SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ यशोधर ॥ ४८ ॥ सातैरेव पदैः पपात पृथिवीं सिद्धात्मकार्यो नृप - स्तत्रागत्य जनैर्व्यदारयदजामापन्नसत्वेति तां चरित्रं ॥ प्राप्तोऽहं परिवर्धितः परिजनैः स्तन्यैस्तदन्यैः पशुः । कौमार्य समवाप्य पीवरतनु - स्तिष्टामि राजौकसि ॥ ४१ ॥ योनिसंज्ञवो नाना । मेषो मदविगंधवान् ॥ करिकुंनस्थल स्थूल-गुद संस्थान मंथरः ॥ ॥ ४२ ॥ अत्रांतरे गुणधरो निजपूर्वजार्थं । पूजाविधिं विहितवान् कुलदेवताभ्यः ॥ व्यापापंचदशकातर मांसपिंडैः । कंठामिषं च परिपाचितमृत्विगर्थे ॥ ४३ ॥ नीतो महानसमदं गृहसूपकारै-बिष्टधान्यपरिपाक विशुद्धिहेतोः ॥ घ्रातपूर्वमश्र तत्र मया समग्रं । भुक्तं द्विजातिनिरयाचमनं विती ॥ ४४ ॥ मेध्यं मुखं हि मेत्राला -मिति वेदविदो विदुः !! अतस्तदा मदाघ्रातं । भुक्तं सर्वे द्विजन्मनिः ॥ ४५ ॥ नहितास्ते द्विजन्मानः । संस्थिताः पकपंक्तिनिः ॥ संप्राप्तस्तान्नमस्कर्त्तुं । आशीर्वादोत्सुको नृपः ॥ ४६ ॥ विशेषकृतसंस्कारै-र्युक्तमंतःपुरैः पुरः ॥ तं वीक्ष्य मे महाराज । जातं मोहाकुलं मनः ॥ ४७ ॥ जन्म स्मृतं मया १ पुरोहितार्थ । Jain Education International For Personal & Private Use Only ॥ ४८ ॥ www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy