________________
यशोधर
॥ १०५ ॥
ते । तदिह सहते दोषोपेक्षी महान्ननु शंकया ॥ अवति च वचः स्वात्मज्ञानं शमश्च पुरात्मना - मदद महिमामोद दो महान् महतामयं ॥ ५८ ॥
अनुपमतापस्तेजःपुंजे मदीयति नास्वति । त्वयि विघटितं व्यक्तं येन त्वयापि च म र्षितं ॥ अथ च भवता प्राप्तः सोऽपि प्रसादनकांदया । तदिदमपि मे सद्यः स्वामिन् समश्रय साहसं ॥ ५० ॥ न प्रसीदसि विषीदसि चेत्वं । न स्तुतिस्त्वयि न चापि च निंदा || न स्पृशत्यनिषवः स्वमिव त्वां । देहिनामविनयो विनयोऽपि ॥ ६० ॥ कर्त्तुरेव तदिह प्रतिकूलं । नाथ तद्भवति यज्ञवितव्यं ॥ पापिनां पुनरपेतमतीनां । स्वार्थहानिविषयेऽपि न चिंता ॥ ६१ ॥
स्थिरोऽपि धृतिमानस योगे । निर्ममोऽपि सदयोऽसि जनेषु || निर्जयोऽपि जवजीरुरसि - त्वं ॥ वैपरीत्यसहितास्तव जावाः ॥ ६२ ॥ साइसैरसि शरव्यवसायः । संशयैरविवशस्वशरीरः ॥ सर्वसूरिषु विशेष यशः श्री - वीरिराशिरसि वीररसस्य ॥ ६३ ॥ निर्जिता हि जवता रिपवस्ते | यैश्वराचरमिदं परिभूतं ॥ अत्यवाहि जवता स च पंथा । यंत्र न त्रिजगतामपि शक्तिः ॥ ६४ ॥ निर्भयस्य सततं चराचर प्राणिनामनयदानदायिनः ॥ नाप्नुवंति तव नाम
Jain Education International
For Personal & Private Use Only
चरित्रं
॥॥ १०२ ॥
www.jainelibrary.org