगः । पढ्यंक श्व संस्थितः ॥ १५ ॥ कियत्यपि गते काले । कैवतः पापवृत्तिन्निः ॥ जीवग्राहं गृहीतोऽहं । क्षिप्तजाले लांतरे ॥ २० ॥ महामत्स्य इति प्रीतैः । समुत्पन्नप्रयो- || FE FEFFEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internations For Personal & Private Use Only www.janelibrary.org Page #48 -------------------------------------------------------------------------- ________________ यशोधर चरिवं १६॥ EEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEE जनैः ॥ राझो गुणधरस्यैव । कैवतैः प्रातृतीकृतः ॥ १॥ नवाच स महीपाल-स्तां देवीं न यनावलीं ॥ आदेशवर्ती विनयी । विवेकी विक्रमी च सः ॥ २२ ॥ नद्दिश्य तातमार्य च । ब्राह्मणेन्योंब सादरं ॥ अस्य रोहितमत्स्यस्य । पुन्नागः प्रदीयतां ॥ २३ ॥ शेषं नः कल्पवर्ताय । सत्वरं पच्यतामिति ॥ एवं वत्स करिष्यामि । सा पुनस्तमन्नाषत ॥ ५ ॥ ____ततो देवीसमादेशा-दासीवर्गः समुत्सुकः ॥ पुवं चिच्छेद मेदस्ति । प्रेरितो दुरितैर्मम ॥ २५ ॥ कणाच पचितः सूदै-दिगुसैंधवलेपतः॥ हरिज्ञवारिसंसिक्तो। जीरककोदर्चितः ॥ २६ ॥ ' हैयंगवीनपूर्णायां । कटाह्यां परिपाचितः ॥ नरकप्रस्तरप्रायं । दारुणं सुखमुह. न् ॥ २७॥ तथापि न महाकायः । परित्यक्तो ममात्मना ॥ उटैनिगमितेनेव । साहीकर्तुं स्वकर्मतिः ॥ २०॥ अवैमि च तथा पक्कं । बित्वा बित्वा प्रमोदनाक् ॥ पुत्रः खादति मे मांसं । हाऽहं दैव इतस्त्वया ॥ २ए ॥ श्रेयसे यस्य दत्तोऽहं । सोऽहमेवास्य यत्पिता ॥ अ- हो वत महत्कष्टं । दुरंताः कर्मकेल यः॥ ३० ॥ इत्यानध्यानलीनोऽहं । धर्मध्यानपराङ्मुखः १ नवनीतनृतायां । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥४६॥ Jan Education International For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर ॥ विपनो यत्र संनूत-स्ताकर्णय तन्नृप ॥ ३१ ॥ या पूर्वनवमाता मे । शिशुमारत्वमा- B गता ॥ स्पाईमानैर्विनिहता । कैवतैः क्रूरकर्मतिः ॥ ३ ॥ ॥४७॥ _सा विशालासमासन्न-ग्रामे राजन्ननूदजा ॥ एडकत्वेन तगर्ने । कर्मन्निः प्रतिपादितः ॥३३॥ मेषः समन्नवं शंगी। शोणदृष्टिस्तुणाशनः ॥ सप्तबदचदश्रोतः। स्मश्रुवान् गजदस्वरः ॥ ३४ ॥ यौवने विषयाकांक्षी। तामेव निजमातरं ॥ संन्नोगार्थ समारूढो । दृष्टो यूथाधिपेन सः ॥ ३५ ॥ तेन यूप्राधिनाथेन । सानिमानेन पापिना ॥ विनिनो मर्मसंस्थाने । विपन्नः सुरतक्लमात् ॥ २६ ॥ सोऽहं तस्यां पुनर्जातः । स्ववीर्येणैव कर्मतः ॥ एवं उर्गतिदग्धानां । तिरश्चां कश्चिनवः ॥ ३७॥ यदि माताऽनवत्कांता । कांता माता तथा पुनः॥ यथा च न पिता कश्चि-पिता स्वयमेव हि ॥ ३० ॥ सोऽहं स्वयंनूरुदरे । तस्यास्तिष्टामि पुष्टिमान् ॥ अन्नवर्ननारेण । सा मंद परिसर्पिणी ॥ ३५ ॥ तां कदापि मृगयाविनिवृत्तो। वंध्यकाननविहारविषमः ॥ कुंडलीकृतशरासनमः । 'पत्रिणा गुणधरो निजघान ॥ ४० ॥ .. १ शरेण । GEREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ ॥ Jan Education International For Personal & Private Use Only www.sinelibrary.org Page #50 -------------------------------------------------------------------------- ________________ यशोधर ॥ ४८ ॥ सातैरेव पदैः पपात पृथिवीं सिद्धात्मकार्यो नृप - स्तत्रागत्य जनैर्व्यदारयदजामापन्नसत्वेति तां चरित्रं ॥ प्राप्तोऽहं परिवर्धितः परिजनैः स्तन्यैस्तदन्यैः पशुः । कौमार्य समवाप्य पीवरतनु - स्तिष्टामि राजौकसि ॥ ४१ ॥ योनिसंज्ञवो नाना । मेषो मदविगंधवान् ॥ करिकुंनस्थल स्थूल-गुद संस्थान मंथरः ॥ ॥ ४२ ॥ अत्रांतरे गुणधरो निजपूर्वजार्थं । पूजाविधिं विहितवान् कुलदेवताभ्यः ॥ व्यापापंचदशकातर मांसपिंडैः । कंठामिषं च परिपाचितमृत्विगर्थे ॥ ४३ ॥ नीतो महानसमदं गृहसूपकारै-बिष्टधान्यपरिपाक विशुद्धिहेतोः ॥ घ्रातपूर्वमश्र तत्र मया समग्रं । भुक्तं द्विजातिनिरयाचमनं विती ॥ ४४ ॥ मेध्यं मुखं हि मेत्राला -मिति वेदविदो विदुः !! अतस्तदा मदाघ्रातं । भुक्तं सर्वे द्विजन्मनिः ॥ ४५ ॥ नहितास्ते द्विजन्मानः । संस्थिताः पकपंक्तिनिः ॥ संप्राप्तस्तान्नमस्कर्त्तुं । आशीर्वादोत्सुको नृपः ॥ ४६ ॥ विशेषकृतसंस्कारै-र्युक्तमंतःपुरैः पुरः ॥ तं वीक्ष्य मे महाराज । जातं मोहाकुलं मनः ॥ ४७ ॥ जन्म स्मृतं मया १ पुरोहितार्थ । For Personal & Private Use Only ॥ ४८ ॥ Page #51 -------------------------------------------------------------------------- ________________ यशोधर ॥ ४‍ ॥ पूर्वं । वृत्तांतोऽप्यखिलः स्मृतः ॥ विस्मयस्तब्धकंठेन । दृष्टं राजकुलं निजं ॥ ४८ ॥ प्रातशिरसमेनं नूपतिं भूमिदेवान् । प्रति निगदितवंतं चैवमाकर्णयामि ॥ उपनयतु पितुर्मे पंतिरेषा द्विजाना-मियमपि मम मातुर्गोत्रदेव्यास्तथेयं ॥ ४५ ॥ इति वदति नरेंदे वामवैरुक्तमेवं । जय जय नरनाथ स्वस्ति तुभ्यं सदास्तु ॥ द्विजवपुरवतीर्य स्वैरमास्वाद्य पिंमं । ध्रुवमिद पितरस्ते चंश्लोकं प्रयांतु ॥ ५० ॥ सर्वमित्यादिकं श्रुत्वा । मया चित्ते विज्ञावितं ॥ हा दंत मंदजाग्योऽहं । दा दताशोऽस्मि सर्वथा ॥ ५१ ॥ पुत्रो गुणधरो राजा । मह्यमेवं प्रयच्छति ॥ सोऽहमेवमपि प्रायः । पापी दौर्गत्यदोषतः ||२२|| हा पुत्र जवता दत्तं । न मनागप्यवाप्यते ॥ चातकेनेव सलिलं । नदीनां प्रचुरं शुचि ||३|| एते सर्वे द्विजन्मनः । पितृलोकं नयंतु मां ॥ श्रदं तु कर्मनिः कैश्वि- मेषीभूय समागतः ॥ ५४ ॥ श्रमी निजितैः सर्वैः । सर्वान्नीनैः पिचंमिलैः ॥ स्वर्गमार्गमदं प्राप्त - स्तिर्यग्नावे भ्रमामि तु ॥ ५५ ॥ स त्रिःप्रदक्षिणीकृत्य । दत्वा कांचनदक्षिणां ॥ विससर्ज घराधीशः । प्रणम्य द्विजसत्तमान् || ६ || राज्यं मे राजवर्गो मे । हस्त्यश्वा मे गृहाणि मे । एते मे For Personal & Private Use Only चरितं '॥ ४९॥ Page #52 -------------------------------------------------------------------------- ________________ यशोधर ॥ ५० ॥ वोऽस्मि । इंत वेत्ति न कोऽपि मां ॥ ५७ ॥ जोजनावसरे देव्यः । सर्वास्तत्र समाययुः ॥ मछियोगकुशैरंगै-रप्राप्तपरसंगमाः ॥ ५८ ॥ ताः प्राग्भवप्रियाः सर्वा । मयापन्नेन वी - हिताः ॥ तदा प्राघूर्णकेनेव । मया राजन् विमर्षितं ॥ एए ॥ यास्य माता महीन-म प्राणापहारिणी || अहो सात्र कथं नैव । दृश्यते नयनावली ॥ ६० ॥ एवंविधेषु कार्येषु । पुत्रस्य च महोत्सवे ॥ नद्यमो हि महांस्तस्याः । प्रमादो धर्मकर्म[ || ६ || तदार्त्ता वा मृता वास्तु । इयोरेकं हि तिष्ठति ॥ कथं प्रियं सुतं नूनं । संज्ञावतान् ॥ ६२ ॥ श्राः ज्ञातमथवा तस्याः । कुजकं प्राणवल्लनं ॥ श्रापृछंत्याः प्रयत्नेन । कालक्षेपो जवत्ययं ॥ ६३ ॥ कणादायास्यति सात्र । निश्चितं नयनावली ॥ इवं मयि ध्यानपरे । चेटीयां जल्पितं मिथः ॥ ६४ ॥ दले सुंदरि किं ताव-घोऽयं राजशासनात् ॥ कासरा वासरेऽद्यैव । निहता विहिता बलिः ॥ ६५ ॥ तत्कोऽयमपरस्तीव्रो । दुर्गंधो राजवेश्मनि ॥ किं नु सद्यो गतासूनां । पूतिरेवं प्रवर्त्तते || ६६ || प्रेममंजुषिके नैष । महिषाणां परस्य वा ॥ नन्वेष नयनावल्या | देव्या दुर्गंध मारुतः ॥ ६७ ॥ यत्तत्तस्याः किमपि सततं म For Personal & Private Use Only चरित्रं 1110 11 Page #53 -------------------------------------------------------------------------- ________________ यशोधर ॥ ५१ ॥ त्स्यपुवोदराणा-मत्याहारैः पललविवशाद् झगजीर्णे विजीलें ॥ कुष्टं पुष्टं वपुषि निखिले तस्य दुर्ग सिंधुः । पूतिस्फातिव्यतिकरमयो गाइते रम्यदर्म्यं ॥ ६८ ॥ मैवं वद प्रियसखि बलाशनेन । प्रादुर्बभूव यदजीर्णनवप्रसूतं || पाषाणक्षणवशादपि कोऽपि तस्याः । कृत्याः स्वसुर्भवति नैव यतो विकारः ॥ ६९ ॥ तत्तादृगुत्तम नरेंविप्रयोग - प्रत्यक्ष पापपरिपाकमिमं नु विधि ॥ अत्युग्रयोः सुकृतदुः कृतयोरकस्मा - दत्रैव जन्मनि फलं समवाप्यते यत् ॥ ७० ॥ प्राणप्रिये बलिनि धर्मधनेऽनुरक्ते । लोकेश्वरे च सरलमकृतौ नृपें || दुष्टा कुकर्म यददृष्टमियं चकार । तत्काचिदाचरति यापि नवेत्तिरश्च ॥ ७१ ॥ एवं हरिण्यपि हि पाति बकं बलाका । कोकं विना न हि पिबत्युदकं रथांगी ॥ नारी नरं तु विनिति बतेदृशी हा । एवंविधान्नृभवतः पशवो वरं ते ॥ ७२ ॥ एतावदपि हि स्वल्प - मेतस्याः कृतकर्मणः ।। खदिवा नरके पातो । मृताया हि नविव्यति ॥ ७३ ॥ तत्किमेतेन सानंदं । परनिंदारसेन वा ॥ वार्त्तापि पापिनां प्रायः । प्रायश्चि१ शाकिन्या इत्यर्थः । २ किमित्यध्याहारः । For Personal & Private Use Only चरित्रं 11 42 11 Page #54 -------------------------------------------------------------------------- ________________ यशोधर । नाय जायते ॥ ७ ॥ एह्येहि सखि गनावः। कुष्टिन्या दृपश्रादिः ॥ स्वांगसंवाहनाज्ञा चरित्र | नौ । मास्म दद्यात्कदाचन ।। ७५ ॥ नोचेत्संसर्गदोषेण । 'कुष्टिन्या गलितांगया ॥ अयं सं॥५२॥ चरणो व्याधिः । संक्रमेदावयोरपि ॥ ७६ ॥ मा नैषीः सखि मा नैषी-धूलिरस्याः सदा मु. खे ॥ य एव कुरुते पापं । स एव खलु लिप्यते ॥ ७ ॥ मंद मंदं प्रतिष्टस्व । न दूरस्था निरीक्षते ॥ इति ३ अपि निष्क्रांते । बुगंधव्याकुलीकृते ॥७॥ अहं तु तां तथानूतां । श्रुत्वा वीक्तिमुत्सुकः॥ इतस्ततः परिभ्राम्य-त्रपश्यं कोणकांतरे ॥ ॥ तां विलोक्य दृशोरग्रे। राजनहमवीवदं ॥ त्रपाकौतुकनिर्वेद-मेरेण स्वचेतसा ॥ ॥ अहो रूपविपर्यस्त-रूपन्नेदेन मे प्रिया ॥ जन्मांतरमिव प्राप्ता । दृश्यते नयनावली ॥ १ ॥ विष्टामिवातिदुर्गंधां । म. क्षिकाजालमालितां ॥ इमां सैवेति को नाम । वदति शपथैरपि ॥ २ ॥ प्रतिरोमकूप विवरं निरंतरं । स्रतसांइपूतिपरिनूतनूतलं ॥ नयनावलीति यदनूत्पुरा विधे । किमिदं तदेव ननु ॥५२॥ | रूपमग्रतः ॥ ३ ॥ यदाननं विधूज्ज्वलं विकचलोचनांनोरुहं । नितंबानरमंथरं रतितरंगमा १ सहेत्यध्याहारः। EEEEEEEEEEEEEEEEEEEEEEEEEE PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEE For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर लाकुलं ॥ तदेव यदि सांप्रतं मृतकतुल्यमस्या वपु-जयत्यहह दुस्सहा परिणतिश्च दुःकर्मणां रतिसहचरक्रीमा नमिर्मनागपि वीक्षिता । हरति हृदयं या निर्मोहपुरा महतामपि ॥ जयति नृणां चिंताहेतोरहो समयांतरा-दपि विषयिणामेषा सैव स्मृतापि हि संप्रति ॥५॥ नयनयुगलं शोणीनूतं रुषेव सदोषकं । करचरणयोः सर्वांगुल्यो नयादिव संगताः॥ अधिमु. खतटीमध्यासीना श्रमादिव नासिका । स्फुरति पुरतो गंधोऽयं निरुध्य दिशो दश ॥६॥ परिवादिनीपरनृतां विजित्वरं । ललितं यदेव सुतनोः पुरा वचः ॥ अधुना तदेव विततानुनासिकं । परिहासहेतु कितवैविडव्यते ॥ ७ ॥ श्यमसौ धमसौधबलातिथि-विषमदोषमदोदयपीडिता ॥ प्रत्नवती नवतिस्म नवांतरे । प्रियतमा यतमानवती मम ॥ ७ ॥ इदमीदृशमत्युग्रं । धिगस्याः कष्टजीवितं ॥ इति निष्टीवमानोऽस्मि । खन्मुख विकूणकः ॥ए ॥ अयास्मिन समये राजा । भुंजानः सूदमब्रवीत् ॥ अरे किंचिहिजातीयं । शीघ्रमानय जांगलं ॥ ए ॥ स ततश्चिंतयांचक्रे । देवोऽयं चंडशासनः ॥ न नक्ष्यं तादृशं ताव-प्रत्याEसनं च किंचन ॥ ए२ ॥ तदेवं देवदेवस्य । प्राप्तकालं करोम्यहं ॥ अलं विलंब्यातिशय-क्षु FEEEEEEEEGEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥५३॥ For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ यशोधर ॥ ५४ ॥ दि नरेश्वरः ॥ ३ ॥ इति चिछेद मे पार्श्व । दक्षिणं दुर्विचक्षणः || दीतैरंगार संचारैचादधे णात् ॥ ए४ ॥ दर्शयामास तत्तस्य । भुंजानस्य महीभुजः || सूपकारः प्रकारशः । पेशलं मांसपुलं ॥ ए ॥ स किंचिन्नयनावल्यै । दापयामास जांगलं ॥ किंचिदग्रासनस्थेभ्यो । बुभुजे किंचिदात्मना ॥ ९६ ॥ श्रहं तिष्ठामि तत्रैव । पतितः पृथिवीतले ॥ ल ुधिरधाराई । दधानो दुर्धरं वपुः ॥ ए७ ॥ कुशूल इव मांसस्य । विवृतधारतां गतः ॥ पुनः प्रयोजनोत्पत्तौ । वधार्थमवशेषितः ॥ ए८ ॥ निराशो निरदंकारो । निर्विनोदो निरुद्यमः || पथावस्थितसंस्थानो । यथोपस्थितज्ञोजनः || ९ || मीलिताः स्वसंवेद्यं । प्रहारप्रसरोजचं ॥ परमब्रह्मयोगीव । वेदयन् दुःखमेककं ॥ १०० ॥ ततश्च तत्र संवृत्तं । किंचिदन्यविलोकनं ॥ अनवज्जननी या मे । मेत्री यूथाधिपप्रिया ॥ १ ॥ मयि कुक्षिस्थिते राजन् । तऊर्भनरमंथरा ॥ मृगयाविनिवृत्तेन । हता गुणधरेण या ॥ २ ॥ कलिंगविषये जाता । सा पुनर्मदियो महान् ॥ रक्तास्तीक्ष्णशृंगाम्रो । दुर्दतः स्थूविग्रह ॥ ३ ॥ अयोधनैरपि प्रायो । दतोऽपि स न दीयते || महान्निसर्गनिश्श्रेष्टो । वज्र For Personal & Private Use Only | चरित्रं ॥ ५४ ॥ Page #57 -------------------------------------------------------------------------- ________________ यशोधर ॥ ५५ ॥ पतैिरिवोपलः ॥ ४ ॥ श्रत एव स लोकाना - मुपभोगाय जायते ॥ नाराणां संहृतानां च । वस्तूनां वदनेन वा ॥ ५ ॥ दुःखसंवेदनायैव । प्राकृतानां च पुष्टता ॥ वैहासिकानां वितता । शायैव विदग्धता ॥ ६ ॥ अवंतीं सोऽन्यदा यातः । कर्मयोगेन केनचित् ॥ वहन् वाणिज्यकाराणां | जांडागारं सुदुर्ददं ॥ ७ ॥ स विवेश नहीं सिमां । लुलायो लोहितेक्षणः ॥ प्रध्वजेार्त्तवेनापि । महाघर्मेण घूर्तितः ॥ ८ ॥ तेनांजः सरसं स्वादु । निर्मलं मलिनीकृतं क्षुज्यमानं खजेनेव । महाकाव्यं महाकवेः ॥ ए ॥ शृंगाघातैः समाहत्य | पातिता महती तटी || दुर्जनेनेव दुर्वाक्यैः । प्रतिष्टा मौनिनः सतः ॥ १० ॥ विक्षिप्ताः सरितः स्वच्छा-स्तरं - गा दिशीतलाः ॥ कदर्येणेव कामिन्याः । कटाक्षेपाः सविभ्रमाः ॥ ११ ॥ इतस्ततः ससंरंनं | यंत्रमुक्त श्वोपलः ॥ ललतिस्म तटीनूमौ । स दुर्वापर्वचर्वणः ॥ १२ ॥ प्रसन्नमृत्युरित्येवं । चेष्टतेस्म स निर्भयः ॥ विध्यातुकामो यदिवा | प्रदीपोऽपि प्रदीप्यति ॥ १३ ॥ सिप्रायां स्नातुमानीतो । मंदुरामुखमंडनः ॥ किशोरस्तेन तत्राथ । ददृशे रा१ रुतु संबंधिनापि । For Personal & Private Use Only चरितं 11 4411 Page #58 -------------------------------------------------------------------------- ________________ यशोधरा जवल्लनः ॥ १४ ॥ सर्वलक्षणसंपूर्णः । सर्वावयवसुंदरः ॥ स कोऽपि भुवमायातो । माया- चरित्रं मय श्वापरः ॥ १५ ॥ अखर्वगर्वमर्वतं । सर्पतं पर्वतोपमं ॥ स चकंपे तमालोक्य । वैरज्व. रजरादितः ॥ १६ ॥ सहज कृत्रिमं चेति । धिा वैरं प्रचक्षते ॥ सहजं निर्विशेषेण । कृत्रिमं कारणांतरैः ॥ १७ ॥ हयकासरयोरजवानरयो-नकुलोरगयोः करिकेसरिणोः ॥ वृषदंशविनायकवाहनयोः॥ सहजं भुवि वैरमिह प्रथितं ॥१०॥ तद्राह्मणश्रमणयोः प्रतिवेश्मपुंसोस्तत्पितृव्यसुतयोरुनयोः सपत्न्योः ॥ नैसर्गिकं जगति वैरमकारणेन । केनापि कस्यचन किंचन नापराई ॥ १५ ॥ कृत्रिमं पुनरत्नावदोषतः । कारणांतरवशेन तत्तथा ॥ रामरावणसुन्नूमन्नार्गव-कृष्णकंसकुरुपांडुजन्मनां ॥२०॥ अतोऽस्य दैवदग्धस्य । महिषस्य हयंप्रति ॥ सृष्टिस्वन्नावदोषेण । रोषेण स्फुरितं हृदि ॥१॥ तमन्यधावदाबाद-स्फारपूत्कार नैरवः | ॥ स नूमंगलमुदं डैः । खुराप्रैः खंडयन्निव ॥ २२ ॥ जन्ने स्वविघ्ननिघ्नेन । शृंगान्यां शृंगिणायुधा ॥ एकजन्मगृहीतान्यां । कृपाणान्यामि| वोरसि ॥ २३ ॥ उस्सहेन प्रहारेण । तुरगस्य तरस्विनः ॥ साधोरिवापमानेन । बिन्नेदे हृदः || EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ ॥ ७ यशोधर | यं जवात् ॥ २४ ॥ सुस्राव शोणितं पीतेः । पलाशकुसुमारुणं ॥ प्रीतये जलदेवीनां । का-चरित्रं श्मीरमिव कुंकुमं ॥ २५॥ विवर्ण लब्धवर्णोऽपि । कासारं तुरगोऽपि सः ॥ अदंतमपि तं दं. तै-निम्तुतोद सतुंदिलं ॥ २६ ॥ स वाहं वाहयामास । पातयामास पातकी ॥ आरुह्य खुरकुद्दालारयामास मांसलं ॥ २७ ॥ स तेन तीक्ष्णशृंगेण । महिषेण महीयसा ॥ गलता गंडशैलेन । वैमूर्य इव दारितः । २० ॥ तस्याध्ययनशीलस्य । वामवस्य यशस्विनः ॥ वर्णोत्तमस्य विध्वंसा-दब्राह्मण्यं । जना जगुः ॥ श्ए ॥ नवकासरेण घनकेसरावलि-धनधूसरेण धनधूसरद्युतिः ॥ सुतरस्विना चतुरगस्तुरंगमो । यमवाहनेन यमवाहनीकृतः ॥ ३० ॥ निहतो हयो हतधिया नयाकुलै-रवसादिन्तिः समधिगत्य सादिन्निः॥प्रतिपादितं प्रतिपदस्खलत्पदै-रसमंजसं मनुजन रंजसा ॥ ३१ ॥ तदधिगत्य दिदेश निदेशगान् । महिषसंयमनाय स नायकः ॥ परुषरोषरयोडुरकंधरो ॥५॥ । गुणधरस्त्वरितं स्फुरिताधरः ॥ ३२ ॥ इदं च सिकर्माणं । पापकर्माणमूचिवान् ॥ यथा EI लुलायं जीवंतं । कुर्यात्नं पाक्रिमं नवान् ॥ ३३ ॥ संयम्य यमसंकाशैः । कासरः प्राप्तवास EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ यशोधर | रः ॥ पुरुषैः पौरुषोपेतैः । समानीतोऽसमाधिनिः॥३५॥ पौरोगवेन परित-श्वातुर्दिकंधरा- चरित्र तले ॥ अयसः स्थाणुवत्स्थूलाः । कंठदनानिजनिरे ॥ ३५ ॥ | ԱԵ ir։ तेन्यो विनिर्गतान्निश्च । शृंखलानिरबध्यत ॥ पटमंडपवग्राहं । चतुषु चरणेष्वपि ॥ ॥ ३६ ॥ प्रस्थातुं स्थातुमुवातु-मुत्कुईयितुं तथा ॥ न सेदे किंचिदाधातुं । स महीरुहवत्तदा । ॥ ३७ ॥ तथास्य परितश्चके । तत्तणं चाशुशुणिः ॥ यथा दवथुसंतापा-दूरादपसृतं जनैः ॥ ३७॥ रोममर्मरविहेपी । चर्मकोशविदारणः ॥ रुधिरावर्तनप्रह्वः । सप्तजिह्वस्तमक्षणोत् । ॥ ३५ ॥ विन्निनमस्थिनलिकै-मैदैः शोफायितं स्थिरं ॥ तेन तीवानलोकन । स्फुटिते चास्य चक्षुषी ॥ ४० ॥ स व्यानवक्त्रवल्मीकः । प्लोषशोषितविग्रहः ॥ चंडडिंमिमवानंदान् । चक्रे गव्यूतिगामिनः ॥४१॥ स्मारं स्मारं समीपस्था-स्तुरंगमवधागसं ॥ लगुडैस्ताडया-E मासुः । परमाधार्मिका श्व ॥॥ नियस्व परिवर्तस्व । दहस्वेति मुहुर्मुहुः ॥ आचुक्रु-E५॥ शुञशं तं च । दुर्लगस्ते तथागतं ॥ ४५ ॥ सदाहनिबिडाप्रेड-शुष्ककंठगेष्टकाकुदः॥ पि १ पाकशालाध्यदेण । २ व श्वार्थे । PEEGEGEEEEEEEEEEEEEEEEEEE PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EE+EEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर पासुः पायितस्तप्तं । 'व्योषवारि ससैंधवं ॥ ४६ ॥ तेनातिसारकेणास्य । कश्मला गुदवम- ना ॥ प्राप्यंत्रयंत्रजालेन्यो । निर्ययुर्यकृदादयः ॥ ७ ॥ इत्यंतरोपचारेण । सूपकारेण वैरि. ॥५ ॥ णा ॥ निष्कोषितश्च दांतश्च । शोषितः संस्कृतश्च सः ॥ ७ ॥ विरेकदाघघाताद्यैः। स तम ग्निं विविग्नधीः ॥ उस्सहं निस्सहः सेहे । दवानलमिवाचलः ॥ ४ ॥ चैतन्यदीपवात्यालीमिड़ियांबुजचंडिकां ॥ क्रमादानई मूर्ग च । सत्यंकारं मृतेरिव ॥ ॥ ॥ अथो यथा यथा सिई । सिकर्मा विपाटयन् ॥ ढौकयामास मांसानि । सानलोष्माणि नूपतेः ॥ ५० ॥ वि. बनिनानि भुंजान-स्तस्य मांसानि नूपतिः॥ नवाच सिकर्माणं । कर्मन्निः प्रेरितो मम ॥ ॥ १ ॥ अरे न रोचते मह्यं । परुषं महिषामिषं ॥ तदन्यदानयस्वेति । तस्यादेशं ददौ नृपः ॥ ५२ ॥ तरेति वादिनस्तस्य । क्रूरातिप्रायपाटला ॥ नस्केव दत्तनिर्घाता । दृष्टिर्निपतिता मयि ।। ५३ ॥ नूनं संप्रति संप्राप्तं । नटित्रीकरणं मम ॥ प्रतीतिरिति संजाता । तदालोकनवगितैः ॥ ५४॥ दाहं दा इंत इंतव्यो । दा नविष्यामि हा कथं ॥ मा मैवं पुत्र १ त्रिकटुजलं २ कुदिदक्षिणत्नागस्यमांसखंमादयः । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEGEE FEFE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEFFEE ॥५ ॥ Jan Education International For Personat & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ यशोधर' ॥६ ॥ FEEEEEEEEEEEEEEEEEEEE मा मैवं । पितरं रक्ष रक्ष मां ॥ ५५ ॥ किं करोमि क गामि । का शक्तिः का गतिर्मम ॥ E|चरित्रं जवितैव युगांतो मे । हा प्राप्तो मरणक्षणः ॥ ५ ॥ इत्यधैर्यसमाकृष्टा । संचुकोच सिराततिः॥ अस्थिसंधानबंधानां । ग्रंश्रयः श्लश्रबंधनाः ॥ ५७ ॥ शून्यं त्रिभुवनं पश्यन् । विलुप्तेंख्यिविक्रमः॥अगाधसाध्वसध्वांत-कूपनिर्मनमानसः॥ ॥ पंकसंकरसंकाश-पिचलांगपरिग्रहः॥ तेन कंगतप्रायो । गृहीतः कंपकंदरे ॥ ५ ॥ नपकासरमानीय । विदार्य फललीलया । स मे शूलाकरोतिस्म । मांसानि मगधेश्वरः ॥ ६० ॥ मेषः सुरेदत्तोऽहं । महिषश्चश्मत्यपि ॥ पुरेव पुनरेकस्या । चितायां निहितौ चिरात् ॥ ६१ ॥ पौरोगवेन परितः परिपाच्यमानौ । राझा नवांतरसुतेन विडंब्यमानौ ॥ को नाम 'वामिव नृशं भुवि नाग्यहीनौ । प्राणैरुन्नावपि रुषेव ततो निरस्तौ ॥ ६ ॥ स. मकालमेव समकार्यकारिणोः । समवेदनासमविपाकवत्तया ॥ अजनिष्ट मृत्युरजवाजिवैरि B॥६ गो-रुन्नयोः पुराणनवमातपुत्रयोः॥६३ ॥ दहनखंडनताडनन्नर्जन-प्रन्नतिदुःखसहस्ररुत्त १ आवामिव । EEEEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEE FFFFFEEE ॥ For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ चरित्र यशोधर रं || त्वमपि नौ नरनाथ सुदुःश्रवं । महिषमेषनवं श्रुतवानिति ॥६॥ ॥ इति श्रीमाणिक्यसूरिविरचित श्रीयशोधरचरित्रं षष्टः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ सप्तमः सर्गः प्रारभ्यते ॥ आवां महिषमेषौ तौ । विपत्तिमधिगम्य तां ॥ अंतर्मुहूर्नमात्रेण । पुनर्जन्मार्थमुछित्ती E॥१॥ अदृष्टमूलपर्यंते । चतुर्गतिचतुष्पथे ॥ भ्रमंतोऽमी नवपुरे । न विश्राम्यति जंतवः ॥ ॥२॥ प्रानिगोदाद्यदासिई । स्वस्वकर्मोपलंन्नतः॥ केत्रकालानुषंगेण । व्यन्नावव्यवस्थया | ॥३॥ किंधा त्रिधा चतुर्धा च । पंचधा बहुधाश्रवा ॥ हंत संनूय संनूय । न तथाप्यपुननवः॥४॥ ससंहननसंस्थानो । वर्णगंधरसान्वितः ॥ शब्दरूपस्पर्शयुक्तः। प्रपंचःपंचनौतिकः ॥ ५ ॥ रत्नत्रयमनासाद्य । सीदंतस्तु निरंतरं ॥ परापराः परायताः । सेवंते हंत जंतवः ॥ ६ ॥ अधिगम्य पुनः सम्यक् । तमनादिमनागतं ॥ अनेकमेकमव्यक्त-मनंतमजरामरं ॥ ७ ॥ लकाश्च चतुरशीति-योनयस्तासु निश्चितं ॥ न जातु जायते जन्म-क्लेशलेशोऽपि धीमतां ॥ ॥ सिहं बुइं शिवं शांतं । चेतनं ज्ञानकेतनं ।। क्षेत्र पुरुषं नित्य-मज FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE CHEGEEFFEFFEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ यशोधर EEEEEEEEEEEEEEEEEEE SEEEEEEEEEEEEEEEEEEEEEEEEEE | मात्मानमीश्वरं ॥ ५ ॥ पवित्रा परमा पुण्या । पुराणा सर्वसंमता ॥ इयं प्रतिष्ठा जगतां । चरित्रं न प्रामाण्यमवाप्नुहि ॥ १० ॥ वं स्थितेऽपि राजें३ । क्रमे सहजसुंदरे ॥ ममैव शोकदग्धस्य । पयोराशौ प्रदीपनं ॥ ॥ ११ ॥ अंगनंगकृतोग-पंकसंकरसंकटे ॥ योऽहं निपतितः कूपे । हस्तोपस्थितदीपकः ॥ ॥ १२ ॥ कल्पवृक्षतलासीनः । क्षुधया बहु बाधितः ।। मलयाचलचूलायां । यश्च पुगंधिउनगः ।। १३ ।। किं ब्रवीमि करक्रोडा-यन्मे चिंतामणिश्च्युतः ॥ ननु मायाविनिम्रस्तो । -E नकैरुदरस्थितः ॥ १५ ॥ तथा च मयका तेन । पापिना क्षुजंतुना ॥ नवे नवे स्मृतं जन्म । धर्मध्यानं तु विस्मृतं ॥ १५ ॥ अपि तास्ताः कृताश्चिताः । कषायविषवीरुधः ॥ रागदेषोपगूढस्य । वैराग्यं न तथाप्यनूत् ॥ १६॥ हृदि दीप्तमसामान्यं । चारित्रं मानुषे नवे ॥ विषेण हन्यमानस्य । नूनं तदपि मे नहि ॥ १७॥ यद्यदीप्यत्पशुत्वेऽपि । धर्मध्यानं ममार्च-॥६॥ वत् ॥ अन्नविष्यन्कयं क्वापि । ततस्तास्ता विडंबनाः ॥ १७ ॥ अतस्तदंतरेणैवं । धर्मेधनधनं. | जयं ॥ यथा कर्मनिरादिष्टं । मया दृष्टं तथा तथा ॥ १५ ॥ पश्य तैः कर्मणां पाशैाघवं | EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personst & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर । संनितस्य तत् ॥ मम न रवंतीनां । मूल्यमासीवाटिका ॥ २० पश्य किं न परिब्रांतो । निःसारः समसंहतैः ॥ अहं तूलभिवाकाशे । विक्षिप्तः कर्मकुंजरैः ॥ २१ ॥ अपमानं मया दृष्ट । प्रतिकर्तुर्ममोपरि ॥ पश्य मे कर्मनिर्माणैः । प्रत्युतासीत्परानवः ॥ २२ ॥ वामेन्योऽप्यतिवामानि । मयि जातान्यतःपरं ॥ अपव्यस्तापचेष्टानि । कर्माणि निखिलान्यपि ॥२२॥ ___मम तैर्दीनहीनस्य । बुभुदोर्वनवासिनः ॥ कवलः कालकूटस्य । मरणाय मुखेऽर्पितः ॥ २४ ॥ मम तैर्मृगयाशीलै-नवनीतसुकोमलं ॥ नपहासपदं चक्रे । श्वापदेच्यः कलेवरं ।। ॥ २५ ॥ तैरेव पुनरुन्मील-त्र पुनदर्शनेछया ॥ अहमुत्नालजंबाब-मजितोऽस्मि महानदे ॥ ॥ २६ ॥ तैरेव तत्र कैवर्त-कुलव्यापारपारगैः ॥ कुलटावेणिसंकाशैः । पाशैराशु नियंत्रितः॥ २७ ॥ तैरेव गमितः कष्टं । नरकावनिसत्रिनं ॥ श्रेयः संप्राप्यमाणोऽपि । धन्यमन्येन सूनुना ॥ २ ॥ एनिः प्रहसनाचायः । पुरः पुचमिवापरं ॥ विधाय वदने कूर्च । पौरुषं मे प्रपंचितं ॥ श्ए ॥ एन्निर्मदीय पुनाव-विडंबाय 'यदादधे । अश्रोतव्यमनाख्येयं । तत्केषाम १ मेषनवे मात्रा सह नोगकरणसापदं । EEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥६॥ For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ यशोधर ॥ ६४ ॥ पि मास्मभूत् ॥ ३० ॥ क्रुदैस्तदललं | सत्यमेवास्ति कारितः ॥ यदेति परे लोकाः । परस्मै कुपिता हिषे ।। ३१ ।। यच्च लका जयं खेदः । सत्यं नास्त्येव कर्मणां ॥ भूयो भूयो यदारवधं । दीने प्रहरणं मयि || ३२ ॥ सत्यमेव कृतज्ञोऽहं । गुणग्राही द्विषामपि ॥ मया तेषां प्रसादेन | लब्धं स्वायंभुवं पदं ।। ३३ || वारंवारं समर्थेन । भूत्वा तातेन सावितं ॥ मया तेषां प्रसादेन | स्वपुत्रोदरपूरणं ॥ ३४ ॥ पचेलिमान्यपूर्वाणि । विविधानि पुनः पुनः ॥ मया तेषां प्रसादेन । तानि दुःखानि लेनिरे ॥ ३५ ॥ इत्येकपिष्टमय कुर्कुटजीवघात - संजातपातकसमुइतरंगजंगैः ॥ प्रावर्त्तितोऽस्मि शिखिबध्रुविसारवृष्णि - मिंढादिकेषु विषमेषु जवांतरेषु ।। ३६ ।। नष्टा मतिर्विगलितं बलमाधिपत्यं । वैरायितं किमपि मित्रकलत्रपुत्रैः ॥ तिर्यक्षु साप्यदमित्र भ्रमिता च माता । वामे विधौ मम समस्तमियाय वामं ॥ ३७ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे सप्तमः सर्गः ममाप्तः ॥ श्रीरस्तु ॥ १ स्ववीर्योत्पत्तिमेषजवापेक्ष्यमिदं दास्यवचनं । For Personal & Private Use Only चरितं ॥ ६५ ॥ Page #67 -------------------------------------------------------------------------- ________________ चरित्रं यशोधरा ॥ अथाष्टमः सर्गः प्रारभ्यते ॥ श्यतापि न संपूर्णाः । कर्मणां नौ मनोरथाः ॥ अवज्ञाय सुखं दंडं । तस्थिर कत्तुमावयोः ॥ १ ॥ आवाभ्यां निहतः पनी । किलैकः पिष्टकुकुंटः ॥ तदावामपि हंतव्यौ । कुकुं. टत्वमुपागतौ ॥ २ ॥ शिखिश्वनकुलव्याल-मत्स्यग्राहोरणोरणः॥ सैरिनोरभ्रमुख्यास्ते ।नवा वृद्धिपदे गताः ॥ ३ ॥ अङ्गुषो नौ नवः षष्टः । पष्टः किल विगोपकः ॥ यथा बनूव न. पाल । तथाकर्णितुमर्हसि ॥ ४ ॥ पुराणराजधानी मे । तामेव निकषा पुरं । अस्ति सुस्थितफेरंड-चमश्चांडालपाटकः ॥ ५ ॥ संमतुंडसमाकीर्ण-शूलमालात्तवर्कराः ॥ क्रूरशूरोइतध्वांहो । गृध्रवगृहाश्रमः ॥ ६ ॥ विपच्यमानगोमांस-धूमधूसरितांबरः ॥ परासुपशुकंकालपूतिगंधाकुलाध्वगः॥ ७ ॥ चर्मनिर्मारासोत्सेक-नरकाजीर्णसंगमः॥ वधार्थमतिविश्वस्त-पोष्यमाणविहंगमः ॥ ७ ॥ छुरिकाग्निगोमेष-शृंगहस्तशिशुव्रजः ॥ प्रलंबितनगलक-बेदनिः- शूकशौनिकः ।। ए ॥ चतुर्थस्य रसस्येव । निधानमनियंत्रितं ॥ धूमप्रनानिधानायाः । प्र. तिछंद वावनेः ॥ १० ॥ प्रनात श्वाशौचानां । प्रवेश श्व पाप्मनां ॥ प्रदोष श्व विघ्नानां । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEFEEEE FEEEEEEEEEEEEEEEEE ॥६५॥ For Personat & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ चरित्रं यशोधरप्रमाद इव शर्मणां ॥ ११ ॥ असेव्यः सर्वसाधूना-महितः सर्वदेहिनां ॥ आधारः सर्वदोषा- णा-मेकीसंनय यः स्थितः ॥ १२॥ यस्मिनिहतसारंग-शोणितारुणितांगणे ॥ शार्दूल्य इव चेष्टंते । रमाश्चांडालयोषितः ॥ १३ ॥ सूर्पसन्मार्जनीप्राय-वस्तुविक्रयतत्पराः॥ व्यापृताः पौरलोकानां । नित्यं चारकशोधने ॥ १५ ॥ यस्मिन् जांगललोलगृध्रपतनकोनावधूतडुमे । गोमांसानलधूमधूम्रककुन्नि प्रत्युग्रवात्याकुले ॥ ब्राम्यत्क्रूरविहंगबुंदनिखिलबन्नांतरितोदरे । सूर्यस्यापि गन्नस्तयो नगवतो गचंति खेदं सदा ॥ १५ ॥ ___ तस्मिने विधे उष्टे । चंझे चांमालपाटके ॥ आवां ौ कुर्कुटीकुदौ । गर्नत्वेन प्रतिष्ठितौ ॥ १६ ॥ कीटकोटिकुटुंबानि । ग्रसंती पुष्टिहेतवे ॥ आवामुवाह यत्नेन । सा प्राणानिव पाक्षिणी ॥ १७ ॥ न यावत्कश्चिदन्येति । कालस्ता संस्थयोः ॥ मार्जारतरुणस्ताव-ऊग्रसे तामशंकितः ॥ १७ ॥ पारटंती नयनांता । वेपमाना विसंस्थुला ॥ तदंमयुग्मं मुमुचे । प. किणी मरणोन्मुखी ॥ १५ ॥ तदस्मल्लकणं युग्मं । सुजातं जात्यमंझयोः ॥ गलितं गर्नत# स्तस्या-स्तस्थाववकरोपरि ॥ २० ॥ तस्योपरिष्टान्मातंगी। रजः सन्मार्जनोनितं ॥ सूर्पको EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEE For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ चरित्र ॥६ ॥ यशोधरणेन तत्याज । पिहितं तेन तत्पुनः ॥ २१ ॥ तत्तस्मिंश्च रजःपुंजे । सुषिरोदरसंस्थितं ॥ ता. पितं सूर्यतापेन । गनवासमिवान्वनूत् ॥ २२ ॥ परिपूर्णे ततः काले । पविण्या नदरोनवं ॥ | अत्युग्रनूतं झटिति । स्फुटितं युग्ममंढयोः ॥ २३ ॥ तस्मादावां समुचूतौ । डिंभीरपरिपांमुरौ ॥ श्रीखंडधवलौ बालौ । खचरौ चरणायुधौ ॥॥ स्वजातिपोषणप्रबौ । युध्बुध्विशंवदौ ॥ प्रतिप्रहरवाचालौ । कालज्ञानविदाविव ॥ २५ ॥ यान्यां कीटकुटुंबानि । नामशेषाणि चक्रि. रे ॥ हिंसासंकल्पनेनैवं । गतान्यां तादृशीं गतिं ॥ ६ ॥ अहो मांसाशनेनैव । तैरश्चं नौ विनितं ॥ तैरश्चे यत्पुनश्चक्रे । झणाथै नावि किं नु तत् ॥ २७ ॥ अहो न जातु कुवैति । सूरयः कर्म कुत्सितं ॥ एकदापि कृतात्पापा-दुर्गतिर्येन जायते ॥ २७ ॥ उर्गति प्रतिपन्नस्तु । पापान्येव समाचरेत् ॥ पुनस्तेन पशु¥यात् । पुनः पापी पुनः पशुः ॥ २ ॥ ____ एष शंखलिकायोगः । पारं प्राप्तुं न पार्यते ॥ उर्जयाणि हि कर्माणि । प्रमादी च य- तो जनः ॥ ३० ॥ इत्येवं नौ गगनचरयोः संनवे तत्र षष्टे । कष्टांनोधि विनिपतितयोर्दुस्तरं विस्तरेण ॥ पापव्यापव्यतिकरमया धर्मनिर्माणदीनाः। कर्माधीना ययुरशुचयो वासराः के. EEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥६॥ Jan Education International For Personst & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ यशोधर ॥६ ॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE पि राजन ॥ ३१ ॥ अौकस्तामसस्तस्मिन् । मनो मातंगनायकः ॥ अणुहल्लोऽनिधानेन । चरित्रं मृगयाशास्त्रकोविदः ॥ ३२ ॥ कृत्तिवासा विरूपाक्षः । कपाली नीम एव सः ॥ नमः स्म. शानवासी च । तथापि न पुनः शिवः ॥ ३४ ॥ स कर्मधर्ममन्नावा-दावां नौ चरणायुधौ ॥ अणुहल्लः प्रफुल्लाकः। पश्यतिस्म खगघ्यं ॥ ३५ ॥ तेन स्वीकृत्य सानंदं । कुर्वता परिपालनं ॥ तारुण्यं गमितौ पुण्य-समुलंघितशैशवौ ॥ ३६॥ पारितोषिकलोनेन । तेनापि प्रातृतोकृतौ ॥ कालदंमान्निधानस्य । तत्र रक्षाधिकारिणः ॥ ३७ ॥ स राज्ञो हृदयानिझो | दर्शयामास जातुचित ॥ ममैव पूर्वपुत्रस्य । तस्य पापर्दिशीलिनः॥३॥ अहो न दृष्टमस्मानिः । कापि कर्पूरसोदरं ॥ निशाकरकरश्वेत-मेताहपतगध्यं ॥ ३ ॥ सत्यमस्माकमेवेदं । ने कैरवकोरको ॥ निषिंचति सुधासारै-रिति स्तौतिस्म पार्थिवः ॥ ५० ॥ यत्र यत्र वयं याम-स्तत्र तत्र खगक्ष्यं ॥ सहानेयं त्वयैवेति । कालदं समादिशत् ॥४१॥ स राजशासनादावां । सह गृह्णाति केलये ॥ अंतःपुरे पुराराम-मृगयादिषु नूभुजा ॥ ४२ ॥ अश्र समुत्सुकपाश्रमनस्विनी-धनमनारप्रसाधनसारभिः ॥ परन्नृतां प्रतिनागुरुराययौ।। EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥६ ॥ Jain Education Internatione For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ यशोधर है। रसमयः समयो मधुमाधवः ॥४३॥ वीक्षितुं वनराजीनां । रम्याः कुसुमसंपदः ॥ नगरा-चरित्रं निर्ययौ राजा । सांतःपुरपरिछदः ॥ ४३ ॥ तेषु तेषु विचित्रेषु । वनेषु मधुगंधिषु ॥ स साई ॥६ ॥ वारनारीनि-जिहार यदृचया ॥ ४ ॥ करीरकीरवानीर-करवीरविराजिताः ॥ पुन्नागना गनारिंग-नागकेसरशोजिताः॥ ४६॥ तमालतालहिंताल-शालमालरमालिताः॥ कदंवज बूजंबीर-लवंगैश्च करंबिताः ॥ ४ ॥ प्रियालुपनसप्लक-पाटलापीलुपूरिताः ॥ केतकीकुंद. वासंती-शतपत्रीपवित्रिताः ॥ ४ ॥ चूतचंपककंकेलि-मलिकामुकुलाकुलाः ॥ तस्याऽाचकृषिरे चित्तं । विचित्रा वनराजयः ॥ ४ ॥ विरराज सराजन्यः । पुष्पावचयमाचरन् । देवः कुसुमकोदंडः । सऊयन्निव सायकान् ॥ ५० ॥ तमेकमेकहस्तेन । चिन्वंतं नातिचक्रमुः ॥ वर्णिन्यः पाणियुग्मेन । चिन्वत्यः कुसुमोत्करं ॥ ५१ ॥ तैः परस्परप्रोतैः । स प्रपंचैकपंडितः॥ असूत्रचित्रसंदर्ना । जग्रंथ कुसुमस्रजः ॥ ५॥ ॥६ __रसं निधाय नेत्रेषु । जंबीरस्य फलत्वचां ॥ स्मेरा अपि वधूश्चक्रे । स कामी साश्रुलोE/ चनाः ॥५३॥ स चकार कुमारीणां | कन्या विश्रांतनागुरुः ॥ पद्मपत्रपुटास्फोटं । ललाटे. FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ Jain Education Internatione For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ EEEEEE यशोधर । षु स्फुटारवं ॥ ५५ ॥ अस्वीकृतपलाशानां । तामनादप्यनागसां ॥स रेमे वर्ममर्मज्ञः । क्री- चरित्र मां चैत्रपलाशकां ॥ ५५ ॥ व्योम्नि दोलाविलोलांगं । चलत्कुंडलमंडलं ॥ ददृशुस्तं मृगदृशो । वैमानिकमिवामरं ॥ ५६ ॥ श्रांतस्य तस्य दोलान्निः । स्थूलमुक्ताफलोज्ज्वलः ॥ नालस्थसमलंचक्रे । घर्मवारिकणोत्करः ॥ ५७ ॥ नित्वा सुमनसा कोशान् । जमप्रकृतिरात्मना ॥ नपासर्पत तं वाय-मंद मंदं नयादिव ॥ ५॥ सरांसि चलदंन्नांसि । तपारामाश्च पुष्पिता ॥ क्रीडाशैलाः पृथुप्रस्थाः । सहायाश्च लतागृहाः ॥ ५५ ॥ सारंगाश्च मदोन्मत्ताः। कूजंत. श्व पतत्रिणः ॥ आनिन्यिरे परां कोटिं। तस्योत्कंगरसं हृदि ॥ ६ ॥ स्वैरं विहृत्य सर्वत्र । नंदनप्रतिमे वने ॥ अध्याससाद सानंदं । स नंदिङमवेदिकां ॥१॥ नानाविधानि मधुराणि मनोहराणि । सौरच्यवंति सरसानि पचेलिमानि ॥ आनिन्यिरे नरपतेरिद तस्य हेतो-र्वयोज्ज्वलानि विपुलानि फलानि नृत्याः ॥ ६ ॥ विविधतरुन्नवं विचित्रवर्ण । सपरिमलं च ॥७॥ विचित्रनुत्यवर्गः ।। अहमहमिकयानिनाय तस्मै । किसलयसंवलितं प्रसूनन्नारं ॥ ६३ ॥ वलीकंदतदुम्नवरनिनवैस्त्वपत्रपुष्पैः फलैः । पक्वापक्वविन्नक्तियुक्तिरचनासंयोजनाचारुन्निः | REEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEE For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ यशोधर ॥ नदयैरन्यसमैरपि प्रियतमैराहारकौतूहल-स्तस्यासीत्परिहासकौशलकलावश्यैर्वयस्यैः सह ||चरित्रं ॥६॥ स कृत्वाशनखाद्याद्यं । पाद्यस्वाद्योपबृंहितः॥ प्रविवेश वधूयुक्तो । वृषस्यन्नपवारिकां ॥ १॥ ॥ ६५ ॥ तस्योपचारसंचार-सामग्रीव्यग्रपाणयः ॥ पारिपार्श्वकतां नेजु-स्तत्र मुख्या मत ल्लिकाः ॥ ६६ ॥ तांबूलं तालवृंतं च । चंदनं कुसुमानि च ॥ सज्जयंत्यः समीपस्था-स्तं वृषल्यः सिषेविरे ॥ ६॥ स तत्र मदनोन्मत्तो । वस्त्राकर्षणलंपटः॥रंतुं प्रचक्रमे रम्यां । वधूं देवीं जयावली ॥ ६ ॥ सव्रीडं त्याजितव्रीडा | मदांध मदिरेक्षणा ॥ युवान युवती नेजे । जयिनं तं जयावली ॥ ६॥ ॥ क्रीडतं करणैर्वीक्ष्य । तं चराचरचर्यया ॥ समाप्तसुरता जशु-र्दास्यः पार्थस्थिता अपि ॥ ७० ॥ कामरंगरतो राजा । स यावत्तत्र तिष्टति ॥ तावदावां समादाय । कालदंडः समागतः ॥ ७१ ॥ सुरतव्याप्तं ज्ञात्वा । नृपमन्यंतरस्थितं ॥ अप्रातसेवावसरः । स बत्राम वनांतरे ॥ ७२ ॥ इतस्ततः कुसुमितं । पश्यता तेन काननं ॥ सू- ॥१॥ रि: शशिप्रनो नाम्ना । ददृशे पुण्यदर्शनः ॥ ३ ॥ स्थिरमप्रतिमस्थैर्य । प्रीतं प्रतिमया स्थिE/ तं ॥ तपस्विनं समालोक्य । स दध्यौ दांडपाशिकः ॥ ४ ॥ अये श्वेतांबरो योगी । कश्चि EFEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internation For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ यशोवर 11 92 11 देव कुतोऽपि हि ॥ धीरोदात्तमयीं धत्ते । मुझं वैखानसोऽपि सन् ॥ ७५ ॥ इदायातस्तनस्तप्यन् । सशिरस्तुंममुंडनः । एष वेषविनिर्मुक्तो । निकाहारो जितेंदियः ॥ ७६ ॥ तद्यावदुपसर्पामि । कणं गोष्टीरसादमुं ॥ श्रूयते तावदस्यापि । कीदृग्धर्मानुशासनं ॥ ७७ ॥ इत्यागत्य मुनिं मूर्ध्ना । व्यतः प्रशनाम सः ॥ बाह्यवृत्त्यापि हि प्रायो । विनीता राजसेवकाः ॥ ७८ ॥ सोऽपि मुक्त्वा मुनिर्मोन - मत्र्यानंदत्तमाशिषा ॥ इष्टगोष्टी ६योर्जज्ञे । शाल मूलस्थयोस्तयोः ॥ ॥ कणांतरे च पप्रनु । तं मुनिं दांडपाशिकः ॥ को नाम जवतां धर्मो | जगवन् कथ्यतां मम ॥ ८० ॥ मिथ्यादृशमिव ज्ञात्वा । तं बहिर्मुखया गिरा । तत्वात्कामदुघामूचे । वाचं वाचंयमाधिपः ॥ ८१ ॥ यदा राजपुत्र त्वं । स्वधर्मे ब्रूत मामिति ॥ श्रवगसि किं तेन । लोके धर्मा ह्यनेकशः ॥ ८२ ॥ व्याणामवशिष्टानां ॥ तुल्यता यदि दा यिनां ॥ अप्युत्कृष्टजघन्यत्वे । जातिः किं बहुवाचिनी ॥ ८३ ॥ ननु जोः पार्थिवास्थानीतडागत पादपाः ॥ तवापि तावदीदृको । राजपुत्र मतिभ्रमः ॥ ८४ ॥ श्रयमस्य परस्यायं । तवायं मम चाप्ययं ॥ इयं विज्ञज्य वातूलैर्धर्मोऽपि शतखंडितः ॥ ८५ ॥ यः कश्विदेक ए । For Personal & Private Use Only | चरित्रं ॥ ७२ ॥ Page #75 -------------------------------------------------------------------------- ________________ चरित्र EEEEEEEEEEEEEEEEEEE यशोधर । वायं । सर्वेषामपि उर्वहः ॥ इद धर्मोऽप्यधर्मो वा । न निनः कोऽपि वर्तते ॥ ६॥ धर्माधर्मपरीक्षायां । स्वस्वतर्कप्रतिष्टया ॥ मिथः समं समाधानं । सर्वेषामुपपद्यते ॥ | ॥ ३॥ ॥ ७ ॥ तत्वमेवानुवर्तते । प्रायः सर्वे सदागमाः ॥ अरालसरलैर्मा गैं-रब्धिरेवांनसां गतिः ॥ ॥ वेषनापादितिर्नेदै-स्तत्वमेकं तु लिंगिनां ॥ तथाहि श्यामताम्राणा-मपि शुनं गवां पयः ।। नए || एक एव पुनर्धों । विनेदानां शतेष्वपि ॥ जले जले प्रतिद्वंदाः । सहस्रांशोः सहस्रशः ॥ ए० ॥ न विद्यावेषनापानि-न जन्मकुलविक्रमैः॥ कृत्यैरेवाशुनशुनैः | पातकी धार्मिकोऽपि च ॥ १ ॥ अनतिक्रम्य सम्यक्त्वा-द्रतानि परिपालयन् ॥ शिवायुतो गुणग्राही । योऽपि सोऽपि दि धार्मिकः ॥ ए ॥ अहिंसा सत्यमस्तेयं । सुशीलमपरिग्रहः ॥ न चेदिमे यदा धर्मा-स्तत्केषामिह पातकं ॥ ए३ ॥ सम्यग्दृष्टिर्विजानाति । धर्माधौं हि तत्वतः ॥ चक्षुष्मानेव कुशलः। सदसन्मार्गदर्शने ॥ ए४ ॥ अधर्म धर्ममित्युच्चैः। श्रद्दधाना मृषादृशः ॥ ब्रमति सलिलभ्रांत्या । मृगा इव मरीचिकां ॥ ए५ ॥ पापे पुण्यधियं बध्ध्वा । यांति मिथ्यादृशः क्षयं ॥ प्रदीपे कनकांतिं । बिभ्राणाः शलन्ना इव ॥ ए६ ॥ EEEEEEEEEEEEEEEEEEEE66 EEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEE ॥ ३ ॥ Jan Education Internationa For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ यशोधर / कृतं सुकृतप्रेम्णा । कृत्वा कथमिवोत्तरं॥ पुष्पदामधिया स्पृष्टो । न किं दशति पन्नगः । ए चरित्रं श्रेयसो ऽरितस्यापि । पर्यंते महदंतरं ॥ अन्यदेव फलं यस्मा-न्माकंदपिचुमंदयोः ।। ॥४॥॥ए ॥ अनदयत्नक्षिणः कौला | यझयुक्तिजुषो हिजाः ॥ दवाग्निदायिनो निल्लाः । पुण्या थै पापकारिणः ॥ एए ॥ यन्मृत्स्नास्नानगोदान-सांध्यपंचाग्निसाधनाः ॥ द्रुमसेवावृषोहाहो । धर्मः किं सोऽपि तत्वतः ॥ १० ॥ ये मद्यमांसमातंगी-संगैकाकारकारिणः ॥ म्लेबानामिव कौलानां । तेषां नामापि पाप्मने ॥१॥ जीवघातात्मकां सिदि-मुनयोरपि जपतोः ॥ को नेदो यज्ञविद्यायाः। शाकिनीशासनस्य च ॥२॥ कर्मऽर्मतयः सर्वे । सर्वं कुर्वति शास्वतः ॥ शास्त्रार्थ च न जानंति । केत्रझं नास्तिका इव ॥ ३ ॥ अनंतरंगनयन-बहिरंगावलोकिनिः ॥ अग्निप्रायं न गृह्णति । अगमाः कितवा इव ॥ ॥ आगमार्यमविज्ञाय । कुर्वीरन् कर्म यजमाः ॥ तरिक्तस्य वामाक्ष्याः । कटाक्षादपि उनगं ॥ ५ ॥ अन्यैव परमार्थ- E॥ ४ ॥ स्य । यहाकापि पइतिः ॥ अन्यदेव विमूढानां । गिरिग्रावावलोमनं ॥ ६ ॥ अलौकिकः प| दन्यासो । ऽर्गऽहऽर्घटः ॥ हंत गिर्वाणवाणीनां । प्रतिलोमाः प्रवृत्तयः ॥ ७॥ प्लवमान EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatione For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ यशोधर चरित्रं ॥ जय॥ EEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEE रुपर्येव । मध्यं लब्धुमनीश्वरैः ॥ मूखैनरैरिवागम्यो । वारिराशि रिवागमः ॥७॥ कालो लक्ष्यः कला पेया। अगम्यं परमं पदं ॥ एकाकारं च सिाहत्वं । लोलाः कौलाः कथं विदुः ॥ ७ ॥ सर्वेऽपीचं च पंचाग्नि-यज्ञस्नानगवादयः ॥ मूखै क्षणिकाः शब्दा । वाचकत्वेन कल्पिताः ॥ १० ॥ नैकस्मिन् धर्मधीः पापे । धर्मोऽपि खलु पापधीः ॥ विप्रयोगेन बालानां । चशेऽपि तपनायते ॥ ११ ॥ अशौचं मलधारीति । ब्रह्मचारीत्यपुत्रिणं ॥ मु. निलिंगीत्यशकुनं । यतो जानंति लौकिकाः ॥ १२॥ व नु सांसारिकं ध्वांतं । क च ज्ञानप्रदीपकः ॥ विषपीयूष योर्यस्मा-दंतरं महदंतरं ॥ १३ ॥ ज्ञाननावमनासाद्य । गुरुदीपं विहाय च ॥ अविद्याजालजंबाले । जगन्मनं विषीदति ॥१४॥ दिग्मोहोऽयमदेशोच । चं ध्वांतमशार्वरं ॥ जाग्रतामपि निदेयं । मिथ्यात्वमिति गीयते ॥ १५ ॥ न मार्तमतडिद्दीपैन चंदमणिवह्निन्तिः ॥ शक्यते तैः पराजेतुं । मिथ्यात्वमतुलं तमः ॥ १६ ॥ इदं मया तव पुरः । कथ्यमानं निशम्यतां ॥ स्वधर्ममेकं पृष्टेन । सर्वधर्मार्थकीर्तनं ॥ ॥ १७ ॥ तात्विकः सकरुणः प्रियंवदो । निःस्पृहः शुचिरकिंचनश्च यः ॥ तं वदंति भुवि धा ॥ ५॥ Jain Education Internatonal For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर है। मिकोत्तमं । धर्म एव लवतां सनातनः ॥ १७ ॥ विस्मितः कालदंडोऽय । मुनिमाहस्म स- | स्मितं ॥ नगवन् गोमुखव्याघ्र । तत्त्वां जानामि तत्वतः॥१ए ॥ अहो कश्चिदपूर्वस्त्वं । म॥ ६॥ हान विश्वासघातकः ॥ अहो नितरगंन्नीरा । नवंति नवतो गिरः ॥ २०॥ तश्रादि नवता मह्यं । धर्ममार्ग विवकता ॥ एकमन्यमिवानीतं । स्वाजन्यमिव मूत्रितं ॥ १॥ निरुत्तरीकृतश्चाहं । स्वधर्मश्च प्रकाशितः ॥ परधर्मो निरस्तश्च । विरोधश्च न दर्शितः॥ | ॥ १२॥ सर्वानिमतमुद्दामं । स्वानुषंगि हितावहं ॥ त्वदन्यः क इदं वेत्ति । वक्तुं वागीश्वरो| ऽपि सन् ॥ २३ ॥ सर्वनिःस्य दिनी स्वचा । उस्तरा दूरगामिनी ॥ अंतर्वहति सारंगं । गन्नी| रा ते सरस्वती ॥ ॥ एकमेव मया पूर्व । पृष्टस्त्वं नगवनसि ॥ मयि सर्वानिसारेण । नवता त्वनिषेणितं ॥ २५ ॥ अथवा कौतुकेनापि । न प्रामुपतापयेत् ॥ सहते न करस्पर्श । बालस्यापि हि पावकः ॥ २६ ॥ साधु साधु तवोद्योगो । मुग्धबुझिप्रबोधने । रवि- रिव तमःस्तोम-स्तब्धांनोजविकाशने ॥ २७ ॥ तत्तथैव तथाच त्वं । जगवन्नेदमन्यथा ॥ एक एव ध्रुवं धर्मो-ऽप्यधर्मोऽपि सनातनः ॥ २० ॥ अहिंसामचलो वीरः । सत्यं राजा यु PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥६॥ For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ यशोधर घिष्टिरः॥ अस्तेयं मुनिवाल्मीकि-ब्रह्मचर्य च नारदः ॥ २५ ॥ अहिंसा सत्यमस्तेयं । सुशी- चरित्रं लमपरिग्रहः । पंचांग एव लोकाना-माधारो धर्मपादपः ॥ ३० ॥ त्यागं विदेहनूपालः । पा॥ ॥ लयामासिवानिव ॥ ते स्वर्गमपवर्ग च । लेनिरे पुरुषोत्तमाः॥ ३१ ॥ नयेऽपि च महासत्वा । निःसंगा मौनिनः स्थिताः शीर्णपर्णफलाहाराः। समाधौ मनचेतसः ॥ ॥ समानाः शत्रुमित्रेषु । पदमात्रमहीस्पृशः ॥ परोपकारप्रवणा । निरग्निशरणाः सदा ॥ ३३ ॥ अनेनैव हि धर्मेण । शास्वतेन महौजसा ॥ आसे विरे ध्रुवं सिद्धिं । कोटिसंख्या महर्षयः ॥ ३४ ॥ जीवघातो मृषावादः । पारदार्य परिग्रहः॥ पंचेंड्रियाणि पापस्य । मिथ्यात्वं प्राणसंकटं ॥ ॥ ३५ ॥ हिंसया नघुषो राजा। असत्यन वसुनृपः ॥ चौर्येण कुंमलो नागः । पारदार्येण रावणः ॥ ३६॥ ____राजा परिग्रहेणैलः । कष्टं लेने महनरं ॥ निःशेषिता गुणाः सर्वे । एन्निरेवापरेऽपि हि ॥७॥ ॥ ३७॥ तदद्यः सुप्रन्नातं मे । यदन्नूदर्शनं तव ॥ धर्मगोष्टयानया जातं । विरक्त हृदयं मम || E ॥ ३० ॥ अद्य प्रति सर्वेन्यः। पापेभ्यो विरतोऽस्म्यहं ॥ मुक्त्वा कुलकमायातां । हिंसामे FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Join Education International For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ यशोवर ॥ ७८ ॥ कां मुनीश्वर ॥ ३० ॥ अर्चनं कुलदेवीनां । प्राणिघातेन युज्यते ॥ आवश्यकमिव प्राय - स्त कर्त्तव्यं हि नः कुले ॥ ४० ॥ यस्मात्क्षत्रकुलोत्पन्नो । गृहस्थो राजगृह्यकः ॥ न हि त्वमिव योगींइः । सिंहसंहननोऽस्म्यहं ॥ ४१ ॥ ततः शशिप्रभः प्रोचे । इसन्निव मुनीश्वरः ॥ पृष्ठामि काल त्वां । किं पापं वर्जितं त्वया ॥ ४३ ॥ श्राप्लुतः स्यात्किमु स्नातो । भुक्तः स्याकिमुपोषितः ॥ हिंसकः किमपापी स्था- विचारं न हि वेद्मि ते ॥ ४४ ॥ किं ते पापांतरत्या- दिहिंसां न मुंचम ॥ न प्ररोहोऽथ वृक्षाणां । बित्रे मूले न पल्लवाः ॥ ४५ ॥ हिंसकस्य कुतो धर्मः । कामुकस्य कुतः श्रुतं ॥ दांजिकस्य कुतः सत्यं । तृषितस्य कुतो रतिः ॥ ॥ ४६ ॥ विना जीवदयामेकां । संपूर्णावयवोऽपि सन् । विकलः सकलो धर्मो । विग्रहश्वेतनामिव ॥ ४७ ॥ 1 तत्वांतराणि सर्वाणि । दयया एव केवलं । शाकादिनोजनस्यैव । सर्वोऽप्ययमुपस्करः ॥ ४८ ॥ तथा ह्यनृतया वाचा । बाध्यते जंतवः किल ॥ अमृषानाषणं तस्मा - दर्दिसैव दि तत्वतः ॥ ४९ ॥ हृतस्वो म्रियते प्राणी । रौति रोदिति दुःखतः ॥ अस्तेयमपि तत्तस्मा - दः For Personal & Private Use Only चरित्रं ॥ ७८ ॥ Page #81 -------------------------------------------------------------------------- ________________ .. . ॥30 यशोधर हिंसैव हि तत्वतः ॥ ५० ॥ योनियंत्रोजवान जीवान् । मैथुनेनातिकंतति ॥ ब्रह्मचर्यं च तन- 'चरित्र स्मा-दहिंसैव हि तत्वतः ॥ ५१ ॥ अन्यैरपि व्रतोपायै-रहिंसैव हि साध्यते । तामहिंसां परित्यज्य । धर्मः कस्ते नविष्यति ॥ ५ ॥ तरंगा इव पायोधौ । निःश्वासा श्व मारुते ॥ तारका श्व माझे । दयायां लिख्यिरे गुणाः ॥ ५३ ॥ परं परंपरायातां । त्वं हिंसां न विमुंचसि ॥ अथ च प्रतिपद्यते । पैतृक्यो न रुजस्त्वया ॥ ५५ ॥ पारंपर्यागतं यच्च । दारिद्र्यं नाम मुच्यते ॥ मुंचमानस्य ते हिंसा । क्व नु कंठेऽवलंबते ॥ ५५ ॥ धर्ममात्महितं कुर्वन । किं कः केनापि वार्यते ॥ कृत्रियैर्न निषिः किं । गाधिपुत्रो मुनिनवन् ॥ ५६ ॥ हिंसक स्य कुले जातः । कथं न स्यादहिंसकः ॥ अंधेन तनयो जातो । नांव एव नवेन्नरः ॥५॥ | इदं च तव केनोक्तं । सर्व संसारवैरिणा ॥ निमतुजंतुघातेन । यद्देवीपूजनं नवेत् ॥ ५ ॥ प्रीयंते जंतुघातेन । न देव्यो न च देहिनः ॥ अहिंसया प्रमोदंते । देव्योऽपि देहिनोऽपि च ॥ ॥ । एए । नव कात्यायनीदेव्यो । यस्य पन्यो महेशितुः॥ तस्य रुश्स्य न क्वापि । जीवघा| तकथापि च ॥ ६० ॥ तत्पत्नीनां तु देवीनां । मद्यमांसेन तर्पणं ॥ पतिधर्मविरोधिन्यः । सा- | . EE-EFFEEEEEEEEEEG. Jan Education International For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर धु देव्यः पतिव्रताः ॥ १ ॥ यत्र जीवस्तत्र शिवः । सर्व विष्णुमयं जगत् ॥ इति प्रपंचिता ददै-रहिंसा सैव वै. ॥10॥ ष्णवैः ॥ ६ ॥ गौरी सरस्वती लक्ष्मीः । सौम्या देव्यो वरप्रदाः ॥ तत्का पुनरिमाः क्षुज्ञ । याला जीववधः प्रियः ॥ ६३ ॥ न सर्वोत्कर्षवर्तिन्यो । न च शुक्षः स्वन्नावतः॥ नाग्यैर्विना न सिद्ध्यति । देव्यस्तत्किं तदाग्रहैः ॥ ६ ॥ फलंति नागधेयानि । निमित्तं देवतादयः॥ नि: पुण्याः कति न त्यक्ता । देवीनिः साधकाः किल ॥ ६५ ॥ सर्वमात्मवता साध्यं । न ह्यनात्मवता पुनः॥ तस्मादात्मैव साध्योऽयं । दैवतैर्न प्रसाध्यते ॥६६॥ स्वाधीनः शास्वतो विष्णुः । सर्वगः सर्वकामदः ॥ यदात्माराधितः कुर्या-तत्तदैवतकोटयः ॥ ६ ॥ बलग्राहीणि उष्टानि । कृपणानि स्वन्नावतः॥ दैवतामि हि साध्यते । मूढेरात्मा तथापि न ॥६ए लोकः पुत्रकलत्रार्थी । देवताराधनप्रियः ॥ कति पुत्रैः कलत्रैश्च । न नीताः प्रलयं पुनः॥ ७० ॥ते. En०॥ षां पुत्रकलत्रेषु। महीयो मोहऽर्दिनं ॥ यैर्मदेश्वरदत्तादि-नराणां न श्रुताः कथाः॥ १ ॥ Bा उग्रसेनस्य तनयो । देवो जीवदयापरः ॥ अरिष्टनेभिस्तत्याज । प्रियां राजीमतीमपि ॥७॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ यशोधर गर्भिणीघातसंजात-पातकध्वांतशांतये ॥ तत्याज राजराजेशे । हरिश्चंज्ञे महीमिति ॥ ३॥ चरित्रं | मुंच हिंसां महाराज । क्षत्रियोऽमीति चिंतय ॥ वधं निरपराधानां । कैवर्ती एव कुर्व-E ॥३॥ ते ॥ ४ ॥ कालरात्रिरियं पुंसा-मियं वैतरिणी सरित् ॥ ज्वाला कालानलस्येय-मियं किं पाककंदली ॥ ५ ॥ श्यं सदापदः सर्वा । श्यं सर्वाः प्रवृत्तयः ॥ श्यं सर्वेऽपि नरका-स्तमोधूमप्रनादयः ॥ ७६ ।। इयं रौशे रसः साक्षा-सबीनत्सनयानकः । श्यं काचिन्महामाया । हिंसैव विनिगद्यते ॥ ७७ ॥ बलवंतोऽपि कंसाद्या । हिंसापांशुलचेतसः ॥ कति ते बलवंतोऽपि । न जाताः पदमापदां ॥७॥ आस्तां दूरे स्वयं हिंसा। हिंसालेशोऽपि दुःखदः॥ न केवलं विषं हंति । तधोऽपि हि दुःखदः ॥ ७॥ कलावतीप्रतिन्नि-मित्राणंदादिन्निस्तथा ॥ अल्पया हिंसया प्राप्तो । स्तरो दुःखसागरः॥ ७० ॥ दृढप्रहारिप्रमुखै-श्विलातीपुत्रकादिन्तिः ॥ हिंसामाशु परित्यज्य । संप्राप्तं परमं पदं ॥ १ ॥ दयाधर्म त्वं संस्थाप्य । हिंसां च न विमुंचसि ॥ तव मासाहसस्येव । वाग्विरुई विचेEष्टितं ॥ २ ॥ व्यापाद्य मोहमहिषं सुमहांतमंत-देवी प्रसादय सदा निजचित्तवृत्तिं ॥ किं EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ Jan Education International For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ चरित्र .... ". .......... यशोघर।। ते परैर्निरपराधपशुप्रहारैः । किं देवतानिरपरान्तिरूपास्तितान्निः ॥ ३ ॥ एनं तमोमयमुप- वकोश्वीणं । पापप्रतापदहनं त्यज जीवघातं || नो चेहिमुंचसि ततः परिणामकाले । अ॥२॥ स्येव कुर्कुटयुगस्य गतिस्तवापि ॥ ४ ॥ को हाविमाविह पुनः किमकारि चान्यां । किं वृ तमेतदिति पृचति कालदंडे ॥ तत्पिष्टकुर्कुटवधादि जगाद सर्व-मामूलचूलमपि नौ चरितं मुनीं ॥ ५ ॥ आसीाज्यं मम किल यथा मातृपुत्रौ यथास्तां । मृत्युर्जझे मम स च यथा कालकूटप्रयोगात् ॥ केकिश्वानौ नकुलभुजगौ मीनमेषावजाजौ । आवां जातावुरणमहिषौ ताम्रचूमौ तथा च ॥ ६ ॥ इति श्रुत्वा स्वचरितं । जातिस्मरणमागतौ ॥ आवामुपेत्य पतितौ । कूजतौ पादयोर्मुनेः ॥ ७ ॥ आरटतौ च चकितौ । भ्रांतौ नीतौ सवेपथू ॥ नत्प्लवंती लुंग्तौ च । स्मरंतौ प्राग्नवांतरं ॥७॥ आवां तथा स्थितौ दृष्ट्वा । कालदंडः स कालवित् ॥ नवाच वावमाचांत-शांतसंतापमर्मरः ॥ नए ॥ राजन सुरेदत्त त्वं । कथं जातोऽसि कुर्कुटः॥ मातश्चश्मति त्वं च । गतासि किमिमां दशां || नए ॥ क नु मालवनूपाल-स्त्वमाखंडलविक्रमः ॥ क्व च कुर्कुटजन्मेदं । कष्टं नो नवितव्यता ॥ ए ॥ कर्दमस्थमिवादि ".".9913.399999999999 ...999999999999999 ॥ २॥ Jan Education International For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर । त्यं । चांडालस्थमिवागमं ॥ दृष्ट्वा त्वां कुर्कुटांगस्थं । हृदयं दूयते मम ॥ १ ॥ । मा विषीद महाराज | यदलं रुदितेन ते ॥ सत्यमीदृश एवायं । संसारः सारवर्जितः ॥ ८३ ॥E || ए३ ॥ पुत्रमित्रकलत्राणि | तव संबंधिवांधवाः ॥ सर्वमेतत्तवैवास्ते । त्वमेकः पुनरन्यथा ॥ ए || साधि मामेव विश्रब्धं । सांप्रतं यत्त्वमिन्चसि ॥ अयं प्रसादपात्रस्ते । कालदंडः करोतु किं ॥ एए ॥ शिरसः संझया देव । प्रतीचसि गिरं मम ॥ यद्वीपि स्वनाषानि-स्तदर्थं न तु वेद्मि ते ॥ ए६ ॥ तत् श्रुत्वाख्यत्ततः सूरिः। किमायुष्मन विंदसि ॥ याचेतेऽनशनं वीर । कुर्कुटौ स्वामिनौ तव ॥ ए || अंतर्मुहूर्तमात्रेण । मृत्युः सन्नवतेऽनयोः ॥ तद्देयं धर्मपाथेयं । परलोकहितावहं ॥ ए ॥ इति सोऽनशनं दत्वा । चतुःशरणपूर्वकं ॥ पर्यंताराधनां सद्यः । कारयामास तौ मुनिः ॥ एए || कुतस्त्यो मृत्युरनयोः । सऊयोः संन्नविष्यति ॥ इत्यंतर्विस्मितस्तस्थौ । पार्श्वयोर्दमपाशिकः ॥ २० ॥ ततश्चावां मुनेर्वाचा । पापस्था ननिवृत्तिषु ॥ नमितिप्रतिपत्त्यर्थे । कूजंतौ नूभुजा श्रुतौ ॥ १॥ पश्य मे शब्दवेधित्वं । देवि कौतूहलिन्यसि ॥ इति प्रीतिपरः प्रोचे । प्रियां राजा रहः EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE+ SEFEEEEEEEEEEEEEEEEE ॥ ३॥ For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ चरित्रं यशोवर। स्थितः ॥ २॥ शगयो भुजगन्नोगनीषणं । क्रूरघोषघनघर्घरस्वनं ॥ प्राददे कुलिशदंडकर्कशं । कत्रियप्रधनसाधनं धनुः ॥ ३ ॥ तत्र पौरुषघनं धनुःईरः । शौर्यधाम निजनामलांवितं ॥ सं. | ॥ ४॥ दधे परिघदीर्घमुब्बणं । सर्वलोकमयमेकमाशुगं ॥ ४ ॥ मृत्युरष समुपैति वेगतः । कालदंड परिरक्ष कुर्कुटौ ।। एवमाकुलतराविहांतरे । दिव्यदृष्टिरवदजिरं गुरुः ॥ ५ ॥ कोदंडादय कुंडलीकृततनोर्मुक्तः स्वयं नूभुजा । हुंकारस्वरनैरवः सितमुखः प्रवेझनो दीप्तिमान् ॥ नित्वा विग्रहमावयोरविदितः प्राणापहारी नवन् । गत्वा दूरतरं विवेश वसुधां लज्जातिरेकादिव ॥ ६ ॥ नीचैर्यातो धवलगृहतः प्रेरितो यजनन्या । षड्नागानहमहमिकानुव्रजंती च सा. पि ॥ एतनन्मे फलितमखिलं स्वप्नमत्यंतरौई। तिर्यग्नावे सुकृतविकले षड्नवा नौ यदासन् ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे अष्टमः सर्गः समाप्तः॥ श्रीरस्तु ॥ ॥ अथ नवमः सर्गः प्रारच्यते दृष्ट्वा तमद्भुतनयानकरौवीर-बीनसशांतकरुणानुगुणं प्रबंधं ॥ ननांतचंचल निमीलिE तन्निनखिन्न-प्रवन्नसाश्रुनयनोऽजनि कालदंडः ॥? ॥ व्याधूतमौलिरय स श्रमवारिवर्षी । EEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥न्धा Jan Education International For Personat & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ चरित्र यशोधर रोमांचितो नखमुखः स्तिमितोऽनुशोचन ॥ सुव्याकुलः स्खलितजर्जरजिह्मधीर-गंजीरगह्व- रमुखश्रिरत्युवाच ॥ ॥ नोः किं नु नाम तदिदं कथमिजालं । स्वप्नप्रतीतिविषयो यदि. ॥ ५॥ वानुनूतः ॥ पात्रावतार श्व सैष मयानुनूनो । जातिस्मरौ बत मृतौ विषमं किमेतत् ॥३॥ एतावतोऽपि कदनस्य महानिहायं । जातो विपाक इतिकर्मन्नवो विरुः ॥ यत्कर्कशः कि मपि पातककमग्नस्तन्मादृशः क्व नु गतौ गमिता वराकः ॥ ५ ॥ईदृग्मया निरपराधवधोइतेन । पात्रीकृतः किमपि नूनमयं ममात्मा ॥ तीक्ष्णासिपत्रतरुकाननवक्त्रतुंम-कक्षानिदाहनरवैतरणीजलानां ॥ ५ ॥ यः प्रेषितः क्षितिभुजा भुजगवितेन । सर्वायसः कुलिशदडकचोरकायः ॥ एकः स दारयति शैलशिलासमूहं । तेन घ्यं इतमिदं किमिवात्र चित्रं ॥६॥ एतानि तानि खगयोः पुरतः प्रकाशा-न्यंत्राणि रक्तरसमांसवसाविलानि ॥ यक्ष बहिः शुचि. रशौचनिधानमंतः । सर्वस्य नूनमयमेव शरीरबंधः ॥ ७ ॥ एवं विधस्य मलमूत्रनिकेतनस्य । रोगाकुलस्य विकलस्य विनश्वरस्य ॥ कुवैति हंत वपुषोऽपि कृते हताशाः । पापान्यहो नवसहस्रनिबंधनानि || ॥ etEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥५॥ For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ यशोधर ॥ ८६ ॥ चरित्रं मातः क्व चंमति देवि गतासि दूरं । हा देव किं तव बभूव सुरेंश्दत्त || हा दंत कुकुवेऽपि युवां नियोज्य । देवो न तुष्यति शरैः कथमन्यथाइत् ॥ ए ॥ स्वामिन्मुनीश्वरशिरःकनकावतंस | ध्वंसंप्रति प्रज्जव मे शरणं शरण्य ॥ नीतः स्वयं ऊटिति जीववधानि वृत्त-स्त्वामेव संप्रति नमस्यति कालदंडः || १० || पुरानवे नूनमनूनमुन्नतं । किमप्यशक्यं सुकृतं कृतं मया ॥ त्रिकालदर्शी मुनिसत्तमोऽन्यथा । कथं जवान लोचनगोचरो मम ॥११॥ अकिंचनस्तत्वविदां वरः सुधी - रसंस्तुतं धर्मपराङमुखं जयं ॥ जवादृशश्वेदनुशास्ति मादृशं तत्र सत्यं करुणास्ति कारणं ॥ १२ ॥ नमोऽस्तु तुत्र्यं भगवन् तपस्वीने । मयि त्वमुचैः करुणापरो जव || जवबुधेर्मोहतरंग स्तरात्प्रसीद निस्तारय किंकरं निजं ॥ १३ ॥ इतीरयित्वा वचनं गिरा गुरो-रुरीकृत छादश धार्मिकत्रतः ॥ तदादि जझे व्रतिनामुपासकः । स कालदमो नृपदांमपाशिकः ॥ १४ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे नवमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ MANUTSATWING For Personal & Private Use Only ॥ ८६ ॥ Page #89 -------------------------------------------------------------------------- ________________ यशोधरा चार EEEEEEEEEEE ॥ अश्य दशमः सर्गः प्रारभ्यते ॥ आवां निहत्य पितरौ । कुर्कुटनवसंस्थितौ ॥ स रेमे पृथिवीपालः । प्रेमशीलां जयाव॥GE] लीं ॥१॥ स तया तस्य सानंदं । नखदंतक्षतादिकः ॥ ब्रमरस्येव पद्मिन्या । सेहे निधुव नोत्सवः ॥ २॥ नानालिंगनलीला हि । प्रतीचंत्यां निजेत्या ॥ स तस्यां निदधे वीर्य । मेघः शुक्ताविवोदकं ॥ ३ ॥ दृष्ट्वा च दीर्घनिःश्वासां । प्रियां लुलितलोचनां ।। समाप्तसुरतोऽप्यासीत्पुनर्मन्मश्रमंथरः ॥ ४ ॥ नूयस्तत्काललालित्य-दर्शनोदितसौष्टवः ॥ नत्तिष्टती नृपो निन्ये । शय्यामालिंग्य सुंदरीं ॥ ५ ॥ गाढसंनोगशिथिला-मत्यंतभ्रांतलोचनां ॥ मुमुचे शुक्रसंपूर्णा । रतशेष समाप्य सः॥ ६ ॥ अत्र वीर्यध्ये जीवौ । पुंस्त्रीलिंगधरौ कणात् ॥ आवां ज्ञावपि संक्रांतौ । स्नुषाकुक्षिसरोरुहे ॥ ७ ॥ देवी बन्नार सा गर्न-मपत्यक्ष्यलक्षणं ॥ कललादिक्र| मेणैव । वईमानं दिने दिने ॥ ॥ पांडुगमस्थलानोगा । मितवागवसादिनी ॥ रराज मा सवेश्स्य । वल्लना गजगामिनी ॥ ए ॥ सीमंतोन्नयनादीनि । मांगल्यानि मनोझया ॥ स तE या सह मस्नेह-मन्वनून्मालवेश्वरः ॥ १० ॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ 3॥ Jan Education International For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ यशोधर अतुचवांग्या सर्वं । शुन्नग नुन्नावतः ॥ जीवेन्योऽनयदानाद्यं । सा दधे दोहदं हृदि । चरित्र B॥ ११ ॥ अनिशं सर्वनूतेषु । श्वीनूतेन चेतसा ॥ आत्मवत्सुखःखेषु । सा ददर्श चराचरं ॥ ॥१५ ॥ वल्लीव उग्धकुल्येव । रकेव मृगपतिषु ॥ लक्ष्मीरिव दरिक्षेषु । दृष्टिस्तस्याः प्रचक्र | मे ॥ १३ ॥ अमोचयत्ससत्कारं । कारायः संयतान् जनान् ॥ बंधनेन्यो मृगान् सर्वान् । पंजरेन्यः पतत्रिणः ॥ १४ ॥ न्यषेधयत्ससन्मान-मनार्य सर्ववारिषु ॥ वागुरां काननांतेषु । शुल्कं जनपदेषु च ॥ १५ ॥ वृकेषु कलिकानंगं । हट्टेषु विषविक्रयं ॥ हैयंगवीनं घोषेषु । वृ. केषु च दुताशनं ।। १६ ।। तेषु तेषु च कार्येषु । तांस्तानन्याननेकशः ॥ प्रयत्नान कारयामास । जीवरक्षानिलाषिणी ॥ १७ ॥ अन्यत्किं बहुना ताव-द्यद्दयाक्रांतमानसा ॥ उरोदरेऽपि सारीणां । मारितामत्यवारयत् ॥ १७॥ नूनं न रुरुचे तस्यै । किंचिक्रीवांगसंन्नवं ॥ अतः शिखिदत्रं । न गयार्थमधारयत् ॥ १५ ॥ पर्यधान उकूलानि । न नेजे हंसतूलिकां ॥ निषसादावदाताशा । न दंतवलनीष्वपि ॥ २० ॥ अपि तत्याज कस्तूरी-मपि गोरोचनं जहौ । अपि चंकरस्वत्रं परिजहे प्रकाशक ॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE PEEEEEEEEEEEEEEEEEEEEE ॥GG॥ Jan Education International For Personat & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ FE यशोधर ॥ १ ॥ न पश्यतिस्म सा रात्रा-वपि नक्षत्रवर्त्मनि ॥ दयाईहृदया मुग्धा । लुब्धकानुगतं । चरित्रं | मृगं ॥ २५॥ सुःश्रवमनूत्तस्या । दीर्घिकासु दिनोदये । अलेः कमलिनीकोश-कारागुप्त. ॥ ॥ स्य गुंजितं ॥ २३ ॥ कदाचिदोहदं राज्ञा । पृव्यमाना मुहुर्मुहुः ॥ मृगयाविनिवृत्त्यर्थ । प्रसी | देति जगाद सा ॥ २४ ॥ प्रतिशुश्राव च तत्तस्या । वचनं जीवितेश्वरः ॥ सा बनूव यतो देवी । तस्याऽनुल्लंघ्यशासना ॥ २५ ॥ ज्ञाततदोहदाकूतो । नृपोऽथासीयापरः ॥ प्रवर्त्तयति हि स्नेहो । मनः प्रियमनीषिते ॥ २६ ।। प्रियंवदेति सौम्येति । दयालुवत्सलेति च ॥ अन्यनंदत्तमां राजा । सखिगोष्टिषु ता रहः ॥ २७ ॥ अनिशं ददती दानं । कुर्वती देवपूजनं ॥ वितन्वंती गुरूपास्ति । प्रीणयंती नरेश्वरं ॥ २ ॥ . कटुतिक्तकषायाम्ल-मधुरवारवस्तुषु ॥ निशव्यायामशीतोष्ण-मतियोगविवर्जनात् ॥ ॥ श्ए । गर्नरकाकलाविझै-श्चिंत्यमाना निषग्वरैः ॥ आसन्नप्रसवा जज्ञे । क्रमेण नृपव- ए । खन्ना ॥३०॥ असूत शुनवेलायां । सा सुखप्रसवासती। संपूर्णलक्षणयुतं । तनयं मां सुतामिमां ॥ ३१ ॥ विकीर्णपुष्पप्रकर-मुत्पताकमभूत्पुरं ॥ प्रतिक्षणं पठद्वंदि-प्रतोख्यां च नट EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ ॥ ॥ यशोधर : नटं ।। ३२ ॥ बहुस्वजनसंकीर्ण । नानामांगल्यमालितं ॥ अनेकमिलितस्त्रीकं । अनूशजकु- चरित्रं लं च तत् ॥ ३३ ॥ पुत्रोत्पत्तिं प्रथयितुं । पारितोषिककांविनिः । जनैः सरन्नसं सर्व-खेंनिरे वांछिताधिकं ॥ ३४ ॥ पाल्यमानौ विनीतानि-र्धात्रीनिः पंचसप्तन्निः । ववृधाते क्रमादावां । पित्रोः सह मनोरथैः ॥ ३५ ॥ वत्स वीरकुलोस । पुत्रि चंझमुखीति च ॥ नदलापयदालापै-रावां देवी जयावली ॥ ३६ ॥ रेमाते रमणीयानिः । क्रीडान्निरनुवासरं ॥ पांशुकंकमुख्यानि-रनियुक्तौ परस्परं ॥ ३७॥ आलिंग्योत्संगमारोप्य । दत्वा तांबूलमाननात् ॥ आलापयत्प्रियालापै-रावां गुणधरः पिता ॥३॥ स्वपुत्रं ताततातेति । मातर्मातेति तां स्नुषां ॥ व्यक्तमारामवोचाव-स्तदपत्यधियात्मनि ॥ ३ ॥ काले च विदितैरावां । विनीतैरप्रमादिन्तिः ॥ अग्राहयदुपाध्यायै-—पालः सकलाः कलाः ॥ ४० ॥ क्रीडाकखोलिनीपूरं । दूरमुल्लंघ्य शैशवं ॥ यौवनं तावनुप्रा- Emo॥ प्तौ । कामारामघनाघनं ॥ १ ॥ सुरेंदत्तमिव मा-मिमां चंवतीमिव ॥ विलोक्य मुमुदे लोकः । सादृश्येन शरीरयोः ॥ ४२ ॥ यौवराज्याभिषेकाय । मम यौवनशालिनः । स्वयंव EEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ चरित्र यशोधर राय चैतस्था-श्चेतसा तत्वरे नृपः ॥ ४३ ।। इति पुनरपि मान्यं मानुषं जन्म बध्वा । तन- यगुणधरस्य प्राप्तयोर्जातन्नावं ॥ प्रमदरसमयानि प्रीतिपीयूषवंति । कणमिव सुखन्नाजो यां॥ ए ति नौ वासराणि ॥ ४ ॥ इति स बहूनि च हायनानि । प्रकृतिचंमतयानुनूय नूयः ॥ धृतदुर्मतिरेकदा कदाचिन्मृगयायां प्रचचाल मालवेः ॥ ४५ ॥ अहमपि प्रोनितराजकार्यन्नारः । परितो मुक्तपरिग्रहानुषंगः ॥ प्रतिपद्य च रोमहर्षितत्वं । सपदि च श्वापदमद्य संहरामि ॥ ४६ ॥ विहरनधिकाननांतरालं | गुरुशिवाहितकर्मलाघवः सन् ॥ गमिताबहुधारणानियोगं । कृतकाष्टागतसं. चरानुगोऽहं ॥४॥ श्रवणांकितमेषणोपपन्नं । गमयन धर्मगुणं प्रमादहीनः ॥ चिरकालमनेकपोषितानां । विषयाणां परिवर्तनं करिष्ये ॥ ४० ॥ पृथिवीवनवासिनः शयालो-स्तरुमूलं नजतो विनोजनस्य ॥ श्लश्रयिष्यति मे मनःसमाधि । न हि शीतातपवातयातनानिः॥४॥ इति नूरिन्नविष्यमाणनावं । प्रतिपत्त्यंतरनुप्रवेशरम्यं ॥ निजचेतसि चिंतयन्नवाप । स नदी. वेगवता दयेन सिप्रां ॥ ५० ॥ tretEEEEEEEEEEEEEEEEL €6E GEGEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ ॥ Jan Education International For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे दशमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथैकादशमः सर्गः प्रारभ्यते ॥ ॥ ३॥ तस्या मालवगंगायाः। सिप्रायाः सरितस्तटे ॥ स बभ्राम मृगान्वेषी । कंगर्पितशरास नः ॥ १॥ गृध्रा श्व गुरुत्मतं । पिशाचा श्व नैरवं ॥ अनुजन्मुः स्वगुणिनो । व्याधा वा| गुरिकाश्च तं ॥ २ ॥ वल्गता गगनं याता । त्वरता भ्रमता नशं ॥ चित्रीयता तुरंगेण | जगाहे स महावनं ॥३॥ रसालशालमूलस्थं । स तत्र मुनिपुंगवं ॥ ददर्श दर्शनादर्श । तमादर्श दिवाकरं ॥ ४ ॥ प्रावृट् प्रवासकायेव । घूकायेव दिवाकरः ॥ नशं न रुरुचे तस्मै । सविस्मयरसो मुनिः ॥ ५॥ - मृगयायायिनः पापी । पुरस्तादेव दुर्मतिः ॥ मुंडोऽयं मलधारी मे । नवत्यशकुनो य तः ॥ ६ ॥ नृपो संज्ञया तस्मिन् । नगवत्यनुपश्वे ॥ अमोचयन्नृपः पापी । कौलः कौले. है यकान बहून् ॥ ७ ॥ इदानीं पात्यते पापी । घर्वाितैरिव द्रुमः॥ एनिश्चःनिरितिप्रीत-स्त मपश्यन्नरेश्वरः ॥ ७ ॥ सहुंकारं विनिर्मुक्ता । धनुषस्ते शराश्व ॥ अनिवाचंयम दूरा-दुरा EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ FEEEEEEEEEEEEEEEEEEEEEE यशोधर | मानो दधाविरे ॥ ॥ आसाद्य सद्य आसन्न-वेगास्ते च शुनीसुताः॥ प्राज्ञामिव न राज-चरित्रं -गयामपि न लंघिरे ॥१०॥ प्रचंमिव मातडं । ज्वलंतमिव पावकं ॥ मुनि ते किमुत स्पृष्टुं । न दृष्टमपि सेदिरे ॥ ११॥ त्रिःप्रदक्षिणयामासु-मुनींई सरसासुताः ॥ ते तमुच्चतमं प्रीता-चैत्यवृदं छिजा श्च ॥ १२ ॥ लुलत्कर्णे नमत्पुछ । लुम्तः प्रणिपत्य ते ॥ निषे पुरतः सर्व-चरणैरमतोमुखैः ॥ १३ ॥ निषमाः पुरतस्तस्य । जागरूका विरेजिरे ॥ राजर्षेरपि विघ्नानां । रक्षार्थ यामिका इव ॥ १५ ॥ किमेतत्किंचिदाश्चर्य-मदृष्टतरमीक्ष्यते ॥ मुनांमुपलकंते । कुतस्त्यं विश्वका इव ॥ १५ ॥ स्तंन्निता जडिताः किंवा । स्खलिता मंत्रिताः किमु ॥ कथमेतेऽन्यथा श्वानः । शांतवृत्तिं प्रपेदिरे ॥ १६ ॥ श्रास्ता प्रहारदानाद्यं । प्रत्युतैष मुनिः श्चन्तिः ॥ निषौः पुरतो ददैः । शिष्यैरिव निषेव्यते ॥१७॥ अहो नगवतः सिदिः । काचिक्षाचामगोचरी ॥ यदस्य दर्शनोद्बोधो । र्बुदीनां शुनाए । मपि ॥ १७ ॥ अदानप्रीतलोकाना-मयुःइजितवैरिणां ॥ अयत्नलब्धकामानां । प्रत्नावस्तपसाभयं ॥ १ ॥ निक्षुकत्वेऽपि नूपालाः । शांतत्वेऽपि महानटाः ॥ कुचेलत्वेऽपि चाक्षुष्या । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ यशोधर ॥ ए४ | जयंति मुनिपुंगवाः ॥ २० ॥ श्रमी सुकृतिनः सर्वे । जपणाः पुण्यलक्षणाः ॥ येषां जगवति प्रेम | तिर्यग्ज्ञावेऽप्यकृत्रिमं ॥ २१ ॥ इदं तचक्षुरंधाना - मियं सा बुद्धिरश्मनां ॥ इदं तिरश्वां मानुष्यं । यदीदृक् चरितं शुनां ॥ २२ ॥ धिग्मां वृथावनीपालं । घिग्मां गुणधरं वृथा ॥ पुत्रं सुइदत्तस्य । चांमालेच्योऽपि पापिनं ॥ २३ ॥ चक्षुष्मानपि सोंधोऽहं । अश्मा पंचेंदि योऽप्यहं ॥ मनुष्योऽपि शृगालोऽहं । यस्येदं चेष्टितं मम ॥ २४ ॥ व्याधोऽपि न नरं दंति | म्लेच्छोऽपि न निरागसं || मनुष्यमृगयारेने । कथं गुणवर त्वया ॥ २५ ॥ यदीयस्पर्शमात्रेण । सूतकं संप्रजायते । कोऽपि मुंचति तान्मन्ये । मानुष्ये मानुषः शुनः ॥ २६ ॥ कर्पूरं जस्मसात्कत्तुं । बेत्तुं वा चंदनद्रुमं || हर्म्यं वासक्षमं जंक्तुं । यत्नोऽयं मयका कृतः ॥ २७ ॥ श्रकृतोऽपि शुनीपुत्रै - रुपसर्गो निसर्गतः || आकूतप्रातिकूल्यत्वा-६तएव यतो मुनिः || १८ || न कर्त्तुमुचितं कर्म । तदिदं प्राकृतेष्वपि ॥ किं पुनर्भगवत्यस्मि नू । ज्ञानोदय दिवाकरे || १७ || तपसस्तेजसा यश्च । त्रैलोक्यमपि निर्ददेत् ॥ कस्तस्य कुपितस्यादं । कृकलासो वेरिव ॥ ३० ॥ श्रहो जगवता शांतं । मयि मूर्खशिरोमणौ ॥ मृगा For Personal & Private Use Only चरिवं ॥ ४ ॥ Page #97 -------------------------------------------------------------------------- ________________ यशोधरणामधिपेनेव । मशके मूहमति ॥ ३१ ॥ यथा यथा तितिदंते । नपेदंते यथा यथा ॥ अ- चरित्रं Bधमैः परिन्नूयंते । महात्मानस्तथा तथा ॥ ३२ ॥ यथा यथा च संपन्नः । समर्थश्च यथा यए था ॥ तथा तथाधिकं नीचः । प्रत्यनीको महात्मनां ॥ ३३ ॥ सनिर्विषोढमात्मान-मनात्म. ज्ञः प्रनूयते ॥ तावत्प्रत्येति न ग्राम्यो । यावत्र भुवि पात्यते ॥ ३५ ॥ यदहंति न मार्नडा । न शुन्यंति यदब्धयः । यच्च शक्तास्तितिदंते । तेनेदं वर्तते जगत् ॥ ३५॥ नूनं ज्ञानेन जा. नाति । नगवान्मां नराधिपं ॥ अत्रचामरं सोऽय-मपि स्वल्पपरिचदं ॥ ३६ ॥ इमं च दुविनीतस्य । वेत्ति ऽविनयं मम ॥ तदद्य मम संजातो । राजशब्दो निरर्थकः ॥ ३७ ॥ न शक्रोमि पुरा नूत्वा । मुखं दर्शयितुं निजं ॥ न च गंतुमितः स्थाना-दकृत्वाऽनुनयं मुनेः ॥ ३८ ॥ कष्टं शोच्यचरित्रोऽस्मि । रौशेऽस्मि समदोऽस्मि च ॥ अप्रतीकार्यपापोऽस्मि । हा इतोऽहं हताशयः ॥ ३५ ॥ किं करोमि क्व गहामि । किं वदामि हताशयः ॥ कः शृणो- En एy | ति हि मे पापं । सुकृती सरसः पुमान् ॥ ४० ॥ अनुजिज्ञासति शांत-स्त्वामयं जगवन् जनः ॥ न पुनर्वेति निर्णेतुं । वैधेयः किं विचे FEDEFGEGGFEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personat & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ यशोधर ॥ ६॥ FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE टितं ॥ १ ॥ त्रिजगत्यपि पूज्योऽसि । मुनिमंझलमंडन ॥ तव दासानुदासोऽस्मि । प्रसीद चरित्रं नगवन्मयि ॥ ४२ ॥ अयि स्मरसि हे चित्त । तातपादाननेकशः॥ एवंविधमुनीशणां । चरणोपास्तिकारिणः ॥ ३ ॥ इत्येतस्मिन् दुरितपटलव्याकुले नूमिपाले । जातज्वाले मनसि निनृतं चिंतयत्येव तस्मिन् ॥ अईहत्तः सपदि सुकृती नैगमस्तत्र काले । संप्राप्तस्तं मुनिमनुपशं वंदितुं नंदितात्मा ॥ ४ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे एकादशः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥अथ हादशमः सर्गः प्रारच्यते ॥ तं विलोक्य तायातं । स लज्जाधिकं नृपः॥ प्रतीतिः स्वीयचित्ते हि । परप्रत्ययतो नृणां ॥१॥ सोऽपि दृष्ट्वा तथावृत्तं । नैगमग्रामणी धिया ॥ अन्याजगाम नूपालं । गीतार्थाः खलु तादृशाः ॥२॥ सलज्जावनतग्रीवं । प्रणम्य पृथिवीपतिं ॥ किमतन्नाम देवेति । प- Ent६ ॥ प्र कलया गिरा ॥३॥ युक्तं नृसारमेयस्य । यत्कर्तुं कर्म पापिनः ॥ तदेतदिति नपोत-द. इनिर्जरमब्रवीत् ॥ ४॥ शांतं पापं महाराज | मा मैवं किं विषीदसि ॥ ननु त्वं नरशाई. FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ चरित्रं यशोधरल-स्त्वं देव नरकेसरी ॥ ५ ॥ नरकर्मकराय॑स्त्वं । नरेशस्त्वं नरार्यमा ॥ नरेशे नरनाथस्त्वं BI नरनारायणो नवान् ॥ ६ ॥ पंचमो लोकपालस्त्वं । वर्णाश्रमगुरुर्नवान् ॥ त्वयि विश्वन॥3॥E रादेव्याः । सर्वो नारः प्रतिष्टितः ॥ ७ ॥ लाघवालिंगिनी जिह्वा । न तव प्राकृतेष्वपि ॥ त तः कौतस्कुतं स्वस्मिन् । नवतः कृपणं वचः॥ ॥ गुरोः कृतोपसर्गस्य । पश्चानापाकुलस्य च ॥ किमिदं प्राकृतस्येव । तव स्वात्मविगईणं ॥ ए॥ ___प्राप्तुं पातालमूलं वा । गंतुं वा परमं पदं ॥ धीराणां चाविमौ मार्गौ । मध्यमानतयोः दमा ॥ १० ॥ शक्तानामुन्नयत्रापि । शोषणे नरणेऽपि च ॥ सूराणामिव शूराणां । योग्यायोग्येति योग्यता ॥ ११ ॥ कर्त्तव्यानां विनाशेषु । व्यक्तं न खलु शोच्यते ॥ निहस्त इवा| लेख्यं । यो नूयः कर्तुमकमः ॥ १२ ॥ तदेव करणीयं च । विज्ञनिरनुशोच्यते ॥ घटकपरवजनं । घटते घटनां नयन् ॥ १३ ॥ विवेकी विनयी वीरः । शूरः साहसिकः शुचिः॥ प्रसादयितुमाचार्य-मसमर्थः कथं नवान ॥ १५ ॥ सात्विकः सहनः शांतः । कृपालुर्जीवपालकः ॥ अयं प्रसाद्यमानः किं । न प्रसीदति वा प्रभुः ॥ १५ ॥ परमब्रह्मलीनेन । मनसा EEEEEEEEEEEEEEEEEEEF64 EEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEE ॥ ॥ For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ यशोधर | शून्यतां गतः ॥ अपि नायिते मन्ये । मुनीस्ते परानवं ॥ १६ ॥ दत्तेषु दानशौंमाना-मि-चरित्रं ज्यानामर्जितेषु च ॥ योगिनां चोपसर्गेषु । कियत्सु कियती स्मृतिः ॥ १७ ॥ तत्किमेतेन नूपाल । तवाकल्पकशंकुना ॥ नवंति खल्वमी नावाः । कदाचिदैवयोगतः ॥ १०॥ मुनौ पू. वनवे यस्मा-नव्योऽपि नवितव्यतः ॥ प्रतिकूलं नलश्चक्रे । कथं नु किल पार्थव ॥१५॥ यावत्तेनैव पापेन । कष्टं किमपि सोऽन्वनूत् ।। तत्तया कल्मषमषी । तवापि बत मास्मनूत् ॥ २० ॥ एहि हो पृथिवीपाल । कालदेपं परित्यज ॥ लज नक्तिक्षम वेष-मेष तेऽहं पुरस्सरः ॥ १ ॥ विमुंच कुंचितग्रीवं । वाहं वाहनमात्मनः ॥ लुग्न्नुपैहि नूपाल । न. गवञ्चरणांतिकं ॥२२॥ प्रणिपत्यात्र भुवने । नवसाफल्यतां वह ॥ वपुश्चरणरेणूनां । कुरु चू ऐन धूसरं ॥ २३ ॥ यदेव पूज्यपादानां । वंदनावनतं शिरः॥ तदेव व्यतो नीचं । नावतः | पुनरुच्चकैः ॥ १ ॥ नजस्व नगवत्पादान् । मनोवाकायकर्मन्निः ॥ नक्तिं कर्तुं हि साधूनांए || धन्यानामेव संन्नवः ॥ २५ ॥ या नक्तिः सर्वसाधुन्यो । वस्तुतः स्वार्थ एव सः ॥ तैलदे# पोऽपि दीपानां । गृहस्यैव प्रकाशकः ॥ २६ ॥ धन्योऽसि पृथिवीपाल । यत्त्वया ददृशे मुनिः ।। FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ . यशोधर चरित्रं . . . . "" " ॥ ॥ "" EEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEE ॥ निधीनामिव साधूनां । न दि प्राप्तिर्यतस्ततः ॥ १७ ॥ क्वं नु ते मृगयारंनः । क्व चेदं मुनिदर्शनं ॥ त्वया मरकतः प्राप्तः। खनतावकरोत्करं ॥२॥ अपि मृन्मयमाराध्य । गुरुं गुरुमनीषया || एकलव्यादिन्तिः प्राप्तं । प्रार्थितं पाम. रैरपि ॥ श्ए ! त्रिकालझममुं सूरि-प्रवरं वरिवस्यतः ॥ एनांसि ते विलीयंता-माजन्मोपार्जितान्यपि ॥ ३० ॥ असावमरदत्तस्य । कलिंगाधिपतेः सुतः ॥ सुदत्तो नाम राजेंशे । दनातंको महीभुजां ॥३१॥ अस्य पालयतः पृथ्वीं । शास्त्रदृष्टेन वर्मना ॥ दंडनीतिरतूद थे. प्या । संयतस्येव कामिनी ॥ ३२ ॥ नावयन्नेष संसारा-सारतां सर्वदा हृदि । विरक्तो राजधर्मस्य । क्रूरत्वं परित्नावयन् ॥ ३३ ॥ एकत्वमात्मलिंगस्य । नोक्तव्यं कृतकर्मणां ॥ अस्थैर्य जगतां जान-नयमात्मार्थमुचितः ॥ ३४ ॥ आनंदशक्तये दत्वा । राज्यं राज्यपराङ्मु खः ॥ स एष जग्रहे दीक्षां । सुधर्माचार्यसन्निधौ ।। ३५॥ तपस्तपस्यतस्तीव-मस्य तेऽतिश- .याः प्रनोः ॥ मनुष्यमुनिषु प्रायो । राजन येषां न संन्नवः ॥ ३६ ॥ ___ अयं नाकम्यते स्वामी.। शीतवातातपादिन्तिः ॥ न बुभुकापिपासान्यां । नोपसर्गः सु CEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE एए॥ Jan Education International For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ ॥१00 यशोधर । उस्सहैः ॥३७॥ अस्याऽपुनर्नवाः केशाः । वीरगौरं च शोणितं ॥ मलः कलेवरोत्पत्रो। नि-चरित्र वकर्पूरसौरनः ॥३०॥ शकुनं शकुनेन्योऽपि । मंगलेन्योऽपि मंमलं ॥वितर्कय शुनोदक । राजरस्य दर्शनं ॥ ३५ ॥ अस्य संन्यासन्नाजोऽपि । पृथ्व्यां विदरतः सतः ॥ लौकिकानां चमत्कारै-नरेंइस्येव विस्तरः ॥ ४० ॥ कुति केकिनरगया-मतुचैः पिचविस्तरैः ॥ गजाः सिंचंति नूखंडं । शुंडादमाहृतै लैः ॥ १ ॥ किरंति कुसुमस्तोमं । जवनाः पवना वनात् ॥ अनुगचंति शाईलाः । सिंहा यांति पुरस्सराः ॥ ४२ ॥ गीतं गायंति किन्नयः । शब्दायते च कीचकाः ॥ स्थाने स्थाने प्ररोचंते । नक्तिं कर्तुमुपासकाः॥ ४३ ॥ अमुष्य शमशीलस्य । पुरता श्यामरात्रिषु ।। नद्योतः क्रियते दीपै-र्विष्वग् व्याघ्रविलोचनैः ॥४॥ वातैरुध्यमानाना -मेतदंगप्रसंगिनां ॥ परामर्शाय रजसां । फूत्कुति फणीश्वराः ॥ ५ ॥ - अशिवस्तत्र नो वायु-रक्ष्मस्तत्र नानलः ॥ नानिष्टवर्षिणो मेघा । न च वैरं विरोधि- ॥१ ॥ नां ॥ ४६ ॥ न दुर्निदं न डमरं । न तत्र पुनरीतयः ॥ यत्रैष स्थितिमाधत्ते । लब्धिरत्नाकरो। गुरुः ।। ३७ ॥ पीत्वेवेंदूपलस्यंदं । पथ्यासवमिवायवा | व्याधिन्यो विप्रमुच्यते । पीत्वास्य || . "LEEGF.. ...... Jan Education International For Personst & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ यशोवर ॥ १०१ ॥ चरणोदकं ॥ ४८ ॥ पश्यतावदिदैव त्वं । प्रभुणाध्यासितस्य यत् ॥ वृक्षस्यास्य हि न छाया | प्रगेऽपि परिवर्त्तते ॥ ४५ ॥ सद्यः सूचितकंदर्प - महाक्ष्मापाल विप्लवाः ॥ प्रकाले फलिता वृक्षा | जगवत्पार्श्ववर्त्तिनः ॥ ५० ॥ श्राकीर्ण इव शून्योऽपि । समंतात्प्रतिज्ञासते || निषेव्यः सर्वलोकानामयं जगवदाश्रमः ॥ ५१ ॥ विधि स्वानुभवेनैव । तावदत्रागतस्य यत् ॥ तवापि कोऽपि रार्जेइ । सांझे रोमांचकंचुकः ॥ ५२ ॥ लज्जा सुभदती जाता । सौजन्यं समुपस्थितं ॥ वासवानुशयश्चैव । परमां कोटिमागतौ ॥ ५३ ॥ कृतोपसर्गमात्मानं । मनसा शोचति त्वयि ॥ जवत्यं प्रभुःखी । परव्यसनपीमितः ॥ ५४ ॥ त्वयानुनीयमानः सन्नात्मनिं क्रोधशंकया || लज्जिष्यते प्रभुर्मन्ये । सौम्यज्ञावस्य जावतः ॥ ५५ ॥ इति विनयविशिष्टैर्लज्जमानोऽपि लेने । नृपतिरिद शमत्वं जैनदत्तैर्वचोनिः ॥ अथ कश्रपि जित्वा साध्वसं बधनाव- स्तमनुमुनिवरें राजचंदः प्रतस्थे || ५६ || लुग्नघटनधाधूल धूसरांगो । जनश्व धृतिज्ञाजं सूरिराजं प्रणम्य ॥ श्रयमवनतमौलि-मिलिताः कचि - ६चनमिदमुदारं नक्किसारं जगाद ॥ ५७ ॥ यदिद महतां पापात्मानो मनागपि कुर्व For Personal & Private Use Only चरित्रं ॥ १०१ ॥ Page #104 -------------------------------------------------------------------------- ________________ यशोधर ॥ १०५ ॥ ते । तदिह सहते दोषोपेक्षी महान्ननु शंकया ॥ अवति च वचः स्वात्मज्ञानं शमश्च पुरात्मना - मदद महिमामोद दो महान् महतामयं ॥ ५८ ॥ अनुपमतापस्तेजःपुंजे मदीयति नास्वति । त्वयि विघटितं व्यक्तं येन त्वयापि च म र्षितं ॥ अथ च भवता प्राप्तः सोऽपि प्रसादनकांदया । तदिदमपि मे सद्यः स्वामिन् समश्रय साहसं ॥ ५० ॥ न प्रसीदसि विषीदसि चेत्वं । न स्तुतिस्त्वयि न चापि च निंदा || न स्पृशत्यनिषवः स्वमिव त्वां । देहिनामविनयो विनयोऽपि ॥ ६० ॥ कर्त्तुरेव तदिह प्रतिकूलं । नाथ तद्भवति यज्ञवितव्यं ॥ पापिनां पुनरपेतमतीनां । स्वार्थहानिविषयेऽपि न चिंता ॥ ६१ ॥ स्थिरोऽपि धृतिमानस योगे । निर्ममोऽपि सदयोऽसि जनेषु || निर्जयोऽपि जवजीरुरसि - त्वं ॥ वैपरीत्यसहितास्तव जावाः ॥ ६२ ॥ साइसैरसि शरव्यवसायः । संशयैरविवशस्वशरीरः ॥ सर्वसूरिषु विशेष यशः श्री - वीरिराशिरसि वीररसस्य ॥ ६३ ॥ निर्जिता हि जवता रिपवस्ते | यैश्वराचरमिदं परिभूतं ॥ अत्यवाहि जवता स च पंथा । यंत्र न त्रिजगतामपि शक्तिः ॥ ६४ ॥ निर्भयस्य सततं चराचर प्राणिनामनयदानदायिनः ॥ नाप्नुवंति तव नाम For Personal & Private Use Only चरित्रं ॥॥ १०२ ॥ Page #105 -------------------------------------------------------------------------- ________________ यशोधर तुल्यतां । देवदारुमणिमेदिनीरुहाः ॥६५॥ दानधर्मसमरेषु धीमतां । धीरतां तदनुचिंत्य | चरिवं चेतसि ॥ नूभुजोऽपि न जति तावकी । पावकस्य शलन्ना श्व श्रियं ॥ ६६ ॥ उर्जनस्य ॥१३॥ | जनितोत्रतरोषं । त्वं सहस्व निखिलं स्खलितं मे ॥ वैक्रियस्य पवनस्य महांतं । संप्रदार मिव कांचनशैलः ॥ ६७ ॥ नूमिरेव हि भुवि स्खलितानां । स्यात्त्वमेव हि गतिस्त्वयि रुहे ॥ त्राहि मामधममुक्तिधर्म । धर्मवीर शरणं प्रतिपन्नं ॥ ६ ॥ तुल्यवृत्ति न तु यद्यपि वृतं । उर्गतोऽपि नृपनामसमेतः ॥ नूमिपाल इति मे बहुमानं । दातुमर्हसि मुनीश तथापि ॥६॥ ॥ इति तं वदंतमनिषंगसंगिनं । प्रणिधाननंगमुपलभ्य लऊया ।। त्रिपताकहस्तकविशेषसंज्ञया। नरनायकं नरपतियवारयत् ॥ ७० ॥ गतगर्वखर्वपरिवारितो जिन-दत्तदत्तशपथस्तथापि हि ॥ स पुनः पुनर्विघटमानसः । कृपणं लगनरपतिर्न तस्थिवान् ॥ १॥ अथोऽवददनूचानः । सानुकंपः स कंपितं ॥ राजानमथ राजर्षिः । सहर्षो बाष्पवर्षिणं ॥ ॥१३॥ ___स्वागतं ते महीन -रितस्तावदिहास्यतां ।। रुचिधर्मशरीरेण । नरें विजयी नावान् ॥ ३३ ॥ पूर्ण प्रणामकष्टेन । कृतं वचनवीचिन्जिः ।। धैर्यध्वंस श्वाकांडो-कस्मादनुशयस्तः | 9999999999999999999999.09.... EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ FEEEEEEEEEEEEEEEEE यशोधर| व || ४ ॥ न संनवति मे रोषः । किं तोषयसि मां ततः ॥ अज्ञातस्य हि पुत्रस्य । नाम- चरित्रं E कर्मोत्सवः कथं ॥ ५ ॥ विक्रमोऽरिविवारीणां । वाग्वादेष्विव वादिनां ॥ मुनीनामवदातं ॥१०४॥ हि । विराधेषु सहिष्णुता ॥ ६ ॥ पुनः पुनः प्रसादेन । प्रणामैर्मी प्रसादयन् ॥ प्रतिपादय सि प्रायो । मम सक्रोधतामिव ॥ ७ ॥ नास्ति मे मन्युलेशोऽपि । यदि तावत्प्रसादनं ॥ अयं नूपाल बालार्क-करवृष्टेस्तु कर्दमः ॥ ७० ॥ मदीयदर्शनेनैव । शांतत्वं प्रतिपेषुषा ॥ त्वयाप्युपकृतं मह्यं । धर्माधिकरणान्मम ॥ उए ॥ पूज्येषु पेशला वृत्ति-रुचितैव तवाश्रवा ।। राजा सुरेंदत्तस्ते । स यस्माऊनकस्तव ॥ ॥ ____ जन्मनैव हि शुज्ञना-मनाहार्यों गुणोदयः ॥ जात्यैव गुरुडोजारा । यतो व्यालविषापहाः ॥ १ ॥ संस्कारकरणं क्वापि । कुश्ब्याणां न दृश्यते ॥ न लोष्टे शाणघृष्टेऽपि । मू.ति हि मरीचयः ॥ २ ॥ नृपं मां बहुमन्यस्व । किंचैतनुदितं त्वया ॥ नूपेषु च विशेषज्ञ ॥१ गीतार्थे समये विदुः ॥ ३ ॥ नावशिष्टो नरेषु त्वं । त्वं गीतार्थो विशेषतः ॥ त्वमेव नरशाईलो ! माननीयस्ततोऽप्ति नः ॥ ४ ॥ प्रसन्नः सर्वजीवेषु । त्वयि चाहं विशेषतः ॥ उत्तिष्ट । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE CEEEEEEEEEEEE ॥ For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ यशोधर | पुरुषश्रेष्ट । पृष्टे हस्तस्तवार्पितः ॥ ५ ॥ पृढ मां परमान-न्मनसागिधि संशयान् ॥ मा चरित्रं | विषीद महाराज । निषीद मम सन्निधौ ॥ ६ ॥ प्रोतायाः कालसूत्रेस । सृष्टिश्रेणेर्विनज्य ॥ १०॥ यः॥ एको मणिरिवान्नाति । पातु स त्वां जनेश्वरः ॥ ७॥ एवमुक्ते मुनी देण । मोहनि शं विनाशता ॥ प्रीतः प्रत्यूचिवान बाचं । नूयः प्राचीपतिर्भुवः ॥ ॥ नोपेतितोऽस्मि पा. पीति । न मानोति तिरस्कृतः ॥ विरुइ ति न विष्टो । न मूर्ख इति निंदितः ॥ Hए ॥ निलज इति नादिप्तो । न राजेति विकचितः ॥ सर्वथानुगृहीतोऽस्मि । नवता लगवनहं ॥ण्णा अश्रोन्नतकुलोत्पत्त्या । पात्रत्वं प्रतिपद्यते ॥ जातानां जाह्नवीतीरे । कोऽप्यों यन्मृदामपि ॥ १ ॥ सुमहान पक्षपातस्ते । तत्वदृष्टेमहात्मनः ॥ अन्वयेऽमरसेनस्य । नाग्यनाजो महीभुजः ॥ ए२ ॥ ततः सुरेदत्तो मे । विपन्नोऽप्यद्य जीवति ॥ नावाद्यवापि हि स्वा. मी। य एवमनुरुध्यते ॥ १३ ॥ सुधाधारासमाः पूताः। प्रशस्याः । शिवतातयः ॥ हरंति ॥१५॥ हंत संतापं । समंतादाशिषस्तव ॥ ए ॥ किंचिदज्ञानवतः किंचि-दहाते संशयः स्मृतः ॥ सर्वमोहमयो मादृक् । संदेहं कं निरस्यतु । ए५ ॥ अथ सद्यः समुत्पन्नो । बोवस्त्वदर्शना EEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEFFFFFFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE CEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ यशोधर चरित्र ॥१०६॥ मम ॥ न नास्करकरस्पर्शः । किं पद्माकरबोधनः ॥ १६ ॥ करैः सुपरिर्व्य-रमीनिर्व- चनैस्तव ॥ कवीनां कर्णरंधेषु । वीरघंटा प्रघोष्यते ॥ ७ ॥ विकासिन्यः सुसंदर्नाः । सरलाः सांइसौरन्नाः ।। मल्लिकास्तबकाया । अमः कामगिरस्तव ।। ए ॥ कस्माऽत्पद्यते कस्मा-तिष्टते किं विलीयते ॥ इति मे संशयवेदं । नगवन कर्तुमर्हसि ॥ एy ॥ पितरौ मम धर्मझौ । नगवन् कां गतिं गतौ ॥ अहमाजन्मतः पापी । न पृनाम्यात्मनो गतिं ।। १०० ॥ इति पर्यनुयुक्तः स-न्नुपयुक्तेन नूभुजा ॥ विचार्य वचनं प्रोचे । धर्माचार्यः स कार्यवित् ॥१॥ हंत ते कथयिष्यामि । प्रवृत्तिं जगतामिमां ॥ श्रुतां मया नगवतो। जिनेशच्च प्रजल्पतः ॥ २॥ सर्वे दिवाकरगणि-दमाश्रमणसाधवः ॥ जिनं विनानुकुवैते । श्रुतकेवलिनो हि मां ॥३॥ दृष्टिवादमहं वेनि । जिनकळपो मयि स्थितः ॥ अहं जानामि सर्वेषां । जीवानां गतिमागतिं ॥४॥ अनादिनिधनः श्रीमान् । व्यक्तोऽव्यक्तः सनातनः ॥ एकोऽनेकः पुराणोऽस्ति । पुरुषः परमेश्वरः ॥ ५ ॥ स रागषसचिवै-स्तैस्तैःकर्मनिरावृतः॥ अविद्यालि. FEEEEEEEEEEEEEEEEEEEEEEEEEEEEE । EEEEEEEEEEEE For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ चरित्रं 103॥ यशोधर: गितः सूते । जगंति त्रीएयचेतनः ॥ ६ ॥ ततः प्रकृतयस्तास्ता । विचित्राः सर्वकर्मणां ॥ | तिष्टतमनुवर्त्तते । चतुर्गतिषु सर्वथा ॥ ७ ॥ ____ क्वचित्संहृत्य निःशेषं । योगनिशं प्रपद्यते ॥ लोकाग्रगो निराबाधः । स्वस्वरूपेऽवतिष्टते ॥ ॥ ॥ संहारः सर्वसत्वानां । मोक्ष इत्यनिधीयते ॥ यतो न पुनरावृत्ति-रानंदैकपदं च यत् ॥ ए॥ या काचिच्चेतना देदे । सोऽहं सोऽहमिति स्मरन् ॥ अमुत्र ध्यानधाराणां । परमास्मा व्यवस्थितः ॥ १०॥ कषायविषयत्यक्ता । रागषविवर्जिताः ॥ अददानाः प्रपद्यते । योगिनः स्वं सचेतसं ॥ ॥ ११॥ मुख्योऽटांगयोगस्य । समः सनियमासनः ॥ प्राणायामपराधीन-प्रत्याहारप्रपंचितः ॥ १२ ॥ सद्ध्यानधारणः सम्यक् । समाधौ पर्यवस्यति ॥ एवमेष परिजेदः। शेषाः शा. स्त्रार्थविस्तराः ॥ १३ ॥ इदं तेऽनिहितं गुह्यं । गाहते संशयः पुनः ।। यत्पृबसि गतिं पित्रोस्तदाकर्णय संप्रति ॥ १४ ॥ विषेण नयनावल्या । मृत्युमाप पिता तव ॥ मोहाचश्मतीमा| ता । पुत्रं चानुसतार तं ॥ १५ ॥ एकः केको परा श्वा च । हावनूतां नवांतरे ॥ तदा कं """"""FEEEEEEEEEEEEEE......"FEEk EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥१०॥ " Jain Education Internatonal For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ " "" यशोधर । गतप्राण-नीलकंगनिषूदनं ॥ १६ ॥ कांचनेनाकपट्टेन । श्वाने निहतवानसि ॥ पिता ब- 1: चरित्रं | न्युरहिर्माता । ह्यनूनां गिरिकानने ॥ १७ ॥ ॥१०॥ सहस्रदंष्ट्रो ग्राहश्च । मिप्रायां संबन्नूवतुः ॥ ग्राहो निजग्रहे इटै-सीत्राणाय धीवरैः ॥१७॥ स च त्वया महामत्स्यः । श्रेयसे कल्पितः पितुः ॥ माता मेषी पुनर्जाता । तत्पुत्रोऽभूनरेश्वरः ॥ १० ॥ स हतो रममाणस्तां । यूयाधीशेन मातरं ॥ वेदनाविह्वलो मृत्वा । संक्रांतश्च स्वरेतसि ॥ २० ॥ मृगयाविनिवृत्तस्त्वं । हत्वा तामजगनिणी ॥ अयोनिसंन्नवं नाम्रा । मेषं निहितवानसि ॥ २१ ॥ महियो जननी जज्ञे । येन ते निहतो हयः । भुक्तवानसि काले त्वं । मेषं च महिषं च तं ॥ २२ ॥ पुनः कुर्कुटतां प्राप्तौ । कालदंडकरस्थितौ ॥ त्वया वनविहारेण । तौ हतौ शब्दवेधिना ॥ २३ ॥ शिखिबन्युसहस्रदंष्ट्रमेषो-रणचरणायुधमनवेषु तेषु ॥ अधिगतकदनस्तथा तश्रागात् । नजति च संप्रति पुत्रतामपि ते ॥ २५ ॥ १० ॥ ___ शुनकभुजगनक्रमेषकांता-लुलाएचरणायुधान्निधेषु तेषु ॥ तनयात्वेन निवऽधुना दि भ्रांत्वा । नवतः सापि पितामह। नृपें ॥ २५ ॥ इति गुरुवचनं निशम्य सम्यक् । कंपस्वे "" FFFFFFFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE " "" "" " " " "" "" " " "" " "" Jain Education Internatonal For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ ॥१० ॥ यशोधर दपरिश्रमत्वमाप्तः । निपपात महीतले नृपः । परशुबिन श्वोन्नतस्तरुः ॥ २६ ॥ अनुलवसि- चरित इमिदं गुरुवचनं । मनसााकुलेन परित्नावयतः ॥ न ममौ हृदि तस्य शोकांकु-रथ चेतनया वियुजे नृपतिः ॥ २७ ॥ स विसंस्थुलमौलिबंधनो । लुलितनांतविलोललोचनः ॥ दहशे परिपार्श्ववर्तिन्नि-निबिमोरस्थलताडनोत्तरं ॥ २० ॥ - उदकदमुकं वायु युबतासनमासनं । नजतत्रं उत्रं हहाहहातप प्रातपः ॥ इति स. | रत्नसं नीतभ्राम्यजनाननसंलव-स्तदनु तुमुलालोकः कोलाहलः सुमहाननूत् ॥ ॥ स| मजनि जिनदत्तो मिनविभ्रांतचित्तः । कथमपि हि न कालं कालदंडः प्रपेदे ॥ अथ किमिद. मनूनां येन पत्युर्मुनीना-मपि नवजलबिंदुस्यंदिनी नेत्रपत्रे ॥ ३० ॥ शीतैर्जलेः पटुकिनीपटुनिर्विमुक्तैः । सांईलाईवसनोपहृतैः समीरैः । प्रत्याजगाम स पुनः शिशिरोपचारैः ।। स्वस्श्रीकृतः सपदि मालवनूमिपालः ।। ३१ ॥ स प्रत्यासहचैतन्यो । उस्सहं सुखमुहह-॥१॥ न ॥ श्येष खंशश्वित्वा । शरीरं कर्तुमग्निसात् ॥ ३५ ॥ न पश्यतिस्म स मुनिं । नाईदE न चेतरान् ॥ रोषरूकदृशाऽपश्य-न्मेदिनीमेव केवलं ॥ ३३ ॥ पातकस्य परिवदं । न 6. GEEEEEEEEEEEEEEEA 66.EE EE GREEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personat & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ चरित्रं यशोधर | विवेद यतः परं ॥ अतः पप्रच न मुनि । नृपतिर्मरणोन्मुखः ॥ ३४ ॥ तमुवाच ततो ज्ञानी ।। सुदत्तः सूरिशेखः । हहा धिगाततायित्वं । वत्सात्मज्ञहिणस्तव ॥ ३५ ॥ ॥११॥ इतः पदमपि केप्तुं । बत नैकं तव कम ॥ स एष तारकः पंथा। येन राजें: गवसि ॥ २६ ॥ शोकलोन्नन्नयनोधै-रन्यैर्वा कारणांतरैः ॥ कुर्वतः स्ववधं नास्ति । परलोकः शरीरिणः ॥ ३७॥ न हि स्वस्मिन् परस्मिन् वा । हिंसापापं विनीयते ॥ प्रज्ञातजिनवाक्यानां । तुल्या वृत्तिईयोरपि ॥ ३७ ।। अस्ति योग्या तवादातुं । सकलक्लेशनाशिनी ॥ यथा त्वं प्रा. प्स्यसे सिहि । सा दीका पारमेश्वरी ॥ ३५ ॥ तक रक्षणोपेतं । धर्मकमैकसाधनं ॥ गुणानामेकमाधारं । निजमूर्जस्वलं वपुः ॥ ४० ॥ तव क्षिामपि मा नू-दिन्छन्नसि यदात्मनि ।। नहि नाम नवाइन्या-महं नेतुमुपागतः॥४१॥ त्वामहं योजयिष्यामि । तात मोदाय दी. दया ॥ मानूतवासुरो मृत्यु-मयि सन्निधिवर्तिनि ॥ ४२ ॥ ममापि किल नाम स्यात् । शु. हिः प्रव्रज्यया कथं ॥ इत्ययोग्यधिया स्वस्मिन् । पुनः पप्रन पार्थिवः ॥ ४३ ॥ नक्षारय त. मात्मस्थं । शोकशंकुमशंकितः॥ सकामनिर्जराप्रायै-गुरुग्रामण्यवर्ननैः ॥ ४ ॥ 20EEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEE 99. ॥ ७॥ EFFEEEEEEE ." Jain Education Internation For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ यशोधर तया प्रत्याशया प्रीतः । प्रव्रज्यावासनोत्सुकः ॥ अस्वस्थः पारिपार्श्वस्था - नावामाह्वातुमादिशत् ॥ ४५ ॥ तदन्याहितमाकर्ण्य | स्वामिदुःखेन दुःखितं ॥ सबालवृद्धं नगरं । सहा॥ १११ ॥ वात्र्यामुपस्थितं || ४६ || धावंत विना यानै-रंतःपुरपुरंध्रयः ॥ श्रेष्टिनः सार्थवाहाश्च । सतन्मंत्रिस्तथा || ४७ || तदन्नून्नगरं शून्यं । वनमाकीर्णतां गर्त ॥ स्वमनुस्वामिनं नक्तैः | सर्वलोकैरधिष्टितं ॥ ४८ ॥ ददृशे मुनिपादांतः । स लुग्न्नवनीश्वरः ॥ नृपः स्यादथवान्योऽय - मिति संशयगोचरः ॥ ४९ ॥ फली बोत्खातदंष्ट्रस्त्वं । जग्रदंत इव द्विपः ॥ विहाय माटोप | दंशादीनां विगाहसे || ५० ॥ किमेतदिति जीताच्या मावाच्यां सह नागरैः ॥ अपृचयत नृपः पार्श्व-मुपसृत्य समं ॥ ५१ ॥ तव नास्ति मनाग्व्याधि - राधिर्वा नरपुंगव ॥ तथापि राहुरुड - प्रतिनं किं तवाननं ॥ ५२ ॥ दूरं विस्तारयंतीव । शोकाग्निं सर्वतोमुखाः || सोष्मासः स्फारितप्राणा - स्तव प्राणामिलोर्मयः ॥ ५३ ॥ दृश्यसे निरवष्टंनै- धरी रेणुधूसरैः ॥ अस्वीकारपरिम्लानै - रंगैः पर्युषितैरिव ॥ ५४ ॥ प्रसीद परिवर्तते । धैर्यध्वंसानियंत्रिताः ॥ श्रमी ते बाष्पधाराणां । प्रवादाः पू For Personal & Private Use Only चरित्रं ॥ १११ ॥ Page #114 -------------------------------------------------------------------------- ________________ यशोधर ॥ ११२ ॥ रकुईराः ॥ ५५ ॥ हा देव ब्रूहि नस्तत्वं । किमेतदिति विह्वलाः || त्वज्जीवजीविनः सर्वे । श्र मी पीड्यामहे वयं ॥ ५६ ॥ किं पृथ दे पौराः । किं युवां किं च मंत्रिणः ॥ ननु वः पक्षपातोऽयं । कुतो मयि दुरात्मनि । ५७ || असावलौ व्यतिकरो । व्यतीतः खलु नः कुले ॥ स्वमातृपितृमांसाशी । सोऽहं गुणधरोऽस्म्यहं ॥ ५८ ॥ अथवा यादृशी माता । तनयस्तादृशो भवेत् । न हि कोशातकी सूते । मधुरं कदलीफलं ॥ एए ॥ या पापिनी पतिं हंति । तत्पुत्रः पितृहा न किं ॥ मया व्यालेन वैरीव | वारंवारं हतः पिता ॥ ६० ॥ इमं पश्यत मां पापं । चांडालं पितृघातकं ॥ मयि शुद्धिं समाधातुं । दिव्यैरपि न शक्यते ॥ ६१ ॥ नाहं कवलितः पृया | न दृष्टः कालन्नोगिना ॥ न वज्रेण हतः शीर्षे । न निम्नः श तथा स्वयं ॥ ६२ ॥ सोऽहं वज्रमयः पापी । डुर्मरो विषकीटकः ॥ घोरैरपि हि पापानां । न विदीर्ये शतैरपि ।। ६३ ।। किं ब्रूमो निरभिप्रायं । चिरं जीवेति सांप्रतं ॥ अयि तिष्टत हे वृः । क्रमोऽयं मयि नोचितः ॥ ३४ ॥ दूरीजवंतु जामिन्यः । किं मोहयितुमागताः ॥ नवपरित्राणं । न मे नरकगामिनः ॥ ६५ ॥ यो मां मृत्योः परित्याज्य । शरणं च प्रय 1 For Personal & Private Use Only चरितं ॥ ११२ ॥ Page #115 -------------------------------------------------------------------------- ________________ चरित्रं ॥१३॥ यशोधर || चति ॥ स मयाधिगतः स्वामी । सुदत्तः सूरिशेखरः ॥ ६६ ॥ स्वस्ति वः स्वस्ति राज्याय । पूर्ण नो नोगतृष्णया ॥ शिवास्ते संतु पंधान । इतो यूयमितो वयं ॥ ६ ॥ अपराई यदस्मानि-युष्मासु मदमोहितैः ॥ दंतव्यं मयि तत्पौराः । प्रणामांजलिरेष वः ॥ ६ ॥ मा मा जानीत मां ःस्थं । सर्वेन्यः सुस्थितोऽस्म्यहं ॥ स्वीकरोति यदद्यापि । नगवान्मां कृपापरः ॥ ६॥ ॥ इति तस्मिन् वदत्येवा-र्थिन्येव करुणां गिरं ॥ अंतश्चिंतानरक्रांतौ । भ्रांतावावां बनूवतुः ॥ ७० ॥ कथं सुरेइदत्तोऽस्मि । किं नु स्यां चंमत्यदं ॥ इति ध्योः समाक्रांतं । हृदयं ध्यानधारया ॥ ३१ ॥ सुप्तोविनाविवासाद्य । स्वप्नवृत्तिं यह. व्या ॥ प्रतिबिंबमिवाद” । दृष्टवंतौ नवस्थिति ॥ ३२ ॥ योऽनुनूतः पुरा वेषैः । स्मरणेन तदाधिकं ॥ स जन्मांतरसंमर्दः। सद्यः पुनरिवान्नवत् ॥ ७३ ॥ तेनाप्यते न च परस्परमीवितुं वा । तर्हि त्रयोऽपि हि वयं परिसोढवंतः ॥ आलिंग्य पादयुगलं सुगुरोर्हदंतः । शोचा- महे सुविपुलं जगदिश्जालं ॥ ४ ॥ वैवर्ण्यकंपकरधूननगात्रनंग-रास्फोटनोष्टदशनस्वजना। श्रुपातैः॥ एकोऽप्यनेक श्व वारिधिरुत्तरंगैः । शोकात्मको न सरसः सहसा शशाम ॥७॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥११३॥ Jan Education International For Personat & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ यशोधर ॥ ११४ ॥ दीनैर्वचोभिरजितः सृजतां विलापं । तारस्वरं प्रचुरशोकनृतां त्रयाणां ॥ अस्माकमा- | चरित्रं कलित दुःखतरुप्रवादा | मोदं जगुः स्वमपि जानपदास्तदानीं || ६ || तस्थुर्विषादतिमिरस्तिमिता जनौघा । विश्वं जवादपि च जीर्णमरण्यमासीत् ॥ श्राकर्ण्यते स्म घनघर्घरघोररावं । तारं रुदन्निव महासरितः प्रवादः ॥ 99 ॥ नांदोलिताः कपिकुलैरपि वृकशाखाः । दुःवेणुरपतिं निरस्तं ॥ मुझ मुखे विघटिता न विहंगमाना- मंगीकृतं च न तृहरिणांगनाभिः ॥ ७८ ॥ उन्मीलिताः परिमलाकुलित द्विरेफा । निष्कारणं सुमनसो वनपादपानां ॥ अस्तोकशोकनर निर्गमवापरु | निःस्यंदबिंदव इवस्म भृशं पतंति ॥ ७९ ॥ श्राश्वासनैः शतगुणस्थगितप्रकाशो । दुःखोदयाय महते च निषेव्यमाणः ॥ रुद्धो बहिर्मनसि रोढुमशक्यरूपः । शोकः स नस्त्वरितमाप दशामसाध्यां ॥ ८० ॥ गुर्वाज्ञया विनयवर्त्तिनि जागिनेये । विन्यस्य तं विजयकर्मणि राज्यारं ॥ विस्तार्य चैत्यपरिपाटिमाहोत्लवाद्यं । दानानि कोटिगुणितानि वित्तीवंतः ॥ ८॥ सपदि सद सहस्रैः पंचनिः पार्थिवानां । सह च सहजनेन प्रीतिना For Personal & Private Use Only ।। ११४ ॥ Page #117 -------------------------------------------------------------------------- ________________ यशोधर है जो जनेन । वयमधिगतवंतः सर्वपापोपशांत्यै । सकल विरतिपूर्व नाम सामायिकं तत् ॥ चरित्र E॥॥ अस्मानिनयनावलीव्यतिकरे धर्मोपदेशादिन्तिः। साकं प्रीतिवशंवदैः स नगवान॥ १५॥ न्यर्थ्यमानो जनैः ॥ बहायुर्यदियं तृतीयनरके न श्रेयसां बंधकी । बीजानामिव पात्रमूषर | मिव त्याज्येत्यवझातवान ॥ ३॥ हित्वा स्वं विषयं ततो नगवतः पादांतसेवारता । वैयावृत्यपराः परीषहसहाः सिद्धांतबज्ञादराः ॥ प्राचार्यातिशयापचारितसदोद्योगोपसर्गादयो । ब्रांताः शांतिजुषः सशैलनगरमामाकरं नूतलं ॥ १४ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे हादशमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥अथ त्रयोदशमः सर्गः प्रारभ्यते ॥ येनालंकृतमीशेन । शशिनेव नन्नस्तसं ॥ देवस्यामरदत्तस्य । कलिंगाधिपतेः कुलं ॥॥ ॥११५॥ E सुधर्मस्वामिपादास्ते । गुरबो यस्य योगिनः ॥ सुदस इति यस्याख्यां । जानंति त्रिजगत्यपि । ॥ २ ॥ स एव विजितानंगः । सौलाग्येन शमेन च ॥ येन देषश्च रागश्च । प्रलयं प्रापित EEEEEEEEEEEEEEEEEEEEEEE666 EEEEEEEEEEEEEEEEEEEE PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personat & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ EEEEEFFEFEE ___ यशोधर घ्यं ॥ ३ ॥ समः शत्रौ च मित्रे च । तुल्यो मोहे नवेऽपि च ॥ निरंतरं मनो यस्य । स्त्रै- चरित्रं Bणेऽपि च तृणेऽपि च ॥ ४॥ यः संहर्तुं च कर्तुं च । कमोऽपि विनिमीलति ॥ नूपतिन्यो य॥११६॥ तिन्योऽपि । यस्य साधारणा गुणाः॥५॥ धर्मबीजं वपन् नव्य-केत्राणि करुणापरः ॥ संन्नावयति पादाभ्यां । प्रभुलनदर्शनः ॥६॥ स राजर्षिर्गुणधर-स्तावदावां तदंगजौ ॥ अन्ये च बहवः शिष्या-स्तेन साई समागताः ॥ ७॥ स स्मशाने कृतावासः । प्रतीक्षःशैष्यवत्सलः ॥ श्रावामष्टमपर्यं ते । पारणाय समादिशत् ॥ ७॥ ततो माधुकरीवृत्त्यै । प्रविशंतौ पुरीमिमां ॥ निगृह्य सेवकैरेनिः । समानीतौ तवांतिकं ॥ ॥ पारंपर्यं च धर्म च । यदहं वाचितस्त्वया ॥ तन्मया कथितं सर्वै । तुन्यमष्टनगवधि ॥ १० ॥ इत्येवमुक्तवति तत्र मुनीश्चंदे । नरेण मालवनेरेंकुलप्रशस्ति ॥ मूर्गतिरेकविकलः कलधौतपीठा-भूमौ पपात रत्नसेन स मारिदत्तः ॥ ११ ॥ सागाढनम्रतरमंदमुखारविंदा । सर्वत्र चित्रलिखितेव सन्ना बन्नूव ॥ हुंकारहीनमनुजा गतहर्षसंगा । सप्रत्ययः स्तिमित एव नृपोऽपि जातः ॥ १२ ॥ निःस्पंदमंदनयनः श्रमवारिवर्षी । उखाकुलः सकलवा- 8 EEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEE १६॥ Jan Education International For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ । यशोधर रितवाक्प्रपंचः॥ उत्तीर्णबिंब इवधीरनिरुइम-निःश्वासनिश्चलतनुः सुचिरं स तस्थौ ॥१३॥ चरित्रं आकर्णयन् गुणधरांगभुवो महर्षे । राजन् समाश्वसिहि हा श्वसिहीति वाचः ॥ नत्तिष्टति।११७॥ स्म पुनरेव स सांगनंगं । दाहेतिपूर्वकमपूर्वकलंकस्रस्तः ॥ १५ ॥ आईप्रहार इव माविकम थ्यमानो । धीरोऽपि नीरुरिव नीतदशां प्रपन्नः ॥ संबंधबंधविधुरः परिशोच्यमानः । स्वं चागसं सनयनोदकमित्युवाच ॥ १५ ॥ नो कष्टपेटकमिदं समुपस्थितं मे । देवस्य पुस्सहतरो यदिवा वितर्कः ॥ येषां मनोरथशतैः प्रतिपत्तिचिंता । तेपामनेन विधिना कश्रमागमोऽनूत् ॥ १६ ॥ किं नाम संप्रति कृतं हि मयान्नविष्य-ग्मामधन्यमधमैः परिनूतबुद्धिं ॥ नूयः कथं प्रत्नवितास्मि समाजमध्ये । मूर्शनमुन्नमयितुं विदितापवादः ॥ १७ ॥ सोऽयं यतिर्गुण. धरो नगिनीपति । देवी ममैव नगिनी च जयावली सा ॥ श्रीमांस्तथानयरुचिर्मम नागिनेो । वत्सा तथान्नयमती मम नागिनेयी ॥ १७ ॥ एह्येहि मामन्नयनाथ परिष्वजस्व । ॥१७॥ यास्तु मूर्ध्नि चरणौ तव धारयामि ॥ एनं नवांतरितरूपसुरेइदत्त । संबंधिनं त्वमवलंबय मां पतंतं ॥ १५ ॥ EEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE HEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ यशोधर चरित्र ॥११॥ त्वां वत्सलेऽनयमति प्रणमामि दूरा-येनासि पूर्वनवचंमती त्वमंबा ॥ निर्वपुण्य- वति बालतपस्विनी त्वं । घोरं स्वकर्मगहनं किमहं करोमि ॥ २०॥ तावत्प्रसीद नगवन करुणासमु । कृत्वा प्रसादमधुना मयि मातुलेऽपि ॥ हित्वा निजं निखिलपापकलंकपंकं । यावनवामि नवदंगसमीपयोग्यः ॥ १ ॥ प्राः पापिनः क बत संप्रति यात कौलाः । नो नोः समास्तृणुत कौल शिरोनिरुर्वी ॥ या स्थितेऽनयरुचौ न हि युक्तमेत-निर्वास्यतां जनपदानिखिलोऽपि कौलः ॥ २२ ॥ कारागृहे नवतु चारकशोधनाज्ञा । षंढाश्च नापितनियोगममी नजंतु ॥ नांझानि खंडयत नो लकुटैः सुराया। मानुत्पुनर्जनपदेऽपि च जीवघातः ॥ १३ ॥ नूयोऽप्यमी वनमहीषु मृगाश्चरंतु । खे संचरंतु विहगाश्च यथेष्टचेष्टाः ॥ यो यो य. तो जलचरः समुपाहृतोऽनूत् । तं तं प्रवेशयत तेषु जलाशयेषु ॥ २ ॥ निर्मुच्यते तदनु स. चिवैः श्वापदा बंधनेच्यो । निर्वास्यते विगलितनयाः पक्षिणः पंजरेन्यः ॥ निक्षिप्यते पि तकलुषैः पूरितातुचवांडा । मत्स्यप्राया जलचरचया यत्नवनिर्जलेषु ॥ २५ ॥ कैश्चिननो घनबलतया वेष्टको निस्सरन्नि- न्यैः सेहे स्वयमसहनैर्मुक्तिकालातिपातः ॥ अन्ये त्रस्ता दठ LEE EEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥११जा For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ यशोवर ॥११५॥ विघटितैर्बंधनैः कंठलग्नै-र्गतुं स्थानान्यहमहमिका श्वापदानां बभूव ॥ २६ ॥ प्युटर विषय क्षुत्पिपासा करालै - र्यालैरन्यैरपि न चुकुपे शृंखलानंजकेभ्यः ॥ को हि प्रायो जगनि यदिवा सज्जनो दुर्जनो वा । को वा सर्वः स्वदितमहितं सर्वथा नो विवेद ॥ २७ ॥ नत्कूजंतः कलमविरलं पंजरेन्यो विमुक्ता । भूयो युक्ताः सह सदचरै मंगलाकारकाराः ॥ पापैर्वियति विततश्वकुरेकातपत्रं । खे खलंतो गगनगतयः प्राणिरक्षाधिराज्यं ॥ ॥ २८ ॥ वासं नूरनजत नृशं रेजु राशाप्रकाशा | हर्षोत्फुल्लः समजनितरां निर्जयोजीवलोकः ॥ वीचीवंतः कुमुदसुहृदा वांति वाताः सुशीताः । प्राणित्राणव्यतिकरमयः कोऽपि कोलाहलोऽनूस् || २ || अत्रांतरे तरखिताखिललोकचित्ता । तस्तार तारकगण प्रतिमाधरित्री | मंदारदारिहरिचंदनपारिजात - संतान कल्पतरुकाननपुष्पवृष्टिः ॥ ३० ॥ तदनु जयजयेति व्याततं व्याहरत्यो । विनयमनुनयार्थं दर्शनं दर्शयत्यः ॥ वियति विविधयानैः साईमा विर्बभूवुर्जुवनजनमनोनूभूमयः सिध्ध्वः ॥ ३१ ॥ स्मितमधुरसखीनिललनेत्रोत्पलानि - निरुपमविनवानिर्व्यक्त जावोदयानिः ॥ स्तनजघनघनानिर्नानिनिम्नानि For Personal & Private Use Only | चोरंत्र ॥ ११५ ॥ Page #122 -------------------------------------------------------------------------- ________________ यशोधर ॥१०॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE रानि-गंगनमपि विरेजे शैलराजांगनान्निः ॥ ३२॥ तासां मध्ये कुवलयदृशां व्यंतरीदेवता-चौरंत्र नां । प्रत्यक्षानूदथ लगवती देवता चंडमारिः॥ नीलोन्मीलन्मृगमदमषीलांछिताखंडगंमा । चंचच्चूडाऽमलनिवसना चारुचंशननश्रीः ॥ ३३ ॥ निर्दोषदंतकलिकाकिरणबदानिः । कुर्वाणया दशदिशः कुसुमावतंसाः॥ सवीमयानयरुचौ प्रथमं तदानी-मूचे तया मगधनूतलबालचंः ॥ ३४ ॥ हे मारिदत्त किमिदं तव वेदितव्यं । नित्यं यदंबरजलस्थलजीवहिंसाः ॥ आक्षिप्य सादविषयं किल राजधर्म । यत्त्वं प्रतीबसि निशाचरदेवदासीः ॥ ३५ ॥ . प्रत्यदया न च मयानुमतो वधार्थ । मुक्तिप्रदानविषये क्व वयं समर्थाः ॥ अस्मरं मृगदृशो गृहिणां सुशीला । धिम्विप्रतारित इतः कितवैः कुतस्त्वं ॥ २६ ॥ औदारिकेऽपि विषये सुमहाननंग-क्रीमारसो न हि नवेन्मदनाकुलानां ॥ आकर्ण्य कर्णविवरामृतवारिकुख्याः । कांता गिरोऽनयरुचेः शशिकांततुल्याः ॥ ३७ ॥ अद्य प्रमोदपदवीमधिगम्य सम्यक् । प्रा. ॥१०॥ तास्मि कामपि पुनः परमां निवृत्तिं ॥ वास्मादृशां मदनकुंजरदान गः । क्वायं स्मरधिरदरोधहरिः प्रबोधः ॥ ३० ॥ तुष्टादमत्रनवते प्रणमामि दूरा-द्योगीश्वराजयरुचे जगवनम EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ EEEEEEEEEEEEEEEEE ___ यशोधर । स्ते ॥ यक्षरितः पशुवधो मिलितं कुटुंबं । दुर्बुहरुइहृदया यदहं प्रबुज्ञ ॥ ३५ ॥ धर्मप्रवी- चरित्र E णहृदयो यदनूऊनोऽयं । कौलादयः कुमतयो नवता निरस्ताः ॥ प्राप्तो जनेः सफलतां नग॥११॥ वान सुदत्त-स्तेन स्थितास्मि वरदा तव मारिदत्ता ॥१॥ निजभुजबलनीमः श्रीमतां मूर्ध्नि नूत्वा । रिपुविजयमुपैहि प्रीतिहेतुः प्रजानां ।। अपि जनपदमंतस्तेऽपि ते पावकाद्या-स्त्वयि विदधति राज्यं विप्लवा मा नवंतु ॥ ४२ ॥ राजा प्रोचे जयजय नमो मस्तकन्यस्तदस्तो । देवि क्यातः परमपि हि मे किंचिदस्ति प्रियं च ॥ किं ते नूयः प्रियमुपकरोम्युत्सवात्सवेऽस्मिन् । प्रीता देवी पुनरनिदधे सा तथापीदमस्तु ॥ ४ ॥ नूयासुर्वासबाद्या जनितजनमुदः प्रत्यहं लोकपालाः । कुर्वतु प्राप्तकालाः पुनरपि वरदा वारिदा वारिदानं ॥ कृत्स्नं मथ्नातु पापं त्रिदशसरिदिव त्यक्ततः कवीं ई-र्व्यक्तं विस्तार्यमाणाऽनयरुचिरचिता जीवरक्षा. प्रशस्तिः ॥ ४ ॥ ___ इत्युक्त्वा यातवत्यां प्रमुदितमनसि व्यंतरीदेवतायां । तस्यामाश्चर्यपूर्ण कुसमयविमुखं || श्रावकत्वं प्रपित्सु ॥ आनिन्ये सुव्रतेचाधनरणरणकव्याकुलं नूमिपालं । श्रीमतं मारिदत्तं स्व-|| PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥१२१ Jan Education International For Personat & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ यशोधर ॥१२॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE यमनयरुचिः श्रीसुदत्तस्य पाच ॥ ४ ॥ नत्वा तत्र युगप्रधानमखिलत्रैलोक्यलोकोत्तरं । प्री- चरित्रं तस्तस्य गुरोरवाप वचसा सुश्रावकत्वं नृपः ॥ शिक्षा तस्य ददौ तदा गुणधरो राजर्षिचूडामणि-स्तं देवी च जयावली विजयिनी स्निग्धान्वशादग्रजं ॥ ४५ ॥ पश्चात्पारणकोत्सवैः सुगृहिणां पुण्यैः पुनंतो गृहान् । कुर्वतः प्रतिबोधबंधुरधियं तं देशमादेशतः॥ स्थित्वा तत्र दिनानि कानिचिदपि श्रीमारिदत्ताग्रहात् । क्वाप्यन्यत्र ययुर्वियोजितशुचः पादाः सुदत्तप्रन्नोः॥ ॥ ४६ ॥ चिरकालात्प्रबुहस्य । शुइस्य ज्ञानवीचिन्तिः ॥वनूव मारिदत्तस्य । नवतत्वाश्रयं म. नः ॥ ७ ॥ ववृधे साधुनिः साई । तस्य मैत्री महोत्सवैः ॥ न यतस्तदनूत्किंचि-चित्ते गोपायते च यत् ॥ ॥ ____सर्वं यदात्मनोऽनीष्टं । तनुरुन्यः प्रदत्तवान् ॥ तदेव रुरुचे तस्मै | यत्तेषामेषणीयकं ॥ ॥४॥ ॥ प्रेरयामास स प्राझो । राझी साधर्मिकीमिव ॥ प्रपिलान्नाय साधूनां । राजपिंझ- १२॥ विरोधिनां ॥ ५० ॥ अनेषणीयपिंगत्वा-दात्मनो मुनिपुंगवान् ॥ सरत्नकंबलप्रायै-राजयउपायनैः ॥ ५१ ॥ नापासमितिसंनिनाः । सावधरहितास्तथा ॥ विज्ञान विवेद सूरीणां । । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ चरित्र यशाधर | सकांताः सस्मिता गिरः॥ ५२ ॥ वैयावृत्तिं स साधूना-मातुराणामसाधयत् ॥ तत्पाणिस्प. माहात्म्या-नदेवासी चिकित्मितं ॥ ५॥ जिनेनक्तियुक्तानां । गायतां गीतमात्मनः॥व्य. ॥१२३॥ तं वा गेयकाराणां । तेन कल्पामायितं ॥ ५५ ॥ स्वबुद्धिविनवेनैव । स विनिर्जितवादिनां ॥ गुरूपदेशमाहात्म्यं । प्रश्रयामास पार्थिवः ॥ ५५ ॥ मषीविशेषलिखिताच्यवर्गस्तमस्यपि ॥ दर्शयामास दिव्यत्वं । सितानां स पुस्तकैः ॥ ६ ॥ अखंझचंडपाखंड-खंखांमवपांडवः ॥ स महामंडलं चक्रे । जिनमंदिरमंमितं ।। ५७ ॥ शंखश्रीखंडडिंडीर-पुंडरीकान. कांतिनिः यशोनिमायामास्त्र । षट्खंडं कोशिमंगलं ॥ ५ ॥ - देवैः क्लृप्तनतिं पतिं त्रिजगतामईतमंतर्दधत् । प्रासादत्रमवाप पापमश्नः पुण्येन रूपेण सः॥ सोपानक्रमवर्तिनिर्गुणगणैः प्राप्तस्य तस्योन्नति । रेजे राजकलाकलापधवलः की. र्नेः पताकापटः ॥ एए ॥ सत्यं वाचि दयोदयं च हृदये दानं करे शाश्वतं । शास्त्राणि श्रुति-॥१२॥ गोचरे चरणयोरन्यागमं धीमतां ॥ पात्रापात्रविवेचनं नयनयोरित्येकमेकाश्रयं । बित्राणोऽ| पि बन्नार स त्रिजगतामेकांत नक्तिं प्रनोः ॥ ६ ॥ ये वीरव्रतनीतिमार्गकुशला ये पुंश्चली FEEEEEEEEEEEEEEEEEEEEEEEFFFFFFFEEEEFE EFFEFE 3333333333333" Jan Education International For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ ".. यशोधर उम्सहा । ये वाचंयमचित्तधैर्यचतुरा ये याचकाश्चर्यदाः ॥ ये विऊनघोषजाड्यजयिनो येऽचरित्र | नन्यसाधारणाः । सर्वेषां वितिपालनालतिलकस्तेषां गुणानां निधिः ॥ ६१ ॥ इति जिनवच॥१२॥ नानां वीचिनिनिनमर्मा। निरुपमरमणीयं राजराज्यं वितेने ॥ सदयहृदयमुशमुनिातंक पंकः । सकलसुकृतवल्लीवारिदो मारिदत्तः ॥१२॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे त्रयोदशमः सर्गः समाप्तः ॥ श्रीरस्तु । । अथ चतुर्दशमः सर्गः प्रारयते ॥ ___ स च श्रीमान गुणधरः । स चानयरुचिर्मुनिः ॥ सा चानयमती सर्वे । कुर्वति च म. हत्तपः ॥ १ ॥ माईवार्जवयुक्तानां । पंचेंशियविरोधिनां ॥ तेषां त्रिगुप्तिगुप्ताना-महितीयो यमोऽप्यनूत् ॥ ॥ अमंदानंदसंदर्न-गर्नमप्यमनस्कता॥ हेतुस्तछौचसंतोष-स्वाध्यायतपसा. मनूत् ॥ ४ ॥ करणावर्जितैरंगैः। सततं ते विरेजिरे ॥ संसारसिंहसंघट्ट-शंकासंकुचिता ॥१२॥ श्व ॥ ५ ॥ सप्रत्ययपरिचिन्ने । सवाग्मनसि वायवः ॥ अयत्नजनितायामं । प्राणायाममसाधयन् ॥ ६ ॥ स्वसंवेद्यपदप्राप्ते-रनिशजागरात्मन्निः ॥ सदसझादमुज्ञया-ममाद्यत तदि ".".9999... PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE .. ... ...717 For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ यशाधर इियैः ॥ ७ ॥ तथा तेषां विपर्यासः । स्वस्य स्वस्मिन्नुपस्थितः ॥ यथात्मप्रीतिदेनापि । ना-चरित्रं ना स्वं तेऽनुमेनिरे ॥ ॥ ध्यातरि ध्येयतां प्राप्ते । स्वामित्वमिव सेवके ॥ कदलीव फले ॥१२॥ दृष्टे । ध्यानं तेषां क्षयं गतं ॥ ए ॥ संहृतं शन्य नावेन । रुइं पुनर विद्यया ॥ त्रिजगजालमा लोक्य । मुमुहस्ते मुहुर्मुहुः ॥ १० ॥ ग्रामाकरपुरशेण-मडंबकर्बटादिषु ॥ ते त्रयोऽपि मन:शुद्धया । पावयंतो महीतलं ॥ ११ ॥ अनेकन्नव्यजंतूनां । देशनानौनिरन्वहं ॥ अपारं नवपाश्रोधि । तारयंतः कृपाब्धयः ॥ १२ ॥ गृहेऽरण्ये सुख दुःखे । रिपौ सुहृदि कांचने ॥ प्रस्तरे समतानाजो । वर्तते ते कमाधराः ॥ १३ ॥ चतुर्थादितपःप्रांते-ऽनिनदस्ते नवैर्नवैः ।। कुर्वेति पारणं पुण्य-कारणं जगतामहो ॥ १५ ॥ ज्ञात्वा स्वमायुःपर्यंत । ते वैराग्यमहाधनाः ॥ पादपोपगमे स्थित्वा । ध्यायंतिस्म स्वचेतसि ॥ १५ ॥ नान्नेयाद्या जिनाः सर्वे । पुंडरीकादयस्तथा ॥ धर्मः केवलिनिः प्रोक्तः । शरणं च नवे नवे ॥ १६ ॥ ॥१२॥ षतिर्नेदर्जिनेनोक्ता। ये जीवास्ते कमंतु नः॥ मनोवाकायजं पापं । मिथ्यानवतु साB म्यतः ॥१७॥ अस्माकं कोऽपि नास्त्येव । वयं कस्यापि नो पुनः॥ जिनांहिशरणस्थानां। FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ यशोधर ॥ १२६॥ HEEEE SEE FEEEEEEEEEE6E6E EGE FETE नास्ति दैन्यं कदाचन ॥ १७॥ यानि स्थानानि पापस्या-ष्टादशापि कृतान्यहो । त्यजामचरिवं स्तानि सर्वाणि । संचितानि नवे नवे ॥ १९ ॥ पालितं बहुनिय-रनेकाहारपोषितं ॥ व्युसृजामः शरीरं त-दोषाणामेकमास्पदं ॥ २० ॥ गृहीतानशना सर्वे । मासमेकमुपोषिताः ॥ महाध्यानेन ध्यायतः । परमेष्टिनमस्कृति ॥ १ ॥ ध्यानेनैवं नस्मसात्ने विधाय । कर्माएयष्टौ केवलज्ञानमाप्य ॥ जग्मुर्मोकं शाश्वतानंदपूर्ण-मव्याबाधं जन्मपंचत्वमुक्तं ॥ १२ ॥ इतिश्री माणिक्यसुरिविरचिते श्रीयशोधरचरित्रे चतुर्दशमःमर्गः समाप्तः ॥ श्रीरस्तु ॥ प्रा ग्रंथ श्रीजामनगरनिवासि पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्री. जैननास्करोदय गपखानामां बापी प्रसि. कर्यो २ ॥ ॥ समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् । - -- - Jan Education International For Personat & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ Jain Education Internatonal For Personal & Private Use Only www.janelibrary.org Page #130 -------------------------------------------------------------------------- ________________ ॥इति श्रीयशोधरचरित्रं समाप्तं // Jain Education Internatonal For Personal & Private Use Only