SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ यशोधर EEEEEEEEEEEEEEEEEEEEEEEE अथ कथमपि तान्यामंतरायं वितन्वन् । रतिविगलितबंधैस्ताडितो मंडनौधैः ॥ विकल-चरित्रं करणकोशः श्वाससंरुकंठः । सपदि निपतितोऽहं हर्म्यपर्यंतनागात् ॥ ६० ॥ लुग्न सोपानमार्गेण । संप्राप्तः प्रश्रमां भुवं ।। स्वयं क्रीडति यत्राकैः । सुखी गुणधरो नृपः ॥ ६॥ ॥ मम चानुपदं देव्या-श्वेटीनां तुमुलोऽनवत् ॥ हा हा बत वराकोऽयं । गृह्यतां गृह्यतामिति ॥ ॥ ७० ॥ निन्नाथै तचः श्रुत्वा । तत्रस्थेन महौजसा ॥ तेन मातृशुनेनाहं । गृहीतः कंठकंदले ॥ १ ॥ स्वामिन्नता च शूरा च । दिष्टकार्येषु सोधमा । प्रकृत्या सारमेयानां । जातिः पातकिनी यतः ॥ ७२ ॥ धृतोऽविश्रांतदंतेन । हक्कारावपरैर्ज नैः ॥ त्याग्यमानोऽपि नात्याहं । तेनाहं जननीशुना ॥ ३३ ॥ स हतो मोचनाN मे । क्रुश्त्वादविमुकता ॥ कांचनेनारपट्टेन । सारमेयो महीभुजा ॥ ४ ॥ मुक्तोऽहं तेन निश्चेष्टो । मुखेन रुधिरं वमन् ॥ स च विभ्रांतनयनो । विकलः पतितो भुवि ॥ ५ ॥ एवं हावपि तौ तत्र । मातृपुत्रौ नवां-॥३॥ तरे ॥ अन्यावस्थां गतौ वीक्ष्य । प्रोचे गुणधरः सुतः ॥ ७६ ॥ दा मयूर मनोऽनीष्ट । हा प्राणप्रिय ममल ॥ ममैष युवयोम॑त्युः । पित्रोरिव सुदुःसहः ॥ ७ ॥ निनादोऽद्य मृदंगानां । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy