SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ चरित्र EEEEEEEEEEEEEEEEEEE यशोधर । वायं । सर्वेषामपि उर्वहः ॥ इद धर्मोऽप्यधर्मो वा । न निनः कोऽपि वर्तते ॥ ६॥ धर्माधर्मपरीक्षायां । स्वस्वतर्कप्रतिष्टया ॥ मिथः समं समाधानं । सर्वेषामुपपद्यते ॥ | ॥ ३॥ ॥ ७ ॥ तत्वमेवानुवर्तते । प्रायः सर्वे सदागमाः ॥ अरालसरलैर्मा गैं-रब्धिरेवांनसां गतिः ॥ ॥ वेषनापादितिर्नेदै-स्तत्वमेकं तु लिंगिनां ॥ तथाहि श्यामताम्राणा-मपि शुनं गवां पयः ।। नए || एक एव पुनर्धों । विनेदानां शतेष्वपि ॥ जले जले प्रतिद्वंदाः । सहस्रांशोः सहस्रशः ॥ ए० ॥ न विद्यावेषनापानि-न जन्मकुलविक्रमैः॥ कृत्यैरेवाशुनशुनैः | पातकी धार्मिकोऽपि च ॥ १ ॥ अनतिक्रम्य सम्यक्त्वा-द्रतानि परिपालयन् ॥ शिवायुतो गुणग्राही । योऽपि सोऽपि दि धार्मिकः ॥ ए ॥ अहिंसा सत्यमस्तेयं । सुशीलमपरिग्रहः ॥ न चेदिमे यदा धर्मा-स्तत्केषामिह पातकं ॥ ए३ ॥ सम्यग्दृष्टिर्विजानाति । धर्माधौं हि तत्वतः ॥ चक्षुष्मानेव कुशलः। सदसन्मार्गदर्शने ॥ ए४ ॥ अधर्म धर्ममित्युच्चैः। श्रद्दधाना मृषादृशः ॥ ब्रमति सलिलभ्रांत्या । मृगा इव मरीचिकां ॥ ए५ ॥ पापे पुण्यधियं बध्ध्वा । यांति मिथ्यादृशः क्षयं ॥ प्रदीपे कनकांतिं । बिभ्राणाः शलन्ना इव ॥ ए६ ॥ EEEEEEEEEEEEEEEEEEEE66 EEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEE ॥ ३ ॥ Jan Education Internationa For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy