SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ यशोधर | पुरुषश्रेष्ट । पृष्टे हस्तस्तवार्पितः ॥ ५ ॥ पृढ मां परमान-न्मनसागिधि संशयान् ॥ मा चरित्रं | विषीद महाराज । निषीद मम सन्निधौ ॥ ६ ॥ प्रोतायाः कालसूत्रेस । सृष्टिश्रेणेर्विनज्य ॥ १०॥ यः॥ एको मणिरिवान्नाति । पातु स त्वां जनेश्वरः ॥ ७॥ एवमुक्ते मुनी देण । मोहनि शं विनाशता ॥ प्रीतः प्रत्यूचिवान बाचं । नूयः प्राचीपतिर्भुवः ॥ ॥ नोपेतितोऽस्मि पा. पीति । न मानोति तिरस्कृतः ॥ विरुइ ति न विष्टो । न मूर्ख इति निंदितः ॥ Hए ॥ निलज इति नादिप्तो । न राजेति विकचितः ॥ सर्वथानुगृहीतोऽस्मि । नवता लगवनहं ॥ण्णा अश्रोन्नतकुलोत्पत्त्या । पात्रत्वं प्रतिपद्यते ॥ जातानां जाह्नवीतीरे । कोऽप्यों यन्मृदामपि ॥ १ ॥ सुमहान पक्षपातस्ते । तत्वदृष्टेमहात्मनः ॥ अन्वयेऽमरसेनस्य । नाग्यनाजो महीभुजः ॥ ए२ ॥ ततः सुरेदत्तो मे । विपन्नोऽप्यद्य जीवति ॥ नावाद्यवापि हि स्वा. मी। य एवमनुरुध्यते ॥ १३ ॥ सुधाधारासमाः पूताः। प्रशस्याः । शिवतातयः ॥ हरंति ॥१५॥ हंत संतापं । समंतादाशिषस्तव ॥ ए ॥ किंचिदज्ञानवतः किंचि-दहाते संशयः स्मृतः ॥ सर्वमोहमयो मादृक् । संदेहं कं निरस्यतु । ए५ ॥ अथ सद्यः समुत्पन्नो । बोवस्त्वदर्शना EEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEFFFFFFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE CEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy