________________
यशोधर
॥ ८६ ॥
चरित्रं
मातः क्व चंमति देवि गतासि दूरं । हा देव किं तव बभूव सुरेंश्दत्त || हा दंत कुकुवेऽपि युवां नियोज्य । देवो न तुष्यति शरैः कथमन्यथाइत् ॥ ए ॥ स्वामिन्मुनीश्वरशिरःकनकावतंस | ध्वंसंप्रति प्रज्जव मे शरणं शरण्य ॥ नीतः स्वयं ऊटिति जीववधानि वृत्त-स्त्वामेव संप्रति नमस्यति कालदंडः || १० || पुरानवे नूनमनूनमुन्नतं । किमप्यशक्यं सुकृतं कृतं मया ॥ त्रिकालदर्शी मुनिसत्तमोऽन्यथा । कथं जवान लोचनगोचरो मम ॥११॥ अकिंचनस्तत्वविदां वरः सुधी - रसंस्तुतं धर्मपराङमुखं जयं ॥ जवादृशश्वेदनुशास्ति मादृशं तत्र सत्यं करुणास्ति कारणं ॥ १२ ॥ नमोऽस्तु तुत्र्यं भगवन् तपस्वीने । मयि त्वमुचैः करुणापरो जव || जवबुधेर्मोहतरंग स्तरात्प्रसीद निस्तारय किंकरं निजं ॥ १३ ॥ इतीरयित्वा वचनं गिरा गुरो-रुरीकृत छादश धार्मिकत्रतः ॥ तदादि जझे व्रतिनामुपासकः । स कालदमो नृपदांमपाशिकः ॥ १४ ॥
॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे नवमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
Jain Education International
MANUTSATWING
For Personal & Private Use Only
॥ ८६ ॥
www.jainelibrary.org