SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चरित्रं यशोवर। स्थितः ॥ २॥ शगयो भुजगन्नोगनीषणं । क्रूरघोषघनघर्घरस्वनं ॥ प्राददे कुलिशदंडकर्कशं । कत्रियप्रधनसाधनं धनुः ॥ ३ ॥ तत्र पौरुषघनं धनुःईरः । शौर्यधाम निजनामलांवितं ॥ सं. | ॥ ४॥ दधे परिघदीर्घमुब्बणं । सर्वलोकमयमेकमाशुगं ॥ ४ ॥ मृत्युरष समुपैति वेगतः । कालदंड परिरक्ष कुर्कुटौ ।। एवमाकुलतराविहांतरे । दिव्यदृष्टिरवदजिरं गुरुः ॥ ५ ॥ कोदंडादय कुंडलीकृततनोर्मुक्तः स्वयं नूभुजा । हुंकारस्वरनैरवः सितमुखः प्रवेझनो दीप्तिमान् ॥ नित्वा विग्रहमावयोरविदितः प्राणापहारी नवन् । गत्वा दूरतरं विवेश वसुधां लज्जातिरेकादिव ॥ ६ ॥ नीचैर्यातो धवलगृहतः प्रेरितो यजनन्या । षड्नागानहमहमिकानुव्रजंती च सा. पि ॥ एतनन्मे फलितमखिलं स्वप्नमत्यंतरौई। तिर्यग्नावे सुकृतविकले षड्नवा नौ यदासन् ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे अष्टमः सर्गः समाप्तः॥ श्रीरस्तु ॥ ॥ अथ नवमः सर्गः प्रारच्यते दृष्ट्वा तमद्भुतनयानकरौवीर-बीनसशांतकरुणानुगुणं प्रबंधं ॥ ननांतचंचल निमीलिE तन्निनखिन्न-प्रवन्नसाश्रुनयनोऽजनि कालदंडः ॥? ॥ व्याधूतमौलिरय स श्रमवारिवर्षी । EEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥न्धा Jan Education International For Personat & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy