SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ चरित्र .... ". .......... यशोघर।। ते परैर्निरपराधपशुप्रहारैः । किं देवतानिरपरान्तिरूपास्तितान्निः ॥ ३ ॥ एनं तमोमयमुप- वकोश्वीणं । पापप्रतापदहनं त्यज जीवघातं || नो चेहिमुंचसि ततः परिणामकाले । अ॥२॥ स्येव कुर्कुटयुगस्य गतिस्तवापि ॥ ४ ॥ को हाविमाविह पुनः किमकारि चान्यां । किं वृ तमेतदिति पृचति कालदंडे ॥ तत्पिष्टकुर्कुटवधादि जगाद सर्व-मामूलचूलमपि नौ चरितं मुनीं ॥ ५ ॥ आसीाज्यं मम किल यथा मातृपुत्रौ यथास्तां । मृत्युर्जझे मम स च यथा कालकूटप्रयोगात् ॥ केकिश्वानौ नकुलभुजगौ मीनमेषावजाजौ । आवां जातावुरणमहिषौ ताम्रचूमौ तथा च ॥ ६ ॥ इति श्रुत्वा स्वचरितं । जातिस्मरणमागतौ ॥ आवामुपेत्य पतितौ । कूजतौ पादयोर्मुनेः ॥ ७ ॥ आरटतौ च चकितौ । भ्रांतौ नीतौ सवेपथू ॥ नत्प्लवंती लुंग्तौ च । स्मरंतौ प्राग्नवांतरं ॥७॥ आवां तथा स्थितौ दृष्ट्वा । कालदंडः स कालवित् ॥ नवाच वावमाचांत-शांतसंतापमर्मरः ॥ नए ॥ राजन सुरेदत्त त्वं । कथं जातोऽसि कुर्कुटः॥ मातश्चश्मति त्वं च । गतासि किमिमां दशां || नए ॥ क नु मालवनूपाल-स्त्वमाखंडलविक्रमः ॥ क्व च कुर्कुटजन्मेदं । कष्टं नो नवितव्यता ॥ ए ॥ कर्दमस्थमिवादि ".".9913.399999999999 ...999999999999999 ॥ २॥ Jan Education International For Personal & Private Use Only
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy