SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ चरित्रं यशोधर । त्यं । चांडालस्थमिवागमं ॥ दृष्ट्वा त्वां कुर्कुटांगस्थं । हृदयं दूयते मम ॥ १ ॥ । मा विषीद महाराज | यदलं रुदितेन ते ॥ सत्यमीदृश एवायं । संसारः सारवर्जितः ॥ ८३ ॥E || ए३ ॥ पुत्रमित्रकलत्राणि | तव संबंधिवांधवाः ॥ सर्वमेतत्तवैवास्ते । त्वमेकः पुनरन्यथा ॥ ए || साधि मामेव विश्रब्धं । सांप्रतं यत्त्वमिन्चसि ॥ अयं प्रसादपात्रस्ते । कालदंडः करोतु किं ॥ एए ॥ शिरसः संझया देव । प्रतीचसि गिरं मम ॥ यद्वीपि स्वनाषानि-स्तदर्थं न तु वेद्मि ते ॥ ए६ ॥ तत् श्रुत्वाख्यत्ततः सूरिः। किमायुष्मन विंदसि ॥ याचेतेऽनशनं वीर । कुर्कुटौ स्वामिनौ तव ॥ ए || अंतर्मुहूर्तमात्रेण । मृत्युः सन्नवतेऽनयोः ॥ तद्देयं धर्मपाथेयं । परलोकहितावहं ॥ ए ॥ इति सोऽनशनं दत्वा । चतुःशरणपूर्वकं ॥ पर्यंताराधनां सद्यः । कारयामास तौ मुनिः ॥ एए || कुतस्त्यो मृत्युरनयोः । सऊयोः संन्नविष्यति ॥ इत्यंतर्विस्मितस्तस्थौ । पार्श्वयोर्दमपाशिकः ॥ २० ॥ ततश्चावां मुनेर्वाचा । पापस्था ननिवृत्तिषु ॥ नमितिप्रतिपत्त्यर्थे । कूजंतौ नूभुजा श्रुतौ ॥ १॥ पश्य मे शब्दवेधित्वं । देवि कौतूहलिन्यसि ॥ इति प्रीतिपरः प्रोचे । प्रियां राजा रहः EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE+ SEFEEEEEEEEEEEEEEEEE ॥ ३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy