SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ यशोधर तुल्यतां । देवदारुमणिमेदिनीरुहाः ॥६५॥ दानधर्मसमरेषु धीमतां । धीरतां तदनुचिंत्य | चरिवं चेतसि ॥ नूभुजोऽपि न जति तावकी । पावकस्य शलन्ना श्व श्रियं ॥ ६६ ॥ उर्जनस्य ॥१३॥ | जनितोत्रतरोषं । त्वं सहस्व निखिलं स्खलितं मे ॥ वैक्रियस्य पवनस्य महांतं । संप्रदार मिव कांचनशैलः ॥ ६७ ॥ नूमिरेव हि भुवि स्खलितानां । स्यात्त्वमेव हि गतिस्त्वयि रुहे ॥ त्राहि मामधममुक्तिधर्म । धर्मवीर शरणं प्रतिपन्नं ॥ ६ ॥ तुल्यवृत्ति न तु यद्यपि वृतं । उर्गतोऽपि नृपनामसमेतः ॥ नूमिपाल इति मे बहुमानं । दातुमर्हसि मुनीश तथापि ॥६॥ ॥ इति तं वदंतमनिषंगसंगिनं । प्रणिधाननंगमुपलभ्य लऊया ।। त्रिपताकहस्तकविशेषसंज्ञया। नरनायकं नरपतियवारयत् ॥ ७० ॥ गतगर्वखर्वपरिवारितो जिन-दत्तदत्तशपथस्तथापि हि ॥ स पुनः पुनर्विघटमानसः । कृपणं लगनरपतिर्न तस्थिवान् ॥ १॥ अथोऽवददनूचानः । सानुकंपः स कंपितं ॥ राजानमथ राजर्षिः । सहर्षो बाष्पवर्षिणं ॥ ॥१३॥ ___स्वागतं ते महीन -रितस्तावदिहास्यतां ।। रुचिधर्मशरीरेण । नरें विजयी नावान् ॥ ३३ ॥ पूर्ण प्रणामकष्टेन । कृतं वचनवीचिन्जिः ।। धैर्यध्वंस श्वाकांडो-कस्मादनुशयस्तः | 9999999999999999999999.09.... EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy