________________
चरित्र
EEEEEEEEEEEEEEEEEEE
यशोधर । वायं । सर्वेषामपि उर्वहः ॥ इद धर्मोऽप्यधर्मो वा । न निनः कोऽपि वर्तते ॥ ६॥
धर्माधर्मपरीक्षायां । स्वस्वतर्कप्रतिष्टया ॥ मिथः समं समाधानं । सर्वेषामुपपद्यते ॥ | ॥ ३॥ ॥ ७ ॥ तत्वमेवानुवर्तते । प्रायः सर्वे सदागमाः ॥ अरालसरलैर्मा गैं-रब्धिरेवांनसां गतिः
॥ ॥ वेषनापादितिर्नेदै-स्तत्वमेकं तु लिंगिनां ॥ तथाहि श्यामताम्राणा-मपि शुनं गवां पयः ।। नए || एक एव पुनर्धों । विनेदानां शतेष्वपि ॥ जले जले प्रतिद्वंदाः । सहस्रांशोः सहस्रशः ॥ ए० ॥ न विद्यावेषनापानि-न जन्मकुलविक्रमैः॥ कृत्यैरेवाशुनशुनैः | पातकी धार्मिकोऽपि च ॥ १ ॥ अनतिक्रम्य सम्यक्त्वा-द्रतानि परिपालयन् ॥ शिवायुतो गुणग्राही । योऽपि सोऽपि दि धार्मिकः ॥ ए ॥ अहिंसा सत्यमस्तेयं । सुशीलमपरिग्रहः ॥ न चेदिमे यदा धर्मा-स्तत्केषामिह पातकं ॥ ए३ ॥ सम्यग्दृष्टिर्विजानाति । धर्माधौं हि तत्वतः ॥ चक्षुष्मानेव कुशलः। सदसन्मार्गदर्शने ॥ ए४ ॥ अधर्म धर्ममित्युच्चैः। श्रद्दधाना मृषादृशः ॥ ब्रमति सलिलभ्रांत्या । मृगा इव मरीचिकां ॥ ए५ ॥ पापे पुण्यधियं बध्ध्वा । यांति मिथ्यादृशः क्षयं ॥ प्रदीपे कनकांतिं । बिभ्राणाः शलन्ना इव ॥ ए६ ॥
EEEEEEEEEEEEEEEEEEEE66 EEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEE
॥ ३ ॥
Jan Education Internationa
For Personal & Private Use Only
www.jainelibrary.org