SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 99999930003099999990 यशोधर । पर्जन्यस्येव गर्जितं ॥ निर्विनोदमिवान्नाति । हा विना त्वा मयूर मे ॥ ७ ॥ चरिवं | हा हता मृगयादीनां । दशा मंडलमंडन ॥ शूकराकृष्टिमंत्रेव । परलोकं गते त्वयि ॥ ॥ MEnा स्वस्ति वामनगीनूतौ । नवंती दंत यास्यतः॥ एकाकिनं परित्यज्य । मामकारणबांध वौ ॥ ७० ॥ नो नो पुरोहितामात्याः । संस्कारः शीघ्रमेव च ॥ चंकनागुरुकर्पूरैः । पित्रोरि. | व विधीयतां ॥ १ ॥ दीयतामेतयोरर्थे । दानं दुर्गतिनाशनं ॥ यथा पुरा नरेश्स्य । जनन्याश्व कृते कृतं ॥ ॥ इतीदं तचः श्रुत्वा । चित्ते विमृशवानहं ॥ अहो गुणधरोऽप्यावां । ब्रूते पित्रोरिवेति यत् ॥ ३ ॥ अयं किल महादानं । दत्ते नौ श्रेयसे सुतः ॥ अहं भ्रमामि तिर्यक्षु । लक्ष्यमाणः श्वान्तः पुनः ॥ ४ ॥ नोपतिष्टति मे किंचि-त्पुत्रेण प्रतिपादितं ॥ न सा मनुष्यन्नाषा मे । ब्रवीमि स्वहितं यया ॥ ५ ॥ इत्येवमेव मम चिंतयतः सदैन्यं । प्राणैरमुच्यत वपुर्गुरुवेदनातैः ॥ नइंडचमरुचिमंड- ॥ ४॥ लदादनीतैः । शीतैरिव तितितलं सकलं निदाघे ॥ ॥ इत्येतत्प्रचलाकिमंडलमयव्यापार# नाराकुलं । प्रोक्तं ते प्रश्रमं नवांतरमिदं हिंसाप्रसादीकृतं ॥ संसारार्णवनाटके निरवधौ वारं ! EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE , HEHEHEEEEEEEEEE Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy