SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ चरित्र यशोधर रोमांचितो नखमुखः स्तिमितोऽनुशोचन ॥ सुव्याकुलः स्खलितजर्जरजिह्मधीर-गंजीरगह्व- रमुखश्रिरत्युवाच ॥ ॥ नोः किं नु नाम तदिदं कथमिजालं । स्वप्नप्रतीतिविषयो यदि. ॥ ५॥ वानुनूतः ॥ पात्रावतार श्व सैष मयानुनूनो । जातिस्मरौ बत मृतौ विषमं किमेतत् ॥३॥ एतावतोऽपि कदनस्य महानिहायं । जातो विपाक इतिकर्मन्नवो विरुः ॥ यत्कर्कशः कि मपि पातककमग्नस्तन्मादृशः क्व नु गतौ गमिता वराकः ॥ ५ ॥ईदृग्मया निरपराधवधोइतेन । पात्रीकृतः किमपि नूनमयं ममात्मा ॥ तीक्ष्णासिपत्रतरुकाननवक्त्रतुंम-कक्षानिदाहनरवैतरणीजलानां ॥ ५ ॥ यः प्रेषितः क्षितिभुजा भुजगवितेन । सर्वायसः कुलिशदडकचोरकायः ॥ एकः स दारयति शैलशिलासमूहं । तेन घ्यं इतमिदं किमिवात्र चित्रं ॥६॥ एतानि तानि खगयोः पुरतः प्रकाशा-न्यंत्राणि रक्तरसमांसवसाविलानि ॥ यक्ष बहिः शुचि. रशौचनिधानमंतः । सर्वस्य नूनमयमेव शरीरबंधः ॥ ७ ॥ एवं विधस्य मलमूत्रनिकेतनस्य । रोगाकुलस्य विकलस्य विनश्वरस्य ॥ कुवैति हंत वपुषोऽपि कृते हताशाः । पापान्यहो नवसहस्रनिबंधनानि || ॥ etEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy