________________
यशोधर
॥ ४८ ॥
सातैरेव पदैः पपात पृथिवीं सिद्धात्मकार्यो नृप - स्तत्रागत्य जनैर्व्यदारयदजामापन्नसत्वेति तां चरित्रं ॥ प्राप्तोऽहं परिवर्धितः परिजनैः स्तन्यैस्तदन्यैः पशुः । कौमार्य समवाप्य पीवरतनु - स्तिष्टामि राजौकसि ॥ ४१ ॥
योनिसंज्ञवो नाना । मेषो मदविगंधवान् ॥ करिकुंनस्थल स्थूल-गुद संस्थान मंथरः ॥ ॥ ४२ ॥ अत्रांतरे गुणधरो निजपूर्वजार्थं । पूजाविधिं विहितवान् कुलदेवताभ्यः ॥ व्यापापंचदशकातर मांसपिंडैः । कंठामिषं च परिपाचितमृत्विगर्थे ॥ ४३ ॥ नीतो महानसमदं गृहसूपकारै-बिष्टधान्यपरिपाक विशुद्धिहेतोः ॥ घ्रातपूर्वमश्र तत्र मया समग्रं । भुक्तं द्विजातिनिरयाचमनं विती ॥ ४४ ॥ मेध्यं मुखं हि मेत्राला -मिति वेदविदो विदुः !! अतस्तदा मदाघ्रातं । भुक्तं सर्वे द्विजन्मनिः ॥ ४५ ॥ नहितास्ते द्विजन्मानः । संस्थिताः पकपंक्तिनिः ॥ संप्राप्तस्तान्नमस्कर्त्तुं । आशीर्वादोत्सुको नृपः ॥ ४६ ॥ विशेषकृतसंस्कारै-र्युक्तमंतःपुरैः पुरः ॥ तं वीक्ष्य मे महाराज । जातं मोहाकुलं मनः ॥ ४७ ॥ जन्म स्मृतं मया १ पुरोहितार्थ ।
Jain Education International
For Personal & Private Use Only
॥ ४८ ॥
www.jainelibrary.org