________________
यशोधर ॥ नदयैरन्यसमैरपि प्रियतमैराहारकौतूहल-स्तस्यासीत्परिहासकौशलकलावश्यैर्वयस्यैः सह ||चरित्रं
॥६॥ स कृत्वाशनखाद्याद्यं । पाद्यस्वाद्योपबृंहितः॥ प्रविवेश वधूयुक्तो । वृषस्यन्नपवारिकां ॥ १॥ ॥ ६५ ॥ तस्योपचारसंचार-सामग्रीव्यग्रपाणयः ॥ पारिपार्श्वकतां नेजु-स्तत्र मुख्या मत
ल्लिकाः ॥ ६६ ॥ तांबूलं तालवृंतं च । चंदनं कुसुमानि च ॥ सज्जयंत्यः समीपस्था-स्तं वृषल्यः सिषेविरे ॥ ६॥ स तत्र मदनोन्मत्तो । वस्त्राकर्षणलंपटः॥रंतुं प्रचक्रमे रम्यां । वधूं देवीं जयावली ॥ ६ ॥ सव्रीडं त्याजितव्रीडा | मदांध मदिरेक्षणा ॥ युवान युवती नेजे । जयिनं तं जयावली ॥ ६॥ ॥ क्रीडतं करणैर्वीक्ष्य । तं चराचरचर्यया ॥ समाप्तसुरता जशु-र्दास्यः पार्थस्थिता अपि ॥ ७० ॥ कामरंगरतो राजा । स यावत्तत्र तिष्टति ॥ तावदावां समादाय । कालदंडः समागतः ॥ ७१ ॥ सुरतव्याप्तं ज्ञात्वा । नृपमन्यंतरस्थितं ॥ अप्रातसेवावसरः । स बत्राम वनांतरे ॥ ७२ ॥ इतस्ततः कुसुमितं । पश्यता तेन काननं ॥ सू- ॥१॥
रि: शशिप्रनो नाम्ना । ददृशे पुण्यदर्शनः ॥ ३ ॥ स्थिरमप्रतिमस्थैर्य । प्रीतं प्रतिमया स्थिE/ तं ॥ तपस्विनं समालोक्य । स दध्यौ दांडपाशिकः ॥ ४ ॥ अये श्वेतांबरो योगी । कश्चि
EFEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEE
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org