________________
चरित्र
र परित्राम्यतां । जीवानां निजकर्मनिर्विदधिरे नानाविधा नूमयः ॥ ७॥ __ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे चतुर्थः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥अथ पंचमः सर्गः प्रारभ्यते ॥ अनाकर्णय राजें। हितीयं मे नवांतरं ॥ श्रूयमाणमपि प्रायः । कातराणां नयंकर ॥ १ ॥ ततोऽहं केकिनः काया-दुःश्तो नरकादिव ॥ यत्रोत्पन्नः स्वनिर्माणै-स्तदाकर्णितुमईसि ॥२॥ सुवेलशैलराजस्य । पश्चिमेनातिदारुणं ॥ विद्यते प्रवेशाख्यं । काननं क्रूरचेष्टितं ॥ ३ ॥ गृध्रगोमायुसंकीर्ण । पांडुरौषरन्नूमिकं !! विष्वग्दावानलज्वाला-धूमधूम्रांधकारितं ॥४॥ करीरखदिरांकुख-शाकशाखोटकादिन्तिः ॥ बब्बूलशाल्मलीप्रायै-वैध्यवृतैः स. माकुलं ॥ ५ ॥ कंटकप्रकरैः पूर्ण । वजांकुरमहाबलैः ॥ आरालतरतीक्ष्णा-यमस्य रदनैरिव ॥ ६ ॥ सर्पगोणसगोधानि-रदिशार्दूलवानरैः ॥ उष्टसत्वैः कृतस्थानं । उर्जनस्येव मा- H॥
नसं ॥ ७ ॥ शबरस्त्रीगजव्याघ्र-शिवाकौशिकसेवितं ।। सपनसर्पमार्जार-मलौकिकविचेष्टितं Enा तस्मिन् तादृशि उर्दी ते । प्रवेशानिधे वने ॥ स जातोगर्ननावेन । भुजगारिवधूदरे |
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
१॥
Jain Education Internatonal
For Personal & Private Use Only
www.jainelibrary.org