________________
यशोधर
॥ ५० ॥
वोऽस्मि । इंत वेत्ति न कोऽपि मां ॥ ५७ ॥ जोजनावसरे देव्यः । सर्वास्तत्र समाययुः ॥ मछियोगकुशैरंगै-रप्राप्तपरसंगमाः ॥ ५८ ॥ ताः प्राग्भवप्रियाः सर्वा । मयापन्नेन वी - हिताः ॥ तदा प्राघूर्णकेनेव । मया राजन् विमर्षितं ॥ एए ॥ यास्य माता महीन-म प्राणापहारिणी || अहो सात्र कथं नैव । दृश्यते नयनावली ॥ ६० ॥
एवंविधेषु कार्येषु । पुत्रस्य च महोत्सवे ॥ नद्यमो हि महांस्तस्याः । प्रमादो धर्मकर्म[ || ६ || तदार्त्ता वा मृता वास्तु । इयोरेकं हि तिष्ठति ॥ कथं प्रियं सुतं नूनं । संज्ञावतान् ॥ ६२ ॥ श्राः ज्ञातमथवा तस्याः । कुजकं प्राणवल्लनं ॥ श्रापृछंत्याः प्रयत्नेन । कालक्षेपो जवत्ययं ॥ ६३ ॥ कणादायास्यति सात्र । निश्चितं नयनावली ॥ इवं मयि ध्यानपरे । चेटीयां जल्पितं मिथः ॥ ६४ ॥ दले सुंदरि किं ताव-घोऽयं राजशासनात् ॥ कासरा वासरेऽद्यैव । निहता विहिता बलिः ॥ ६५ ॥ तत्कोऽयमपरस्तीव्रो । दुर्गंधो राजवेश्मनि ॥ किं नु सद्यो गतासूनां । पूतिरेवं प्रवर्त्तते || ६६ || प्रेममंजुषिके नैष । महिषाणां परस्य वा ॥ नन्वेष नयनावल्या | देव्या दुर्गंध मारुतः ॥ ६७ ॥ यत्तत्तस्याः किमपि सततं म
Jain Education International
For Personal & Private Use Only
चरित्रं
1110 11
www.jainelibrary.org