SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ यशोधर चरित्रं ॥ जय॥ EEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEE रुपर्येव । मध्यं लब्धुमनीश्वरैः ॥ मूखैनरैरिवागम्यो । वारिराशि रिवागमः ॥७॥ कालो लक्ष्यः कला पेया। अगम्यं परमं पदं ॥ एकाकारं च सिाहत्वं । लोलाः कौलाः कथं विदुः ॥ ७ ॥ सर्वेऽपीचं च पंचाग्नि-यज्ञस्नानगवादयः ॥ मूखै क्षणिकाः शब्दा । वाचकत्वेन कल्पिताः ॥ १० ॥ नैकस्मिन् धर्मधीः पापे । धर्मोऽपि खलु पापधीः ॥ विप्रयोगेन बालानां । चशेऽपि तपनायते ॥ ११ ॥ अशौचं मलधारीति । ब्रह्मचारीत्यपुत्रिणं ॥ मु. निलिंगीत्यशकुनं । यतो जानंति लौकिकाः ॥ १२॥ व नु सांसारिकं ध्वांतं । क च ज्ञानप्रदीपकः ॥ विषपीयूष योर्यस्मा-दंतरं महदंतरं ॥ १३ ॥ ज्ञाननावमनासाद्य । गुरुदीपं विहाय च ॥ अविद्याजालजंबाले । जगन्मनं विषीदति ॥१४॥ दिग्मोहोऽयमदेशोच । चं ध्वांतमशार्वरं ॥ जाग्रतामपि निदेयं । मिथ्यात्वमिति गीयते ॥ १५ ॥ न मार्तमतडिद्दीपैन चंदमणिवह्निन्तिः ॥ शक्यते तैः पराजेतुं । मिथ्यात्वमतुलं तमः ॥ १६ ॥ इदं मया तव पुरः । कथ्यमानं निशम्यतां ॥ स्वधर्ममेकं पृष्टेन । सर्वधर्मार्थकीर्तनं ॥ ॥ १७ ॥ तात्विकः सकरुणः प्रियंवदो । निःस्पृहः शुचिरकिंचनश्च यः ॥ तं वदंति भुवि धा ॥ ५॥ Jain Education Internatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy