________________
यशोधर / कृतं सुकृतप्रेम्णा । कृत्वा कथमिवोत्तरं॥ पुष्पदामधिया स्पृष्टो । न किं दशति पन्नगः ।
ए चरित्रं श्रेयसो ऽरितस्यापि । पर्यंते महदंतरं ॥ अन्यदेव फलं यस्मा-न्माकंदपिचुमंदयोः ।। ॥४॥॥ए ॥ अनदयत्नक्षिणः कौला | यझयुक्तिजुषो हिजाः ॥ दवाग्निदायिनो निल्लाः । पुण्या
थै पापकारिणः ॥ एए ॥ यन्मृत्स्नास्नानगोदान-सांध्यपंचाग्निसाधनाः ॥ द्रुमसेवावृषोहाहो । धर्मः किं सोऽपि तत्वतः ॥ १० ॥ ये मद्यमांसमातंगी-संगैकाकारकारिणः ॥ म्लेबानामिव कौलानां । तेषां नामापि पाप्मने ॥१॥ जीवघातात्मकां सिदि-मुनयोरपि जपतोः ॥ को नेदो यज्ञविद्यायाः। शाकिनीशासनस्य च ॥२॥ कर्मऽर्मतयः सर्वे । सर्वं कुर्वति शास्वतः ॥ शास्त्रार्थ च न जानंति । केत्रझं नास्तिका इव ॥ ३ ॥ अनंतरंगनयन-बहिरंगावलोकिनिः ॥ अग्निप्रायं न गृह्णति । अगमाः कितवा इव ॥ ॥ आगमार्यमविज्ञाय । कुर्वीरन् कर्म यजमाः ॥ तरिक्तस्य वामाक्ष्याः । कटाक्षादपि उनगं ॥ ५ ॥ अन्यैव परमार्थ- E॥ ४ ॥
स्य । यहाकापि पइतिः ॥ अन्यदेव विमूढानां । गिरिग्रावावलोमनं ॥ ६ ॥ अलौकिकः प| दन्यासो । ऽर्गऽहऽर्घटः ॥ हंत गिर्वाणवाणीनां । प्रतिलोमाः प्रवृत्तयः ॥ ७॥ प्लवमान
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jain Education Internatione
For Personal & Private Use Only
www.jainelibrary.org