________________
यशोधर
॥ ४ ॥
पूर्वं । वृत्तांतोऽप्यखिलः स्मृतः ॥ विस्मयस्तब्धकंठेन । दृष्टं राजकुलं निजं ॥ ४८ ॥ प्रातशिरसमेनं नूपतिं भूमिदेवान् । प्रति निगदितवंतं चैवमाकर्णयामि ॥ उपनयतु पितुर्मे पंतिरेषा द्विजाना-मियमपि मम मातुर्गोत्रदेव्यास्तथेयं ॥ ४५ ॥
इति वदति नरेंदे वामवैरुक्तमेवं । जय जय नरनाथ स्वस्ति तुभ्यं सदास्तु ॥ द्विजवपुरवतीर्य स्वैरमास्वाद्य पिंमं । ध्रुवमिद पितरस्ते चंश्लोकं प्रयांतु ॥ ५० ॥ सर्वमित्यादिकं श्रुत्वा । मया चित्ते विज्ञावितं ॥ हा दंत मंदजाग्योऽहं । दा दताशोऽस्मि सर्वथा ॥ ५१ ॥ पुत्रो गुणधरो राजा । मह्यमेवं प्रयच्छति ॥ सोऽहमेवमपि प्रायः । पापी दौर्गत्यदोषतः ||२२|| हा पुत्र जवता दत्तं । न मनागप्यवाप्यते ॥ चातकेनेव सलिलं । नदीनां प्रचुरं शुचि ||३|| एते सर्वे द्विजन्मनः । पितृलोकं नयंतु मां ॥ श्रदं तु कर्मनिः कैश्वि- मेषीभूय समागतः ॥ ५४ ॥ श्रमी निजितैः सर्वैः । सर्वान्नीनैः पिचंमिलैः ॥ स्वर्गमार्गमदं प्राप्त - स्तिर्यग्नावे भ्रमामि तु ॥ ५५ ॥ स त्रिःप्रदक्षिणीकृत्य । दत्वा कांचनदक्षिणां ॥ विससर्ज घराधीशः । प्रणम्य द्विजसत्तमान् || ६ || राज्यं मे राजवर्गो मे । हस्त्यश्वा मे गृहाणि मे । एते मे
Jain Education International
For Personal & Private Use Only
चरितं
'॥ ४९॥
www.jainelibrary.org