SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ FEEEEEEEEEEEEEEEEE यशोधर| व || ४ ॥ न संनवति मे रोषः । किं तोषयसि मां ततः ॥ अज्ञातस्य हि पुत्रस्य । नाम- चरित्रं E कर्मोत्सवः कथं ॥ ५ ॥ विक्रमोऽरिविवारीणां । वाग्वादेष्विव वादिनां ॥ मुनीनामवदातं ॥१०४॥ हि । विराधेषु सहिष्णुता ॥ ६ ॥ पुनः पुनः प्रसादेन । प्रणामैर्मी प्रसादयन् ॥ प्रतिपादय सि प्रायो । मम सक्रोधतामिव ॥ ७ ॥ नास्ति मे मन्युलेशोऽपि । यदि तावत्प्रसादनं ॥ अयं नूपाल बालार्क-करवृष्टेस्तु कर्दमः ॥ ७० ॥ मदीयदर्शनेनैव । शांतत्वं प्रतिपेषुषा ॥ त्वयाप्युपकृतं मह्यं । धर्माधिकरणान्मम ॥ उए ॥ पूज्येषु पेशला वृत्ति-रुचितैव तवाश्रवा ।। राजा सुरेंदत्तस्ते । स यस्माऊनकस्तव ॥ ॥ ____ जन्मनैव हि शुज्ञना-मनाहार्यों गुणोदयः ॥ जात्यैव गुरुडोजारा । यतो व्यालविषापहाः ॥ १ ॥ संस्कारकरणं क्वापि । कुश्ब्याणां न दृश्यते ॥ न लोष्टे शाणघृष्टेऽपि । मू.ति हि मरीचयः ॥ २ ॥ नृपं मां बहुमन्यस्व । किंचैतनुदितं त्वया ॥ नूपेषु च विशेषज्ञ ॥१ गीतार्थे समये विदुः ॥ ३ ॥ नावशिष्टो नरेषु त्वं । त्वं गीतार्थो विशेषतः ॥ त्वमेव नरशाईलो ! माननीयस्ततोऽप्ति नः ॥ ४ ॥ प्रसन्नः सर्वजीवेषु । त्वयि चाहं विशेषतः ॥ उत्तिष्ट । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE CEEEEEEEEEEEE ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy