SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ यशोधर ॥ ५१ ॥ त्स्यपुवोदराणा-मत्याहारैः पललविवशाद् झगजीर्णे विजीलें ॥ कुष्टं पुष्टं वपुषि निखिले तस्य दुर्ग सिंधुः । पूतिस्फातिव्यतिकरमयो गाइते रम्यदर्म्यं ॥ ६८ ॥ मैवं वद प्रियसखि बलाशनेन । प्रादुर्बभूव यदजीर्णनवप्रसूतं || पाषाणक्षणवशादपि कोऽपि तस्याः । कृत्याः स्वसुर्भवति नैव यतो विकारः ॥ ६९ ॥ तत्तादृगुत्तम नरेंविप्रयोग - प्रत्यक्ष पापपरिपाकमिमं नु विधि ॥ अत्युग्रयोः सुकृतदुः कृतयोरकस्मा - दत्रैव जन्मनि फलं समवाप्यते यत् ॥ ७० ॥ प्राणप्रिये बलिनि धर्मधनेऽनुरक्ते । लोकेश्वरे च सरलमकृतौ नृपें || दुष्टा कुकर्म यददृष्टमियं चकार । तत्काचिदाचरति यापि नवेत्तिरश्च ॥ ७१ ॥ एवं हरिण्यपि हि पाति बकं बलाका । कोकं विना न हि पिबत्युदकं रथांगी ॥ नारी नरं तु विनिति बतेदृशी हा । एवंविधान्नृभवतः पशवो वरं ते ॥ ७२ ॥ एतावदपि हि स्वल्प - मेतस्याः कृतकर्मणः ।। खदिवा नरके पातो । मृताया हि नविव्यति ॥ ७३ ॥ तत्किमेतेन सानंदं । परनिंदारसेन वा ॥ वार्त्तापि पापिनां प्रायः । प्रायश्चि१ शाकिन्या इत्यर्थः । २ किमित्यध्याहारः । Jain Education International For Personal & Private Use Only चरित्रं 11 42 11 www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy