SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ यशोधर ॥ ८६ ॥ चरित्रं मातः क्व चंमति देवि गतासि दूरं । हा देव किं तव बभूव सुरेंश्दत्त || हा दंत कुकुवेऽपि युवां नियोज्य । देवो न तुष्यति शरैः कथमन्यथाइत् ॥ ए ॥ स्वामिन्मुनीश्वरशिरःकनकावतंस | ध्वंसंप्रति प्रज्जव मे शरणं शरण्य ॥ नीतः स्वयं ऊटिति जीववधानि वृत्त-स्त्वामेव संप्रति नमस्यति कालदंडः || १० || पुरानवे नूनमनूनमुन्नतं । किमप्यशक्यं सुकृतं कृतं मया ॥ त्रिकालदर्शी मुनिसत्तमोऽन्यथा । कथं जवान लोचनगोचरो मम ॥११॥ अकिंचनस्तत्वविदां वरः सुधी - रसंस्तुतं धर्मपराङमुखं जयं ॥ जवादृशश्वेदनुशास्ति मादृशं तत्र सत्यं करुणास्ति कारणं ॥ १२ ॥ नमोऽस्तु तुत्र्यं भगवन् तपस्वीने । मयि त्वमुचैः करुणापरो जव || जवबुधेर्मोहतरंग स्तरात्प्रसीद निस्तारय किंकरं निजं ॥ १३ ॥ इतीरयित्वा वचनं गिरा गुरो-रुरीकृत छादश धार्मिकत्रतः ॥ तदादि जझे व्रतिनामुपासकः । स कालदमो नृपदांमपाशिकः ॥ १४ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे नवमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ Jain Education International MANUTSATWING For Personal & Private Use Only ॥ ८६ ॥ www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy