________________
यशोधर । नाय जायते ॥ ७ ॥ एह्येहि सखि गनावः। कुष्टिन्या दृपश्रादिः ॥ स्वांगसंवाहनाज्ञा चरित्र
| नौ । मास्म दद्यात्कदाचन ।। ७५ ॥ नोचेत्संसर्गदोषेण । 'कुष्टिन्या गलितांगया ॥ अयं सं॥५२॥ चरणो व्याधिः । संक्रमेदावयोरपि ॥ ७६ ॥ मा नैषीः सखि मा नैषी-धूलिरस्याः सदा मु.
खे ॥ य एव कुरुते पापं । स एव खलु लिप्यते ॥ ७ ॥ मंद मंदं प्रतिष्टस्व । न दूरस्था निरीक्षते ॥ इति ३ अपि निष्क्रांते । बुगंधव्याकुलीकृते ॥७॥ अहं तु तां तथानूतां । श्रुत्वा वीक्तिमुत्सुकः॥ इतस्ततः परिभ्राम्य-त्रपश्यं कोणकांतरे ॥ ॥ तां विलोक्य दृशोरग्रे। राजनहमवीवदं ॥ त्रपाकौतुकनिर्वेद-मेरेण स्वचेतसा ॥ ॥ अहो रूपविपर्यस्त-रूपन्नेदेन मे प्रिया ॥ जन्मांतरमिव प्राप्ता । दृश्यते नयनावली ॥ १ ॥ विष्टामिवातिदुर्गंधां । म. क्षिकाजालमालितां ॥ इमां सैवेति को नाम । वदति शपथैरपि ॥ २ ॥ प्रतिरोमकूप विवरं निरंतरं । स्रतसांइपूतिपरिनूतनूतलं ॥ नयनावलीति यदनूत्पुरा विधे । किमिदं तदेव ननु ॥५२॥ | रूपमग्रतः ॥ ३ ॥ यदाननं विधूज्ज्वलं विकचलोचनांनोरुहं । नितंबानरमंथरं रतितरंगमा
१ सहेत्यध्याहारः।
EEEEEEEEEEEEEEEEEEEEEEEEEE
PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org