________________
यशोवर
॥ १०१ ॥
चरणोदकं ॥ ४८ ॥ पश्यतावदिदैव त्वं । प्रभुणाध्यासितस्य यत् ॥ वृक्षस्यास्य हि न छाया | प्रगेऽपि परिवर्त्तते ॥ ४५ ॥ सद्यः सूचितकंदर्प - महाक्ष्मापाल विप्लवाः ॥ प्रकाले फलिता वृक्षा | जगवत्पार्श्ववर्त्तिनः ॥ ५० ॥ श्राकीर्ण इव शून्योऽपि । समंतात्प्रतिज्ञासते || निषेव्यः सर्वलोकानामयं जगवदाश्रमः ॥ ५१ ॥ विधि स्वानुभवेनैव । तावदत्रागतस्य यत् ॥ तवापि कोऽपि रार्जेइ । सांझे रोमांचकंचुकः ॥ ५२ ॥ लज्जा सुभदती जाता । सौजन्यं समुपस्थितं ॥ वासवानुशयश्चैव । परमां कोटिमागतौ ॥ ५३ ॥ कृतोपसर्गमात्मानं । मनसा शोचति त्वयि ॥ जवत्यं प्रभुःखी । परव्यसनपीमितः ॥ ५४ ॥ त्वयानुनीयमानः सन्नात्मनिं क्रोधशंकया || लज्जिष्यते प्रभुर्मन्ये । सौम्यज्ञावस्य जावतः ॥ ५५ ॥
इति विनयविशिष्टैर्लज्जमानोऽपि लेने । नृपतिरिद शमत्वं जैनदत्तैर्वचोनिः ॥ अथ कश्रपि जित्वा साध्वसं बधनाव- स्तमनुमुनिवरें राजचंदः प्रतस्थे || ५६ || लुग्नघटनधाधूल धूसरांगो । जनश्व धृतिज्ञाजं सूरिराजं प्रणम्य ॥ श्रयमवनतमौलि-मिलिताः कचि - ६चनमिदमुदारं नक्किसारं जगाद ॥ ५७ ॥ यदिद महतां पापात्मानो मनागपि कुर्व
Jain Education International
For Personal & Private Use Only
चरित्रं
॥ १०१ ॥
www.jainelibrary.org