SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ यशोवर 11 92 11 देव कुतोऽपि हि ॥ धीरोदात्तमयीं धत्ते । मुझं वैखानसोऽपि सन् ॥ ७५ ॥ इदायातस्तनस्तप्यन् । सशिरस्तुंममुंडनः । एष वेषविनिर्मुक्तो । निकाहारो जितेंदियः ॥ ७६ ॥ तद्यावदुपसर्पामि । कणं गोष्टीरसादमुं ॥ श्रूयते तावदस्यापि । कीदृग्धर्मानुशासनं ॥ ७७ ॥ इत्यागत्य मुनिं मूर्ध्ना । व्यतः प्रशनाम सः ॥ बाह्यवृत्त्यापि हि प्रायो । विनीता राजसेवकाः ॥ ७८ ॥ सोऽपि मुक्त्वा मुनिर्मोन - मत्र्यानंदत्तमाशिषा ॥ इष्टगोष्टी ६योर्जज्ञे । शाल मूलस्थयोस्तयोः ॥ ॥ कणांतरे च पप्रनु । तं मुनिं दांडपाशिकः ॥ को नाम जवतां धर्मो | जगवन् कथ्यतां मम ॥ ८० ॥ मिथ्यादृशमिव ज्ञात्वा । तं बहिर्मुखया गिरा । तत्वात्कामदुघामूचे । वाचं वाचंयमाधिपः ॥ ८१ ॥ यदा राजपुत्र त्वं । स्वधर्मे ब्रूत मामिति ॥ श्रवगसि किं तेन । लोके धर्मा ह्यनेकशः ॥ ८२ ॥ व्याणामवशिष्टानां ॥ तुल्यता यदि दा यिनां ॥ अप्युत्कृष्टजघन्यत्वे । जातिः किं बहुवाचिनी ॥ ८३ ॥ ननु जोः पार्थिवास्थानीतडागत पादपाः ॥ तवापि तावदीदृको । राजपुत्र मतिभ्रमः ॥ ८४ ॥ श्रयमस्य परस्यायं । तवायं मम चाप्ययं ॥ इयं विज्ञज्य वातूलैर्धर्मोऽपि शतखंडितः ॥ ८५ ॥ यः कश्विदेक ए । Jain Education International For Personal & Private Use Only | चरित्रं ॥ ७२ ॥ www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy